Book Title: Viman Vatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
Catalog link: https://jainqq.org/explore/034658/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ विमान-वत्थु राहुलसच्चिानेन आनन्दकोसम्मानेन जगदीसकस्सपेन च सम्पादितो उत्तमभिक्खुना पकासितो २४८१ बुद्धवच्छरे (1937 A. C.) Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ प्रानिवेदनम् पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषूणाम् । संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदाः निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः। प्रायः Pali Text Society मुद्रितेभ्यो ग्रन्थेभ्य उद्धृताः ।। अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगूहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदुपकृतमिति निवेदयंति--- कात्तिकशुक्लैकादश्यां २४८० बुद्धाब्दे राहुलः सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ or or wwwr on os m m २२ x w विषय-सूची पिट्टको पिट्ठको १-पोठवग्गो २२-भद्दित्थिकाविमानं २३-सोनदिनाविमानं १-पीठविमानं २४-दपोसथाविमानं १६ २-पीठविमानं २५-सुनिद्दाविमानं ३-पीठविमानं २६-सुदिन्नाविमानं ४-पीठविमानं २७-भिक्खादायिकाविमानं । ५-कुंजरविमानं २८--भिक्खादायिकाविमानं ६-नावाविमानं ७-नावाविमानं ५ ३-पारिच्छत्तकवग्गो ८-नावाविमानं २६-उळारविमानं ६-पदीपविमानं ७ ३०-उच्छुविमानं १०--तिलदक्खिणाविमानं ३१-पल्लविमानं ११-पतिब्बताविमानं ३२-लताविमानं १२-पतिब्बताविमानं ३३-गुत्तिलविमानं १३-सुणिसाविमानं ३४-दद्दल्लविमानं १४-सुणिसाविमानं ३५-सेसवतीविमानं १५--उत्तराविमानं ३६-मल्लिकाविमानं १६-सिरिमाविमानं ३७–विसालक्खिविमानं १७-केसकारियविमानं ३८--पारिच्छत्तकविमानं - २-चित्तलतावग्गो १४ ४-मओढवग्गो १८-दासीविमानं १४ ३६--मजेट्टकविमानं १९-लखुमाविमानं १५ ४०--पभस्सरविमानं २०-आचाम दायिकाविमानं १६ ४१-नागविमानं २१-चण्डालिविमानं १७ ४२-अलोणविमानं is is w o o م ل لله Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ विमान-वत्थु पिटुको पिट्ठको ४३--कञ्चिकदायिकाविमानं ३६ ६-पायासिवग्गो ४४-विहारविमानं ६५---अगारियविमानं ४५-चतुरिस्थिविमानं ६६-अगारियविमानं ४६--अम्बविमानं ६७-फलदायकविमानं ४७-पीतविमानं ६५-उपस्सयदायकविमानं ४८-उच्छुविमानं दसमं ६६--उपस्सयदायकविमानं ६५ ४६--बन्दनविमानं ७०-भिक्खदायकविमानं ५०-रज्जुमालाविमानं ७१-यवपालकविमानं ५-महारथवग्गो ७२--कुण्डलीविमानं ५१--मण्डुकदेवपुत्तविमानं ७३--कुण्डलीविमानं ५२--रेवतिविमानं ४६ ७४-उत्तरविमानं ५३-छत्तमाणवकविमानं 9-सुनिक्खित्तवग्गो ५४-कक्कटारसविमानं ७५--चित्तलताविमानं ५५-द्वारपालकविमानं ५३ ७६--नन्दनविमानं ५६--करणीयविमानं ७७-मणिथूणविमानं ५७--करणीयविमानं ५४ ७८--सुवण्णविमानं ५८--सूचिविमानं ७६--अम्बविमानं ५६--सूचिविमानं ८०--गोपालविमानं ६०-नागविमानं ८१--कन्थकविमानं ६१-नागविमानं ८२--अनेकवण्णविमानं ६२-नागविमानं ८३--मट्टकुंडलिविमानं ६३-चूलविमानं ८४--सेरिस्सकविमानं ६४-महारथविमानं ८५--सुनिक्खित्तविमानं Xxsxxxxxxx mmmxxx Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स विमान-वत्थु - पीठ वग्गो १ – पीठविमानं ( ११ ) पीठन्ते सोवण्णमयं उळारं मनोजवं गच्छति येन कामं । अलङ्कते मल्यधरे सुवत्थे ओभाससी विज्जुरिव भकूटं ॥ १ ॥ केन ते तादिसो वण्णो केन ते इध मिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥ २ ॥ पुच्च्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्जं । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥ ३ ॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पहं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता अब्भागताना सनकं अदासि । अभिवादय अञ्जलिकं अकासि यथानुभावञ्च अदासि दानं ॥५॥ तेन मे तादिसो वण्णो तेन मे इध मिज्झति । उप्पजन्ति च मे भोगा ये केचि मनसो पिया ॥६॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ् । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासतीति । पीठविमानं पठमं ॥ १ ॥ २ -- पीठ विमानं (१२) पीठन्ते वेळुरियमयं उलारं मनोजवं गच्छति येन कामं । अलङ्कते मल्यधरे सुवत्थे ओभाससि विज्जुरिव ब्भ कूटं ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ २] विमान-वत्यु [ २३ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुद्रा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता अब्भागतानासनकं अदासिं । अभिवादयिं अञ्जलिकं अकासि यथानुभावञ्च अदासि दानं ॥५॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥६॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ्ज । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासतीति । पीठविमानं दुतियं ॥२॥ ३–पीठविमानं (१३) पीठन्ते सोवण्णमयं उळारं मनोजवं गच्छति येन कामं । अलङकते मल्यधरे सुवत्थे ओभाससि विज्जुरिव'ब्भकूटं ॥१॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुद्रा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ अप्पस्स कम्मस्स फलं ममेदं येनम्हि एवं जलितानुभावा । अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके ॥५॥ अद्दसं विरजं भिक्खु विप्पसन्नमानविलं । तस्स अदास'हं पीठं पसन्ना सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ १।५ ] कुञ्जरविमानं अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ्ञं तेन' म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती 'ति । पीठविमानं ततियं ॥ ३ ॥ ४ - पीठविमानं (१1४) पीठन्ते वेळुरियमयं उळारं मनोजवं गच्छति येन कामं । अलङ्कृते मल्यधरे सुवत्थे ओभाससि विज्जुरिव भकूटं ॥१॥ न ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥ २ ॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् । नासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । . पहं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥ अप्पस्स कम्मस्स फलं ममेदं येनम्हि एवं जलितानुभावा । अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके ॥ ५ ॥ असं विरजं भिक्खु विप्पसन्नमनाविलं । तस्स अदास' हं पीठं पसन्ना सकेहि पाणिहि ॥ ६ ॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥ अक्खामि तं भिक्खु महानुभाव मनुस्सभूता यं अहं अकासि । तेनम्हि एवं जलितानुभावा वण्णो च में सब्बदिसा पभासती 'ति ॥ ८ ॥ पीठविमानं चतुत्थं ॥४॥ ५ – कुञ्जरविमानं ( ११५) कुञ्जरो ते वरारोहे नानारतनकप्पनो । रुचिरो थामवा जवसम्पन्नो आकासम्हि समीहति ॥ १ ॥ पदुमी पद्मपत्तक्खि पद्मप्पलजुतिन्धरो । पद्मचुण्णाभिकिण्णगो सोवण्णपोक्खरमालया ॥२॥ [ ३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ विमान-वत्थु पदुमानुसतं मग्गं पद्मपत्थविभूसितं । ठितं वग्गुमनुग्घाति मितं गच्छति वारणो ॥३॥ तस्स पक्कममानस्स सोवण्णकं सारतिस्सरा । ते सुय्यति निग्घोसो तुरिये पञ्च चङिगके यथा ॥ ४ ॥ तस्स नागस्स खन्धम्हि सुचिवत्था अलङ्कता । महन्तं अच्छरासंघं वण्णेन अतिरोचसि ॥५॥ दानस्स ते इदं फलं अथो सीलस्स वा पन । अथो अञ्जलिकम्मस्स तम्मे अक्खाहि पुच्छिता ॥ ६ ॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पहं पुट्ठा वियाकासि यस्स कमस्सिदं फलं ॥७॥ दिवान गुणसम्पन्नं झार्यि झानरतं सतं । अदासि पुप्फाभिकिणं आसनं दुस्ससन्थतं ॥८॥ उप्पड्डुपदुमालाहं आसनस्स समन्ततो । अब्भोकिरिस्सं पत्तेहि पसन्ना सकेहि पाणिहि || ९ || तस्स कम्मकुसलस्स इदम्मे तादिसं फलं । सक्कारो गरुकारो च देवानं अपचिता अहं ॥ १० ॥ यो वे सम्मा विमुत्तानं सन्तानं ब्रह्मचारिणं । पसन्नो आसनं दज्जा एवं नन्दे यथा अहं ॥ ११ ॥ तस्मा हि अत्तकामेन महत्यम्भिकखता । आसनं दातब्बं होति सरीरन्तिमधारिनन्ति ॥ १२ ॥ कुञ्जरविमानं पञ्चमं ॥ ५ ॥ ४ ] [ १६ ६ – नावाविमानं (१।६) सुवण्णच्छदनं नावं नारि आरुय्ह तिट्ठसि । ओगाहसि पोक्खरणि पदुमं चिन्दसि पाणीना ॥ १ ॥ कूटागारा निवेसा ते विभत्ता भागसो मिता । दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ||२|| केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ||३|| पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ १७ ] नावाविमानं सा देवता अत्तमना मोग्गल्लानेन पूच्छिता । पञ्हं पुद्रा वियाकासि यस्स कम्मस्सिदं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता पुरिमया जातिया मनुस्सलोके । दिस्वान भिक्खू तसिते किलन्ते उट्राय पातुं उदकं अदासि ॥६॥ यो वे किलन्तान पिपासितानं उट्ठाय पातुं उदकं ददाति । सीतोदका तस्स भवन्ति नज्जो पहतमल्या बहपुण्डरीका ॥७॥ तमापगा अनुपरियन्ति सब्बदा सीतोदका वालकसन्थता नदी । अम्बा च साला तिलका च जम्बुयो उद्दालका पातलियो च फुल्ला ॥८॥ तं भूमिभागेहि उपेतरूपं विमानसेट्र भससोभमानं । तस्सेव कम्मस्सा'यं विपाको एतादिसं पुञ्जकता लभन्ति ॥९॥ कुटागारा निवेसा मे विभत्ता भागसो मिता। दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ॥१०॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥१२॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ्ज । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥१२॥ नावाविमानं छ8॥६॥ ७-नावाविमानं (१७) सुवण्णच्छदनं नावं नारि आरुयह तिट्रसि । ओगाहसि पोक्खरणि पदुमं छिन्दसि पाणिना ॥१॥ कूटागारा निवेसा ते विभत्ता भागसो मिता । दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥४॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पन्हं पुद्रा वियाकासि यस्स कम्मस्सिदं फलं ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ विमान-वत्थु [११८ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके ।। दिस्वान भिक्खु तसितं किलन्तं उट्राय पातं उदकं अदासि ॥६॥ यो वे किलन्तस्स पिपासितस्स उट्ठाय पातुं उदकं ददाति सीतोदका तस्स भवन्ति नज्जो। पहूतमल्या बहुपुण्डरीका ॥७॥ तमापगा अनुपरियन्ति सब्बदा सीतोदका वालकसन्थता नदी । अम्बा च साला तिलकाच जम्बुयो उद्दालका पाटलियो च फुल्ला ॥८॥ तं भूमिभागेहि उपेतरूपं विमानसेट्ठ भुससोभमानं । तस्सेव कम्मस्स अयं विपाको एतादिसं पुकता लभन्ति ॥९॥ तेन मे तादिसो वण्णो तेन मे इध मिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥१०॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ्ज । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥११॥ नावाविमानं सत्तमं ॥७॥ ८-नावाविमानं (१८) सुवण्णच्छदनं नावं नारि आरुयह तिसि । ओगाहसि पोक्खरणि पदुमं छिन्दसि पाणिना ॥१॥ कूटागारा निवेसा ते विभत्ता भागसो मिता । दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥४॥ सा देवता अत्तमना सम्बद्धनेव पुच्छिता । पहं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । दिस्वान भिक्खू तसिते किलन्ते उट्ठाय पातुं उदकं अदासि ॥६॥ यो वे किलन्तान पिपासितानं उद्राय पातुं उदकं ददाति। सीतोदका तस्स भवन्ति नज्जो पहतमल्या बहुपुण्डरीका ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ शह] पदीपविमानं तमापगा अनुपरियन्ति सब्बदा सीतोदका बालुकसन्थता नदी । अम्बा च साला तिलका च जम्बुयो उद्दालका पाटलियो च फुल्ला ॥८॥ तं भूमिभागेहि उपेतरूपं विमानसेट्ठ भुससोभमानं । तस्सेव कम्मस्स अयं विपाको एतादिसं पुकता लभन्ति ॥९॥ कुटागारा निवेसा मे विभत्ता भागसो मिता। दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ॥१०॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥११॥ तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति । एतस्स कम्मस्स अयं विपाको उट्ठाय बुद्धो उदकं अपासी'ति ॥१२॥ नावाविमानं अट्टमं ॥८॥ ६-पदीपविमानं (१६) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते ।। ओभासेन्ति दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ केन त्वं विमलोभासा अतिरोचसि देवते । केन ते सब्बगत्तेहि सब्बा ओभासरे दिसा ॥३॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥४॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पन्हं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । तमन्धकारम्हि तिमीसिकायं पदीपकालम्हि अदं पदीपं ॥६॥ यो अन्धकारम्हि तिमीसिकायं पदीपकालम्हि ददाति दीपं । उप्पज्जति जोतिरसं विमानं पहतमल्यं बहुपुण्डरीकं ॥७॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ विमान-वत्थु [ ११११ तेनाहं विमलोभासा अतिरोचामि देवता । तेन मे सब्बगत्तेहि सब्बा ओभासरे दिसा ॥६॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभता यमकासि पुञ्ज । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥१०॥ पदीपविमानं नवमं ॥९॥ १०--तिलदक्खिणा विमानं (१।१०) अभिक्कन्तेन वण्णेन या त्वं तिद्वसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पहं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । अद्दसं विरजं बुद्धं विप्पसन्नमनाविलं ॥५॥ आसज्ज दानं अदासि अकामा तिलदक्खिणं । दक्खिणेय्यस्स बुद्धस्स पसन्ना सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुज। तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥८॥ तिलदक्षिणा विमानं दसमं ॥१०॥ ११-पतिब्बता विमानं (१।११) कोञ्चा मयूरा दिविया च हंसा वग्गुस्सरा कोकिला सम्पतन्ति । पुप्फाभिकिण्णं रम्ममिदं विमानं अनेकचित्तनरनारिसेवितं ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ १।१२ ] पतिब्बता विमानं तत्य' च्छसि देवि महानुभावे इद्धी विकुब्बन्ति अनेकरूपा । इमा च ते अच्छरायो समन्ततो नच्चन्ति गायन्ति पमोदयन्ति ॥ २ ॥ देविद्धि पत्तासि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥ ३ ॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पन्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता पतिब्बता अनमना अहोसि । माता व पुत्तं अनुरक्खमाना कुद्धापिहं नप्फरुसं अवोचं ॥५॥ सच्चे ठिता मोसवज्जं पहाय दाने रता संगहितत्तभावा । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदासि ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ् । तेन' म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती 'ति ॥८॥ पतिब्बताविमानं एकादसमं ॥११॥ [ & १२ – पतिब्बताविमानं (१।१२ ) वेळुरियथम्भं रुचिरं पभस्सरं विमानमारुय्ह अनेकचित्तं । तत्य' च्छसि देवि महानुभावे उच्चावचा इद्धि विकुब्बमाना ॥१॥ इमा च ते अच्छरायो समन्ततो नच्चन्ति गायन्ति पमोदयन्ति । देविद्धिपत्तासि महानुभावे मनुस्सभूता किमकासिमपुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥२॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पहं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूता उपासिका चक्खुमतो अहोसिं । पाणातिपाता विरता अहोसि लोके अदिन्नं परिवज्जयिस्सं ॥४॥ अमज्जपा नापि मुसा अभाणि सकेन सामिना अहोसि तुट्ठा । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदासि ॥५॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥ ६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ १० ] विमान-वत्थु [ ११४ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमहं अकासि । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥ ७॥ दुतिय पतिब्बताविमानं द्वावसमं ॥१२॥ १३ – सुणिसाविमानं (१।१३) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । अभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ न ते तादिसो वणो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् । नासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥ ३ ॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मसिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता सुणिसा अहोसिं ससुरस्त घरे । अद्दसं विरजं भिक्खु विप्पसन्नमनाविलं ||५|| तस्स अदासिहं पूर्व पसन्ना सकेहि पाणिहि । भागड्ढभागं दत्वान मोदामि नन्दने वने ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ||७|| तेन' म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती 'ति ॥ ८ ॥ सुणिसाविमानं तेरसमं ॥१३॥ १४ - सुणिसाविमानं (१।१४) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । अभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥ २ ॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पु । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ १।१५ ] उत्तराविमानं [ ११ सा देवता अत्तमना मोग्गल्लानेन पूच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता सुणिसा अहोसि ससूरस्स घरे । अद्दसं विरजं भिक्खं विप्पसन्नमनाविलं ॥५॥ तस्स अदासिहं भागं पसन्ना सकेहि पाणिहि । कम्मासपिण्डं दत्वान मोदामि नन्दने वने ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥ तेन म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥८॥ सुणिसाविमानं चुद्दसमं ॥१४॥ १५-उत्तराविमान (१।१५) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तांदिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पन्हं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ इस्सा च मच्छरियं अथोपळासो। नाहोसि मह्यं घरमावसन्तिया ।। अकोधना भत्तु वसानुवत्तिनी। उपोसथे ----------निच्चप्पमत्ता ॥५॥ चातुद्दसिं पञ्चदसिं या च पक्खस्स अट्ठमी । पाटिहारियपक्खञ्च अट्ठडल्गसुसमागतं ॥६॥ उपोसथं उपवसिं सदा सीलेसु संवुता । सञमा सम्विभागा च विमानं आवसाम'हं ॥७॥ पाणातिपाता विरता मुसावादा च सञता थेय्या च अतिचारा च मज्जपाना च आरका ॥८॥ पञ्च सिक्खापदे रता अरियसच्चान कोविदा। उपासिका चक्खुमतो गोतमस्स यसस्सिनो ॥९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ १२ ] विमान-वत्थु [ १।१६ साहं सकेन सीलेन यससा च यसस्सिनी । अनुभोमि सकं पुनं सुखिता चम्हि अनामया ॥१०॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥११॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमहं अकासि । तेन'म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥१२॥ मम च भन्ते वचनेन भगवतो पादे सिरसा वन्देय्यासि-- उत्तरा नाम भन्ते उपासिका भगवतो पादे सिरसा वन्दती'ति । अनच्छरियं खो पनेतं भन्ते यं में भगवा अझतरस्मि सामञफले व्याकरेय्य । तं भगवा सकिदागामिफले व्याकासीति । उत्तराविमानं पण्णरसमं ॥१५॥ १६-सिरिमाविमानं (१११६) युत्ता च ते परमालङ्कता हया अधोमुखा अघसिगमा बली जवा । अभिनिम्मिता पञ्चरथा सता च ते अन्वेन्ति तं सारथिचोदिता हया ॥१॥ सा तिसि रथवरे अलङकता ओभासयं जलमिव जोतिपावको । पुच्छामि तं वरतनु अनोमदस्सने कस्मा काया अनधिवरं उपागमि ॥२॥ कामग्गपत्तानम्पयाहु अनुत्तरा निम्माय निम्माय रमन्ति देवता । तस्मा काया अच्छराकामवण्णनी इधागता अनधिवरं नमस्सितुं ॥३॥ किं त्वं पुरे सुचरितमाचरी इध केनासि त्वं अमितयसा सुखेधिता । इद्धी च ते अनधिवरा विहङ्गमा वण्णो च ते दस दिसा विरोचति ॥४॥ देवेहि त्वं परिवुतसक्कता च'सि कुतो चुता सुगतिगतासि देवते । कस्स वा त्वं वचनकरानुसासनी आचिक्ख मे त्वं यदि बुद्धसाविका ॥५॥ नगन्तरे नगरवरे सुमापिते परिचारिका राजवरस्स सिरीमतो । नच्चे च गीते परमसुसिक्खिता अहूं सिरिमातिमं राजगहे अवेदिसुं ॥६॥ बुद्धो च मे इसिसनिभो विनायको अदेसयि समुदयदुक्खनिच्चतं । असंखतं दुक्खनिरोधं सस्सतं मग्गञ्चि'मं अकुटिलमञ्जसं सिवं ॥७॥ सुत्वानह' अमतपदं असंखतं तथागतस्स अनधिवरस्स सासनं । सीलेस्वहं परमसुसंवुताअहं धम्मे ठिता नरवरबुद्धदेसिते ॥८॥ अत्वान तं विरजं पदं असंखतं तथागतेन नाधिवरेन देसितं । तत्थेव'हं समथसमाधिमाफुसि सा एव मे परमनियामता अहु ॥९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ १।