________________
३२
गा. पृ० योगिनां विपरीतोपदेशेन विडम्बना हीलना च । ३७ १८ उचितोपदेशपरिणत्युत्तरकालभावि कार्यं तद्गतं च विधिस्वरूपम्। ३९ योगशुद्धिस्वरूपम् ।
४० २० मतान्तरनिरूपणम् । प्रतिपत्तिगतविधिनिरूपणम् । प्रतिपत्तिगतविशेषविधिनिरूपणम् । प्रतिपन्नाधिकगुणस्थानकस्य विधिस्वरूपम् । अरतिदूरीकरणोपायाः योगाधिकारे विशेषविधिस्वरूपम् । दोषस्वरूपम् । कर्मस्वरूपम् । प्रस्तुतदोषस्वरूपं तद्गतचिन्तनविधित्वरूपम् । चिन्तनविध्यन्तरप्रकारः सामान्यप्रकारमाहारविधिनिरूपणम् । योगजन्यलब्धिफलस्वरूपम् । विकासगामिसाधकद्वयस्य तारतम्यम् । मरणकालावेज्ञानोपायः । शुभलेश्याभिरम्याराधकस्य न तत्फलं यथा योगतः । प्रकरणोपसंहारः। ब्रह्मसिद्धान्तसमुच्चयः।
गेगशतकस्याङ्गलभाषानुवादः ।
परिशिष्टानिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org