________________
श्रीहरिभद्रसूरिविरचितः
[२५१सम्पाद्यते समाधानादप्राप्यं पञ्चभिर्जपैः। अल्पं मङ्गलमस्या[२०-प्र०त्र चतुर्विंशतिभिर्महत् ॥२५१॥ ध्येयः स . . . . . . . . . . . . . । . . . . . . . . . . . . . . . .॥२५२॥ जीवतत्त्वादिभेदेन विज्ञेयोऽयं स्वरूपतः। सर्वथावहितैश्चारुधीमद्भिः पुरुषोत्तमैः ॥२५३॥ . . . . . . . . त्रितत्त्वपरिनिष्ठिता । स्वरवर्गयकारादिभेदात् सर्वैव मातृका ॥२५४॥ सिद्धतत्त्वस्य चरमं ज्ञानं वर्गान्त्यसंयुतम् । . . . . . तच्चोधमत्रोक्तं प्रथमाक्षरम् ॥२५५॥ तुय तु सिद्धतत्त्वस्य जीवतत्त्वोत्तरान्वितम् । अन्त्यान्त्यसचिचं चैवं द्वितीयः . . . . . ॥२५६॥ अष्टमं सिद्धतत्वस्य विन्दुमत् पञ्चमेन तु । जीवतत्त्वेन संयुक्तं तृतीयं स्यादिहाक्षरम् ॥२५७॥ एतदेवेह नि . . . . . . ०-टि.] न्त्यपुरस्सरम् । चतुर्थमक्षरं सम्यगक्षर महात्मभिः ॥२५८॥ एतज्ज्येष्ठं पुनः प्राप्तमन्त्यान्त्योपान्त्यमेव तु । एमि: सर्वार्थसिद्धयर्थमिह पञ्चममक्षरम् ॥२५९॥ ज्ञाना?त] तत्त्वस्य यन्न्यूनं तस्यैवैकादशं तथा । रहित जीवतत्त्वेन तदत्र चरमाक्षरम् ॥२६०॥ स . . . . विज्ञेयः सर्वेषामेकयौगिकः । सम्पूर्णरूप एवेह मन्त्रराजः सनातनः ॥२६१॥ पञ्चाक्षरादिरूपस्तु क्रमेण . . . . पु। साधुष्वेकाक्षरो यावद् प्रतिलोमव्यवस्थया ॥२६२॥ अत्र चैकाक्षरं वीजं व्यायन् मन्त्री दिने दिने । . . . मध्यम . . . . . त्मा त्वहर्निशम् ॥२६३॥ अक्ष्णोर्वक्त्रे हृदि नाभी गुह्ये चैव शिवं शुभम् । . . . . . . . . . . . . . . . . ॥२६४॥ [ २१--अ.]पश्यत्यसो विद्यां देवीरूपव्यवस्थिताम् । स्वप्नेऽधिमुक्ति . . . प्रत्यक्ष . . . . . ॥२६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org