१७ ] केसकारियविमानं [ १३ लद्धानहं अमतवरं विसेसनं एकडिसका अभिसमये विसेसयि । असंसया बहुजनपूजिता अहं खिड्ढं रतिं पच्चनुभोमनप्पकं ॥१०॥ एवं अहं अमतदसम्हि देवता तथागतस्स नधिवरस्स साविका । धम्मदस्सा पठमफले पतिट्ठिता सोतापन्ना न च पुनमत्थि दुग्गति ॥११॥ सा वन्दितुं अनधिवरं उपागर्मि पासादिते कुसलरते च भिक्खवो। नमस्सितुं समणसमागमं सिवं सगारवा सिरिमतो धम्मराजिनो ॥१२॥ दिस्वा मुनिं मुदितमनम्हि पीणिता। तथागतं नरवरधम्मसारथिं ॥ तण्हछिदं कुसलरतं विनायकं । वदामहं परमहितानुकम्पकन्ति ।। सिरिमाविमानं सोलसमं ॥१६॥ १७—केसकारियविमानं (१।१७) इदं विमानं रुचिरं पभस्सरं वेळुरियथम्भं सततं सुनिम्मितं । सुवण्णरुक्खेहि समन्तमोत्थतं ठानं मम कम्मविपाकसम्भवं ॥१॥ तत्रूपपन्ना पुरिमच्छरा इमा सतं सहस्सानि सकेन कम्मुना । तुवं सि अज्झूपगता यसस्सिनी ओभासयं तिट्ठसि पुब्बदेवता ॥२॥ ससी अधिग्गय्ह यथा विरोचति नक्खत्तराजारिव तारकागणं । तथेव त्वं अच्छरसंगणं इमं दद्दल्लमाना यससा विरोचसि ॥३॥ कुतो नु आगम्म अनोमदस्सने उपपन्ना त्वं भवनं ममं इदं । भ्रमं व देवा तिदसा सहिन्दका सब्बेन तप्पामसे दस्सनेन तन्ति ॥४॥ यमेतं सक्क अनुपुच्छसे ममं कुतो चुता इध आगता तुवं । बाराणसी नाम पुरत्थि कासिनं तत्थ पुरे अहोसिं केसकरिका ॥५॥ बुद्धे च धम्मे च पसन्नमानसा संधे च एकन्तिगता असंसये । अखण्डसिक्खापदा आगतप्फला सम्बोधिधम्मे नियता अनामया'ति ॥६॥ तन्त्याभिनंदामसे स्वागताञ्च ते धम्मेन च त्वं यससा विरोचसि । बुद्धे च धम्मे च पसन्नमानसे संघे च एकन्तिगते असंसये । अखण्डसिक्खापदे आगतप्फले सम्बोधिधम्मे नियते अनामयेति ॥७॥ केसकारिय विमानं सत्तरसमं ॥१७॥ उद्दानं पञ्च पीठा, तयो नाबा, पदीपतिजदक्खिणा । द्वे पति, द्वे सुणिसा, उत्तरा, सिरिमा, केसकारिका, वग्गो तेन पवुच्चतीति । इत्थि विमाने पठमो वग्गो ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ २-चित्तलता वग्गो १८-दासीविमान (१।१) अपि सक्को 'व देविन्दो रम्मे चित्तलतावने । समन्ता अनुपरियासि नारिगणपुरक्खिता ॥१॥ ओभासेन्ती दिसा सब्बा ओसधी विय तारका । केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुज। केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुद्रा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता दासी अहोसि परपेस्सिया कले । उपासिका चक्खुमतो गोतमस्स यस्सस्सिनो ॥५॥ तस्स मे निक्कमो आसि सासने तस्स तादिनो । कामं भिज्जतु 'यं कायो नेव अत्थेत्थसन्थनं ॥६॥ सिक्खापदानं पञ्चन्नं मग्गो सोवत्थिको सिवो। अकण्टको अगहणो उजु सब्भि पवेदितो ॥७॥ निक्कमस्स फलं पस्स यथिदं पापुणित्थिका। अमन्तणिका रझोम्हि सक्कस्स वसवत्तिनो ॥८॥ सट्रि तुरियसहस्सानि पटिबोधं करोन्ति मे। आलम्बो गग्गमो भीमो साधुवादि पसंसियो ॥९॥ पोक्खरो च सुफस्सो च वीणा मोक्खा च नारियो । नन्दा चेव सुनन्दा च सोणदिन्ना सुचिम्भिका ॥१०॥ अलम्बुसा मिस्सकेसी पुण्डरीकाति दारुणी। एनिपस्सा सुपस्सा च सुभद्दा मुदुकावदी ॥११॥ एता अज्ञा च सेय्यासे अच्छरानं पबोधिका । ता मं कालेनुपागन्त्वा अभिभासन्ति देवता ॥१२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ २।२ ] लखुमाविमानं हन्द नच्चाम गायाम हन्द तं रमयामसे । नयिदं अकतपुञानं कतपुञ्जानमेविदं ॥१३॥ असोकं नन्दनं रम्म तिवसानं महावनं । सुखं अकतपुञ्जानं इध नत्थि परत्थ च । सुखञ्च कतपुञ्जानं इध चेव परत्थ च ॥१४॥ तेसं सहव्यकामानं कातब्बं कुसलं बहुं । कतपूजाहि मोदन्ति सग्गे भोगसमङिगनोति ॥१५॥ दासीविमानं पठमं ॥१॥ १६-लखुमाविमानं (२।२) अभिक्कन्तेन वण्णेन या त्वं तिद्रसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो ---पे [१४]---॥२॥ वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥ केवट्टद्वारा निक्खम्म अह मय्हं निवेसनं । तत्थ संसरमानानं सावकानं महेसिनं ॥५॥ ओदनं कुम्मासं डाकं लोणसो वीरकञ्च' हैं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥६॥ चातुद्दसिं पञ्चदसिं या च पक्खस्स अट्ठमी । पाटिहारिय पक्खञ्च अट्ठङगसुसमागतं ॥७॥ उपोसथं उपवसिं सदा सीले सुसंवुता सञमा संविभागा च विमानं आवसामहं ॥८॥ पाणातिपाता विरता मुसावादा च सञ्जता । थेय्या च अतिचारा च मज्जपाना च आरका ॥९॥ पञ्च सिक्खापदे रता अरियसच्चान कोविदा। उपासिका चक्खुमतो गोतमस्स यसस्सिनो ॥१०॥ तेन मे तादिसो वण्णो------॥११॥ वण्णो च मे सब्बदिसा पभासती'ति ॥११,१२।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ १६ ] विमान-वत्थु मम च भन्ते वचनेन भगवतो पादे सिरसा वन्देव्यासि: 'लखुमा नाम भन्ते उपासिका भगवतो पदे सिरसा वन्दतीति' अनच्छरियं खो पनेतं भन्ते यं मं भगवा अञ्तरस्मिं सामञ्ञफले व्याकरेय्य । तं भगवा सकदागामिफले व्याकासीति । लखुमा विमानं दुतियं ॥ २ ॥ २० श्रचामदायिकाविमानं ( २/३ ) पिण्डाय ते चरन्तस्स तुष्हिभूतस्स तिट्ठतो । दळिदा कपणा नारी परागारमवस्थिता ॥१॥ या ते अदासि आचामं पसन्ना सकेहि पाणिहि । सा हित्वा मानुषं देहं कं नु सादिसतं गताति ॥२॥ पिण्डाय मे चरन्तस्स ( तुहिभूतस्स) तितो । दलिहा कपणा नारि परागारं अवस्सिता ॥३॥ या मे अदासि आचामं पसन्ना सकेहि पाणिहि । सा हित्वा मनुसं देहं विप्पमुत्ता इतो चुता ॥४॥ निम्मानरतिनो नाम सन्ति देवा महिद्धिका । तत्व सा सुखिता नारि मोदिता चामदायिका ||५|| अहो दानं वरा किया करसपे सुप्पतिट्ठितं । पराभावेन दानेन इज्झित्य वत दक्खिना ||६|| या महसित्तं कारेय्य चक्कवत्तिस्स राजिनो । नारि सब्बग कल्याणी भत्तु च नोमदस्सिका । एतस्साचामदानस्य कलं नाग्पन्ति सोळस ||७|| सतं निक्खा सतं अस्सा सतं अस्सतरी रथा । सतं सहस्सानि आमुत्तमणिकुण्डला । एतस्सा चामदानस्स कलं नाम्पन्ति सोळसि ॥८॥ सतं हेमवता नागा ईसा दन्ता उरूळ्हवा । सुवण्णकच्छा मातङ्गा हेमकप्पनिवाससा । एतस्सा चामदानस्य कलं नाग्पन्ति सोळस ||९|| चतुन्नं महादीपानं इस्सर यो कारये । एतस्सा नामदानस्स कलं नाग्वन्ति सोळसिति ॥ १०॥ अचाम दाविकाविमानं ततियं ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २३ www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ भद्दित्थिकाविमानं [ १७ २१-चण्डालिविमानं (२।४) चण्डालि वन्द पादानि गोतमस्स यसस्सिनो। तमेव अनुकम्पाय अट्टासि इसिसत्तमो ॥१॥ अभिप्पसादेहि मनं अरहन्तम्हि तादिनि। खिप्पं पञ्जलिका वन्द परित्तं तव जीवितन्ती ॥२॥ चोदिता भाविततेन सरीरन्तिमधारिना । चण्डाली वन्दि पादानि गोतमस्स यसस्सिनो ॥३॥ तमेवं अवधिगावि चण्डालि पलिं ठितं । नमस्समानं सम्बुद्ध अन्धकारे पभंकरं ॥४॥ खीणासवं विगतरजं अनेजं एकं अराम्हि रहो निसिन्नं । देविद्धिपत्ता उपसङकमित्वा वन्दाम तं वीर महानुभाव ॥५॥ सुवण्णवण्णा जलिता महावसा विमानं ओरुय्ह अनेकचित्ता। परिवारिता अच्छरासगणेन का त्वं सुभे देवते वन्दसे ममं ॥६॥ अहं भदन्त चण्डाली तया वीरेन पेसिता। वन्दि अरहतो पादे गोतमस्स यसस्सिनो ॥७॥ साहं वन्दित्व पादानि चता चण्डालयोनिया। विमानं सब्बसो भई उपनम्हि.... नन्दने ॥८॥ अच्छरानं सहस्सानि पुरक्खत्वा मं तिट्ठन्ति । तासाहं पवरा सेट्ठा वण्णेन यससायुना ॥९॥ पहूतकतकल्याणा सम्पजाना पतिस्सता । मुनि कारुणिकं लोके भन्ते वन्दितुमागता'ति ॥१०॥ इदं वत्वान चण्डाली कता कतवेदिनी । पन्दित्वा अरहतो पादे तत्थे 'वन्तरधायतीति ॥१२॥ चण्डालिविमानं चतुत्थं ॥४॥ २२-भहित्यिकाविमानं (२।५) नीला पीता च काला च मजिट्ठा अथ लोहिता । उच्चावचानं वण्णानं किञ्जक्कपरिवारिता ॥१॥ मन्दारवानं पुप्फानं मालं धारेसि मुद्धनि । न मे अञ्जसु कायेसु रुक्खा सन्ति सुमेधसे ॥२॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ १८] विमान-वत्थु [२६ केन कायं उपपन्ना तावतिसं यसस्सिनि । देवते पुच्छिता 'चिक्ख किस्स कम्मस्सिदं फलं ॥३॥ भद्दित्थिका'ति मं अजिसु किम्बिलायं उपासिका। सद्धा सीलेन सम्पन्ना संविभागरता सदा ॥४॥ अच्छादनं च भत्तं च सेनासनं पदीपियं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥५॥ चातुद्दसिं पंचदसिं याव पक्खस्स अट्टमि । पातिहारिय पक्खञ्च अटुंगसुसमागतं ॥६॥ उपोसथं उपवसि सदा सीले सुसंवुता। पाणातिपाता विरता मुसावादा च सञता ॥७॥ थेय्या च अतिचारा च मज्जपाना च आरका। पञ्चसिक्खापदे रता अरियसच्चान कोविदा ॥८॥ उपासिका चक्खुमतो अप्पमादविहारिनी कतावकासा कतकुसला ततो चुता सयम्पमा अनुविचरामि नन्दनं ॥९॥ भिक्खू च'हं परमहितानुकम्पके अभोजयिं तपस्सियुगं महामुनि । कतावकासा कतकुसला ततो चुता सयंपभा अनुविचरामि नन्दनं ॥१०॥ अट्ठगिक अपरिमितं सुखावहं उपोसथं सततमुपावसिं अहं । कतावकासा कतकुसला ततो चुता सयम्पमा अनुविचरामि नन्दनन्ति ॥११॥ भहित्यिकाविमानं पञ्चमं ॥५॥ २३-सोन दिन्नाविमानं (२।६) अभिक्कन्तेन वण्णेन या त्वं तिसि देवते। ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो केन ते इध मिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अतमना मोग्गल्लानेन पुच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ २७ ] दपोसथाविमानं सोगविना ति मं असु नालन्दायं उपासिका । सद्धासीलेन सम्पणा संविभागरता सदा ॥५॥ अच्छादनञ्च भत्तञ्च सेनासनं पदीपियं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥६॥ चातुसिं पञ्चदसि या च पक्सस्स अट्ठमि । पतिहारियपक्सञ्च अङ्गसुसमाहितं ॥७॥ उपोसथं उपसि सदा सीले सुसंयुता । पाणातिपाता विरता मुसावादा सुसंज्ञता ॥८॥ थेय्या च अतिचारा च मज्जपाना च आरका । पञ्च सिक्खापदे रता अरियसच्चान कोविदा । उपासिका चक्लुमतो गोतमस्स यस्सस्सिनो || ९ || तेन मे तादिसो वण्णो पे यण्णो च मे सम्बदिसा पभासतीति ॥१०,११॥ सोणविभविमान छ ॥६॥ २४ - दपोसथा विमानं (२७) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । ओभासेन्ति दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो .पे........ वण्णो च ते सम्य दिसा पभासतीति ॥२३॥ सा देवता अत्तमना.. यस्स कम्मस्सिदं फलं ॥४॥ पे. ....... ..... उपोसथा ति मं अमु साकेतायं उपासिका । सदा सीलेन सम्पना संविभाग रता सदा ॥५॥ अच्छादनञ्च भत्तञ्च सेनासनं पदीपियं अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥ ६ ॥ चातुसिं पञ्चदसिं या व पक्सस्स अद्रुमी । पातिहारियपक्सञ्च अङ्गसुसमागतं ॥ ७॥ उपोसथं उपवसं सदा सीले सुसंवृता । पाणातिपाता विरता मुसावादा च साता ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १६ www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ २०.] विमान-वत्यु [२१८ थेय्या च अतिचारा च मज्जपाना च आरका । पञ्च सिक्खापदे रता अरियसच्चान कोविदा । उपासिका चक्खुमतो गोतमस्स यसस्सिनो ॥९॥ तेन मे तादिसो वण्णो ...पे... वण्णो च मे सब्बदिसा पभासतीति ॥१०,१।। अभिक्खनं नन्दनं सुत्वा छन्दो मे उपपज्जथ । तत्थ चित्तं पणिधाय उपपन्न म्हि नन्दनं ॥१२॥ नाकासि सत्थुवचनं बुद्धस्सादिच्चवन्धुनो । हीने चित्तं पणिधाय सम्हि पच्छानुतापिनी ॥१३॥ कीव चिरं विमानस्मि इध वस्ससुपोसथे । देवते पुच्छिता' चिक्ख यदि जानासि आयुनो ॥१४॥ सट्ठिवस्ससहस्सानि तिस्सो च वस्सकोटियो । इध ठत्वा महामुनि इतो चुता गमिस्सामि ममुस्सानं सहव्यतन्ति ॥१५॥ मा त्वं उपोसथे भयि सम्बुद्धेनासि व्याकता । सोतापन्ना विसेसयि पहीना तव दुग्गतीति ॥१६॥ उपोसथाविमानं सत्तमं ॥७॥ २५–सुनिद्दाविमानं (२।८) अभिवकन्तेन वण्णेन या त्वं तिट्ठसि देवते । ओभासेन्तो दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो...पे... वण्णो च ते सबदिसा पभासतीति ॥२,३॥ सा देवता अत्तमना...पे... यस्स कम्मस्सिदं फलं ॥४॥ सुनिहाति मं अनिंसु राजगहस्मि उपासिका। सद्धासीलेन सम्पन्ना संविभागरता सता ॥५॥ अच्छानञ्च भत्तञ्च सेनासनं पदीपियं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥६॥ चातुद्दसिं पञ्चदसिं याच पक्खस्स अट्ठमी। पाटिहारियपक्खञ्च अट्टङ्गसुसमागतं ॥७॥ उपोसथं उपवसिं सदा सीले सुसंवुता । पाणातिपाता विरता मुसावादा च सञता ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ २।१० ] भिक्खादायिकाविमानं येय्या च अतिचारा च मज्जपाना च आरका। पञ्चसिक्खापदे रता अरियसच्चान कोविदा । उपासिका चक्लुमतो गोतमस्स यसस्सिनो | ९ || तेन मे तादिसो वण्णो पे वण्णो च मे सब्बदिसा पभासतीति - १०, ११॥ .. सुनिद्दाविमानं अद्रुमं ॥८॥ ... २६ – सुदिन्नाविमानं (२।१) अभिनकन्तेन वण्णेन या त्वं तिट्ठसि देवते । अभासेन्ती दिसा सब्बा ओसधी विय तारका ॥ १ ॥ केन ते त दिसो वण्णो पे वण्णो च ते सव्वदिसा पभासतीति ॥२३॥ .. सा देवता अत्तमना ... पे... यस्स कम्मस्सिदं फलं ॥४॥ सुविधाति मं असु राजमहम्हि उपासिका । सद्धासं, लेन सम्पन्ना संविभागरता सदा ॥५॥ अच्छादनञ्च भत्तञ्च सेनासनं पदीपियं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥६॥ चातुसि पञ्चदसि या च पक्खस्स अट्ठमो । पाटिहारियपस्लञ्च अद्रुङगसुसमागतं ॥७॥ उपोसथ उपवसि सदा सीले सुसम्युता । पाणातिपाता विरता मुसावादा च सञ्ञता ॥८॥ थेय्या च अतिचारा च मज्जपाना च आरका । पञ्चसिक्खापदे रता अरियसच्चान कोविदा । उपासिका चक्खुमतो गोतमस्स यसस्सिनो ॥९॥ तेन मे तादिसो वण्णो... पे... वण्णो च मे सब्बदिसा पभासतीति ॥१०,११॥ सुविधाविमानं नवमं ॥९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २१ २७ – भिक्खादायिकाविमानं (२।१०) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । ओमासेन्ती दिसा सब्वा ओसधी विय तारका ॥१॥ www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ २२ ] विमान-वत्थु [ २०११ केन ते तादिसो वण्णो...पे... वण्णोच ते सब्बदिसा पभासतीति ॥२,३।। सा देवता अत्तमना...पे... यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । अहसं विरजं बुद्धं विप्पसन्नमनाविलं ॥५॥ तस्स अदास'हं भिक्खं पसन्ना सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो...पे... वण्णो च मे सब्बदिसा पभासतीति ॥७,८॥ भिक्खादायिकाविमानं दसमं ॥१०॥ २८-भिक्खादायिकाविमानं (२।११) अभिक्कन्तेन वण्णेन या त्वं तिमि देवते। ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो...पे... वण्णो च ते सब्बदिसा पभासतीति ॥२,३॥ सा देवता अत्तमना ...पे... यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके ॥५॥ अद्दसं विरजं भिक्खू विप्पसन्नमनाविलं। तस्स अदासहं भिक्खं पसन्ना सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो ...पे...वण्णो च मे सब्बदिसा पभासतीति ॥७॥ दुतिय भिक्खादायिकाविमानं एकावसं ॥१॥ उद्दानं-- दासि चेव लखुमा च अथ प्राचाम्-दायिका । चण्डालि भवित्थिका चेव सोनदिना उपोसथा । निद्दा चेव सुदिन्ना च द्वे च भिक्खाय दायिका । वग्गोतेन पञ्चतीति इत्थि विमाने दुतियवग्गो ॥२॥ माणवारं पठम ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ ३–पारिच्छत्तक वग्गो २६-उळारविमानं (३।१). उळारो ते यसो वण्णो सब्बा ओभासते दिसा । नारियो नच्चन्ति गायन्ति देवपुत्ता अलङकता ॥१॥ मोदन्ति परिवारेन्ति तव पूजाय देवते। सोवण्णानि विमानानि तविमानि सुदस्सने ॥२॥ तुवम्पि इस्सरा तेसं सब्बकामसमिद्धिनं । अभिजाता महन्तासि देवकाये पमोदसि । देवते पुच्छिता'चिक्ख यस्स कम्मस्सिदं फलन्ति ॥३॥ अहं मनुस्सेसु मनुस्सभुता दुस्सीले कुले सुणिसा अहोसि ॥४॥ अस्सद्धेसु कदरियेसु सद्धासीलेन सम्पन्ना पिण्डाय चरमानस्स अपूर्व ते अदासहं ॥५॥ तदाहं सस्सुया' चिक्खिं समणो आगतो इध तस्स अदासहं पूर्व पसन्ना सकेहि पाणिहि ॥६॥ इतिस्सा सस्सु परिभासि अविनीता तुवं वधू न में सम्पुच्छितुं इच्छि समणस्स ददामहं ॥७॥ ततो मे सस्सु कुपिता पहासि मुसलेन में कुतगञ्चि अवधि में नासक्खिं जीवित चिरं ॥८॥ साह कायस्स भेदा च विप्पमुत्ता ततोचुता। तावतिंसान देवानं उपपन्ना सहव्यतं ॥९॥ तेन मे तादिसो वण्णो...पे...वण्णो च मे सब्बदिसा पभासतीति ॥१०,११॥ उळारविमानं पठमं ॥१॥ ३०-उच्छुविमानं (३।२) ओभासयित्वा पथवि सदेवकं अतिरोचसि चन्दिमसूरिया विय । सिरिया च वण्णेन यसेन तेजसा ब्रह्मा' व देवि तिदसे सहिन्दके ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ २४ ] विमान-वत्थु [ ३।३ पुच्छामि तमुप्पलमालधारिनि आवेळिनि कञ्चनसन्निभत्तंचे। अलंकते उत्तमवत्थधारिनि का त्वं सुभे देवते वन्दसे ममं ॥२॥ किं त्वं पुरे कम्ममकासि अत्तना मनुस्सभूता पुरिमाय जातिया। दानं सूचिण्णं अथ सीलसामं केनुपपन्ना सुगतिं यसस्सिनी। देवते पूच्छिता' चिक्ख किस्स कम्मस्सिदं फलन्ति ॥३॥ इदानि भन्ते इम मेव गामे पिण्डाय अम्हाकं घरं उपागमि । ततो उच्छु अस्सादासिं खण्डिकं पसन्नचित्ता अतुलाय पोतिया ॥४॥ सस्सू च पच्छा अनुपुञ्जते ममं कहन्नु उच्छं वधुके अवाकरि । न छड्डितं न च खादितं मया सन्तस्स भिक्खुस्स सयं अदासहं ॥५॥ तुरहं इदं इस्सरियमथो ममं इतिस्सा सस्सु परिभासते ममं । पीठं गहेत्वा पहारं अदासि मे ततो चुता कालकतम्हि देवता ॥६॥ तदेव कम्मं कुमलं कतं मया सुखञ्च कम्ममनुभोमि अत्तना । देवेहि सद्धिं परिचारियामहं मोदामहं कामगुनेहि पञ्चहि ॥७॥ तदेव कम्म कुसलं कतं मया सुखञ्च कम्मां अनुभोमि अत्तना । देविन्दगुत्ता तिदसेहि रक्खिता समप्पिता कामगुणेहि पञ्चहि ॥८॥ एतादिसं पुञफलं अनप्पकं महाविपाका मम उच्छुदक्खिणा । देवेहि सद्धि परिचारियामहं मोदामहं कामगुणेहि पञ्चहि ॥९॥ एतादिसं पुञफलं अनप्पकं महाजुतिका मम उच्छुदक्खिणा । देविन्दगुत्ता तिदमेहि रक्खिता सहस्सनेत्तोरिव नन्दने वने ॥१०॥ तुवञ्च भन्ते अनुकम्पकं विदं उपेच्च वन्दि कुसलञ्च पुच्छिया । ततो ते उच्छृस्स अदासिं खण्डिकं पसन्नचित्ता अतुलाय पोतियाति ॥११॥ उन्छुधिमानं दुतियं ॥२॥ ३१ –पल्लङ्कविमानं (३।३) पल्लङकसे? मणिसोण्णचित्ते पुप्फाभिकिण्णे सयने उळारे । तत्थच्छसि देवि महानुभावे उच्चावचा इद्धि विकुब्बमाना ॥१॥ इमा च ते अच्छरायो समन्ततो नच्चन्ति गायन्ति पमोदयन्ति । देविद्धिपत्तासि महानुभावे मनुस्सभूता किमकासि पुज। केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥२॥ अहं मनुस्सेसु मनुस्सभूता अड्ढे कुले सुणिसा अहोसि । अकोधना भत्तुवसानुवत्तिनी अप्पमत्ता उपोसथे ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ ३।४ ] लताविमानं [ २५ मनुस्सभूता दहरा अपात्रिका पसन्नचित्ता पतिमाभिराधयि । दिवा च रत्तो च मनापचारिनी अहं पुरे सीलवती अहोसिं ॥४॥ पाणातिपाता विरता अचोरिया संसुद्धकाया सुचि ब्रह्मचारिनी । अमज्जपाना च मुसा अभाणी सिक्खापदेसु परिपूरकारिणी ॥५॥ चातुसिं पञ्चदसिं याव पक्खस्स अट्ठमी । पाटिहारिकपक्खं च पसन्नमानसा अहं ॥ ६ ॥ अगुपेतं अनुद्धम्मचारिणी उपोसथं पीतिमना उपावसि । इमञ्च अरियं अट्ठङगवरेहुपेतं समादयित्वा कुसलं सुखुद्रयं ॥७॥ पतिम्हि कल्याणि वसानुवत्तिनी अहोसि पुब्बे सुगतस्स साविका । एतादिसं कुसलं जीवलोके कम्मं करित्वान विसेसभागिनी ॥८॥ कायस्स भेदा अभिसम्परायं देविद्धिपत्ता सुगतिम्हि आगता । विमानपासादवरे मनोरमे परिवारिता अच्छरासंगणेन । सयंप्रभा देवगणा रमन्ति मं दिघायुकिं देवविमानमागतन्ति ॥ ९ ॥ पल्लङ्कविमानं ततियं ॥ ३ ॥ ३२ - लताविमानं (३।४) लता च सज्जा पवरा च देवता अच्छिमुतीराजवरस्स सिरीमतो । सुता च रञ्ञो वेस्सवणस्स धीता राजीमती धम्मगुणेहि सोभिता ॥ १ ॥ पञ्चेत्थ नारियो अगमंसु न्हायितुं सीतोदकं उप्पलिनि सिवं नदि । ता तत्थ न्हायित्व रमित्वा देवता नच्चित्वा गायित्वा सुतालतं प्रवि ॥२॥ पुच्छामि तं उप्पलमालधारिनी आवेळिनी काञ्चन सत्रिभत्तचे । पंतरत्ताम्बक्खि नभेव सोभणे दिघायुकी केन कतो यसो तव ॥ ३ ॥ केनासि भद्दे पतिनो पियतरा विसिटुकल्या पितरस्स रूपतो । पदक्खिणा नच्चगीतवादिते अचिक्कनो त्वं नरनारिपुच्छिताति ॥ ४ ॥ अहं मनुस्सेसु मनुस्सभूता उद्धारभोगे कुले सुणिसा अहोसिं अक्कोधना भत्तुवसानुवत्तिनी अप्पमत्ता उपोसथे ॥५॥ मनुस्सभूता दहरा अपाविका पसन्नचित्ता पतिमाभिराधयि । सदेवरं सससुरं सदासकं अभिराधयि तम्हि कतो यसो मम ॥६॥ साहं तेन कुसलेन कम्मुना चतुब्भि ठानेसु विसेसमज्झगा । आयुञ्च वण्णञ्च सुखं बलञ्च खिड्डं रति पच्चनुभोम नप्पर्क ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ २६ ] विमान-वत्थु [ ३१५ सुतं नुतं भासति यं अयं लता यं नो अपुच्छिम्ह अकित्तयीनो । पतिनो किरम्हाकं विसिट्टा नारिनां गती च नेसं पवरा च देवता ॥८॥ पतीसु धम्म पचराम सब्बा पतिब्बता यथा भवन्ति इत्थियो । पतीसु धम्म पचरित्व सब्बा लच्छामसे भासतियाँ अयं लता ॥९॥ सीहो यथा पब्बतसानुगोचरो महिन्धरं पब्बतमावसित्वा । पसय्ह गन्त्वा इतरे चतुप्पदे खुद्दे मिगे खादति मंसभोजनो ॥१०॥ तथेव सद्धा इध अरियसाविका भत्तारं निस्साय पति अनुब्बता । कोवं वधित्वा अनुभुय्य मच्छेरं सग्गम्हि सा मोदति धम्म चारिनीति ।।११।। लताविमानं चतुत्थं ॥४॥ ३३-गुत्तिलक्मिानं (३१५) वत्थुत्तमदायिका (१) पुप्फुत्तमदायिकासत्ततन्तिं सुमधुरं रामनेय्यमवाचीयं । सोमं रङगम्हि अवहेति सरणं मे होहि कोसियाति ॥१॥ अहं ते सरणं होमि अहमाचरियपूजको । न तं हिस्सति सिस्सो सिस्समाचरिय जेस्ससीति ॥२॥ अभिक्कन्तेन वण्णेन या त्वं तिसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥३॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पजन्ति च ते भोगा ये केचि मनसो पिया ॥४॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता। पञ्हं पुद्रा वियाकासि यस्स कम्मस्सिदं फलं ॥६॥ वत्थुत्तमदायिका नारि पवरा होति नरेसु नारिसु । एवं पियरूपदायिका मनापं दिब्बं सा लभते उपेच्च ठानं ॥७॥ तस्सा मे पस्स विमानं अच्छरा कामवण्णिनी हमस्मि । अच्छरा सहस्ससाहं पवरा पस्स पुञ्जस्स विपाकं ॥८॥ तेन मे तादिसो वण्णो...पे.. वण्णो च मे सब्बदिसा पभासतीति ॥९,१०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ ३।५ ] गुतिलविमान (इतरं चतुरविमानं यथा वत्युदायिकाविमान तथा वित्थारेतब्बं) ओमासेन्ती दिसा सख्या ओसनी विय तारका । केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पजन्ति च ते भोगा ये केचि मनसो पिया ||४|| पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हें पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥ ६ ॥ वत्थुत्तमदायिका नारि पवरा होति नरेसु नारीसु । एवं पियरूपदायिका मनापं दिव्वं सा लभते उपेच्च ठानं ॥ ७॥ तस्सा मे परस विमानं अच्छरा कामवणिनी हमस्मि । अच्छरा सहस्सस्साई पवरा पस्स पुणस्स विपार्क ||८|| तेन मे तादिसो वण्णो ओभासेन्ती दिसा सब्बा ओसधी वियतारका । मिज्झति । केन ते तादिसो वण्णो केन ते उप्पजन्ति च ते भोगा ये केचि मनसो पिया ||४|| पे... वण्णो च मे सब्बदिसा पभासतीति ॥९, १०॥ (२) गन्धुमदाधिका पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥ सा देवता अंत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥६॥ यत्युत्तमदायिका नारि पवरा होति नरेसु नारिसु । एवं पियरूपदायिका मनापं दिव्वं सा लभते उपेच्च ठानं ॥७॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरा सहस्सस्सा हूं पवरा पस्स पुनस्स विपार्क ||८|| तेन मे तादिसो वण्णो पे. [ २७ Shree Sudharmaswami Gyanbhandar-Umara, Surat (३) समदाधिका भोभासेन्ती दिसा सब्बा ओसधी विय तारका । केन ते तादिसो वणो केन ते इधमिज्झति । उप्पजन्ति च ते भोगा ये केचि मनसो पिया ॥४॥ वण्णो च मे सब्बदिसा पभासतीति ॥ ९, १० ॥ www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ २८ ] विमान-वत्थु [ ३१५ पूच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पहं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥६॥ वत्थुत्तमदायिका नारि पवरा होति नरेसु नारिसु । एवं पियरूपदायिका मनापं दिब्ब सा लभते उपेच्च ठानं ॥७॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरा सहस्सस्साहं पवरा पस्स पुनस्स विपाकं ॥८॥ तेन मे तादिसो वण्णो...पे...वण्णोच मे सब्बदिसा पभासतीति ॥९,१०॥ (४) रसुत्तमदायिकाओभासेन्ती दिसा सब्बा ओसधी विय तारका । केन ते तादिसो वण्णो केन ते इवमिज्झति । उप्पजन्ति च ते भोगा ये केचि मनसो पिया ॥४॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥६॥ वत्थुत्तमदायिका नारि पवरा होति नरेसु नारिसु । एवं पियरूपदायिका मनापं दिब्बं सा लभते उपेच्छ ठानं ॥७॥ तस्सा मे पस्स विमानं अच्छरा कामवणिती हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुञस्स विपाकं ॥८॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ॥९, १०॥ (१) अभिक्कन्तेन वण्णेन...(३-५)वण्णो च ते सब्बदिसा पभासत.ति ४३-४५ सा देवता अत्तमना . . (६). . यस्स कम्मस्सिदं फलं ॥४६॥ गन्धपञ्चङगुलिकं अहं अदासिं कस्सपस्स भगवतो थूपस्मि ॥४७।। तस्सा मे पस्स विमा अच्छरा कामवणिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पूज्ञानं विपाक ॥४८॥ ... वण्णो च मे सब्बदिसा पभासतीति ॥४९,५०॥ इतरं चतुर-विमानं यथा गन्धपञ्चङ्गलिक विमानं तथा वित्थारेतब्ब अच्छरासहस्सस्साहं पवरा पस्स पूज्ञानं विपाकं ॥४८॥ . वण्णो च मे सब्बदिसा पभासतीति ॥४९, ५०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ [ २६ ३५ ] गुत्तिलविमानं (२)अभिक्कन्तेन वण्णेन .. पे (११३-५) वण्णो च ते सब्बदिसा पभासतीति ॥४३-४५।। सा देवता अतमना . .पे (६).. यस्स कम्मस्सिदं फलं ॥४६॥ भिक्खू चाहं भिक्खुनियो च अद्दसामि पन्थ पटिपण्णे । तेसाहं धम्म सुत्वान एकूपोसथं उपवसिसं ॥५४॥ तस्सा मे पस्स विमानं अच्छरा कामवण्णिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुञानं विपाकं ॥४८॥ वण्णो च मे सब्बदिसा पभासतीति ॥४९, ५०॥ (३)अभिक्कन्तेन वण्णेन..पे (११३-५) वण्णो च ते सब्बदिसा पभासतीति ॥४३-४५॥ सा देवता अत्तमना ..पे (६).. यस्स कम्मस्सिदं फलं ॥४६॥ उदके ठिता उदकमदासिं भिक्खुनो चित्तेन विप्पसन्नेन । तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुज्ञानं विपाकं ॥४८॥ वण्णो च मे सब्बदिसा पभासतीति ॥४९, ५०॥ (४)अभिक्कन्तेन वण्णेन ....पे (१।३-५) वण्णो च ते सब्बदिसा पभासतीति ॥४३-४५।। सा देवता अत्तमना..पे (६)..यस्स कम्मस्सिदं फलं ॥४६।। सस्सुञ्चाहं सस्सुरे चे चण्डिके कोधरे च फरूसे च ॥५५॥ अनुस्सुय्यिका उपट्ठासि अप्पमत्ता सकेन सीलेन ॥५६॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुञानं विपाकं ॥४८॥ वण्णो च मे सब्बदिसा पभासतीति ॥४९,५०॥ (५)अभिक्कन्तेन वण्णेन ..पे (२३-५) वण्णो च ते सब्बदिसां पभासतीति ॥४३-४५॥ सा देवता अत्तमना....पे (६).. यस्स कम्मस्सिदं फलं ॥४६।। परकम्मकारि आसिं अत्थेनातन्दिता दासी। अक्कोधना अनतिमानि संविभागिनी सकस्स भातस्स ॥६॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुज्ञानं विपाकं ॥४८॥ वण्णो च मे सब्बदिसा पभासतीति ॥४९, ५०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ ३० ] विमान-वत्थु [ ३६ (६)अभिक्कन्तेन वण्णेन .. पे (१,३-५) वण्णो च ते सब्बदिसा पभासतीति ॥४३-४५॥ सा देवता अत्तमना ..पे (६).. यस्स कम्मस्सिदं फलं ॥४६।। खीरोदनमहमदासीम् भिक्खुनो पिण्डाय चरन्तस्स। तेसु पञ्च वीसति विमानं यथा खीर-दायिका-विमानं तथा वित्थारेतब्बं । (७)अभिक्कन्तेन वण्णेन. . पे. .वण्णो च ते सब्बदिसा पभासतीति । सा देवता अत्तमना. . पे. .यस्स कम्मस्सिदं फलं ॥१४॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । (१) फाणितं (२) उच्छुखण्डिकं (३) तिम्बरूसकं (४) कक्कारिक (५) एळालुकं (६) वल्लीफलं (७) फारूसकं (८) हत्थप्पतापकं (९) साकमट्टि (१०) पुप्फकमुट्ठि (११) मूलकं (१२) निम्बमुट्टि अहं अदासि भिक्खुनो पिण्डाय चरन्तस्स...पे...॥७५॥ (१३) अम्बकञ्जिकं (१४) दोणिनिम्मुज्जनं (१५) कायबन्धन (१६) अंसवट्टकं (१७) अयोगपढ़ें (१८) विभूपनं (१९) तालवण्ठं (२०) मोरहत्थं (२१) छत्तं (२२) उपाहनं (२३) पूर्व Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ ३।६ ] दद्दल्लविमानं [ ३१ (२४) मोदक (२५) सक्खलिं तस्सा मे पस्स विमान मच्छरा कामवणिती हमस्मि अच्छरासहस्सस्स पवरा पस्स पुञानं विपाकं ॥१८८॥ तेन मे तादिसो वण्णो..पे (२६,७) वण्णो च मे सब्बदिसा पभासतीति ॥१८९,१९०॥ स्वागतं वत मे अज्ज सुप्पभातं सुहट्ठितं । यं अहसं देवतयो अच्छरा कामवणिनियो ॥१९॥ तासहं धम्म सुत्वान काहामि कुसलं बहुं । दानेन समचरियाय संयमेन दमेन च । साहं तत्थ गमिस्सामि यत्थ गन्त्वा न सोचरेति ॥१९२॥ गुत्तिलविमानं पञ्चमं ॥५॥ ३४—दद्दल्लविमानं (३।६) . दहल्लमानो वण्णेन यससा च यसस्सिनी । सब्बे देवे तातिसे वण्णेन अतिरोचसि ॥१॥ दस्सनं नाभिजानामि इदं पठमदस्सनं । कस्मा काया नु आगम्म नामेन भाससे ममन्ति ।।२।। अहं भद्दे सुभद्दासिं पुब्बे मानुसके भवे । सहभरिया च ते आसिं भगिनी च कनिद्रिका ॥३॥ साहं कायस्स भेदाय विप्पमुत्ता ततो चुता । निम्मानरति देवानं उपपन्ना सहव्यतन्ति ॥४॥ पहूतकतकल्याणा ते देवेयन्ति पाणिनो। येसं त्वं कित्तयिस्ससि सुभद्दे जातिमत्तनो ॥५॥ कथं त्वं केन वण्णेन केन वा अनुसासिता । केदिसेनेव दानेन सुब्बतेन यसस्सिनी ॥६॥ यसं एतादिसं पत्ता विसेसं विपुलमज्झगा । देवते पुच्छिता' चिक्ख किस्स कम्मस्सिदं फलं ।।७।। अद्वैव पिण्डपातानि यं दानं अददं पुरे । दक्खिणेय्यस्स संघस्स पसन्ना सकेहि पाणिहि ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ ३२] विमान-वत्थु [ ३६ तेन मे तादिसो वण्णो . . पे (श६,७) वण्णो च मे सब्बदिसा पभासतीति ॥९,१०॥ अहं तया बहुतरे भिक्खू सञते ब्रह्मचारिनो। तप्पेसि अन्नपानेन पसन्ना सकेहि पाणिहि ।।१।। तया बहुतरं दत्वा होनकायुपगा अहं । कथं त्वं अप्पतरं दत्वा विसेसं विपुलमज्झगा । देवते पुच्छिता, चिक्ख किस्स कम्मस्तिदं फलं ।।१२।। मनोभावनियो भिक्खु सन्दिट्ठो मे पुरे अहु। ताहं भत्तेन निमन्तेसि रेवतं अत्तनम ॥१३॥ सो मे अप्पपुरेक्खारो अनुकम्पाय रेवतो । संघे देहीति में अवोच तस्साहं वचनं करिं ॥१४॥ सा दक्खिणा संघगता अप्पमेय्या पतिद्विता । पुग्गलेसु तया दिन्न न तं तव महप्फलन्ति ॥१५॥ इदानेवाहं जानामि संघे दिन्नं महप्फलं । साहं गत्वा मनुस्सत्तं वदनं वीतमच्छरा । संघे दानं दस्सामहं अप्पमत्ता पुनप्पुनन्ति ॥१६॥ का एसा देवता भद्दे तया मन्तयते सह । सब्बे देवे तावतिसे वण्णेन अतिरोचि ॥१७॥ मनुस्सभूता देविन्द पुब्बे मानुसके भवे । सहभरिया च मे आसि भगिनीच कनिट्टिका । संघे दानानि दत्वान कतपूचा विरोचति ।।१८।। धम्मेन पुब्बेभगिनी तया भहे विरोचसि ।। यं संघस्मि अप्पमेय्ये पतिट्ठापेसि दक्खिणं ॥१९॥ पुच्छितो हि मया बुद्धो गिज्झकूटस्मि पब्बते । विपाकं संविभागस्स यत्थ दिन्नं महप्फलं ॥२०॥ यजमानानं मनुस्सानं पुझपेखान पाणिनं । करोतं ओपधिकं पुशं यत्थ दिन्नं महप्फलं ॥२१॥ तं मे वियाकासि जानं कम्मप्फलं सकं । विपाकं संविविभागस्स यत्थ दिन्नं महप्फलं ॥२२॥ चत्तारो च पटिपन्ना चत्तारो च फलेठिता ।। एस संघो उजुभूतो पुझसीलसमाहितो ॥२३॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ ३७ ] सेसवतीविमानं [ ३३ यजमानानं मनुस्सानं पुञपेखान पाणिनं । करोतं ओपधिकं पुञ्ज संघे दिन्नं महप्फलं ॥२४॥ एसो हि संघो विपुलो महग्गतो एसप्पमेय्यो उदधीव सागरो । एतेहि सेट्ठानरविरियसावका पभंकरा धम्म कथमुदीरयन्ति ॥२५।। तेसं सुदिन्नं सुहृतं सुयिटुं यं संघमुद्दिस्स ददन्ति दानं । सा दक्खिणा संघगता पतिट्टिका महप्फला लोकविदूहि वण्णिता ॥२६॥ एतादिसं पुञ्जमनुस्सरन्ता ये वेदयता विचरन्ति लोके । विनेय्य मच्छरमलं समूलं अनिन्दिता सग्गमुपेन्ति ठानन्ति ॥२७॥ दद्दल्लविमानं छठें ॥६॥ ३५-सेसवतीविमानं (३७) फकिरजतहेमजालच्छन्नं विविधविचित्रफलमद्दसं सुरम्म । व्यम्ह सुनिम्मितं तोरणूपपन्नं राजकूपकिण्णं इदं सुभं विमानं ॥१॥ भाति च दस दिसा नभेव सुरियो सरदे तमपनुदो सहस्सरंसी । तथा तपति मिदं तव विमानं जलमिव धमसिखो निसेनभग्गे ॥२॥ मुसतिव नयनं सतेरिताव आकासे ठपितमिदं मनुञ्ज । वीणामुरजसम्मताळघुट्ठ इद्धं इन्दपुरं यथा तव मिदं ॥३॥ पदमुकुमुद उप्पलकुवलयं योथिका भण्डिका नोजका च सन्ति । सालकुसुमितपुप्फिता असोका विविध दुमग्गसुगन्धसेवितमिदं ॥४॥ सलळबुजसुजकसंयुत्ता कुसुकसुफुल्लितलता व लम्बिनीहि । मणिजालसदिसयसस्सिनी रम्मा पोक्खरणी उपस्थिता ते ॥५॥ उदकरुहा च येत्थिपुप्फजाता फलजा येव सन्ति रुक्खजाता । मनुस्सका अमानुस्सका च दिब्बा सम्गे तुय्हं निवेसनम्हि जाता ॥६॥ किस्स समदमस्स अयं विपाको केनासि कम्मफलेनिधपपन्ना । यथा ते अधिगतमिदं विमानं तदनुपदं अवचासि अळारपखुमेति ॥७॥ यथा च मे अधिगतमिदं विमानं कोञ्चमयुरचकोरसंघचरितं । दिव्यपिलवहं सराजसिण्णं दिजकारण्डवकोकिलाभिनादितं ॥८॥ नानसन्तानकपुप्फरुक्खविविधा पाटलिजम्बु-असोक रुक्खवन्तं । यथा च मे अधिगतमिदं विमानं तन्ते पवेदिस्सामि सुणोहि भन्ते ॥९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ ३४ ] विमान-वत्थु [ ३८ मगधवर पुरत्थिमे नाळक-गामको नाम अत्थि भन्ते । तत्थ अहोसिं पुरे सुणिसा सेसवती ति तत्थ जानिंसु ममं ॥१०॥ साहं अपचि तत्थ कम्मकुसलं देवमनुस्सपूजितं महन्तं । उपतिस्सं निब्बतं अप्पमेय्यं मुदितमना कुसुमेहि अब्भोकिरि ॥११।। परमगतिगतञ्च पूजयित्वा अन्तिमदेहधरं इसिं उळारं । पहाय मानुसकं समुस्सयं तदिसागता इध मावसामि ठानन्ति ।।१२।। सेसवतीविमानं सत्तमं ॥७॥ ३६—मल्लिकाविमानं (३।८) पीतवत्ये पीतधजे पीतालङ्कारभूसिते । पीतन्तराहि वग्गूहि अपिलन्धा व सोभसि ॥१॥ ककम्बुकायुरघरे कञ्चना वेळभूसिते । हेमजालकसञ्च्छन्ने नानारतनमालिनी ॥२॥ सोवण्णमया लोहितङ्कमया च मुत्तामया वेळुरिया मया च । मसारगल्ला सहलोहितका पारेवतक्खीनी मणीहि चित्तता ॥३॥ कोचि कोचि एत्थ मयूरसुस्सरो हंसस्स रञो करवीकसुस्सरो। तेसं सरो सुय्यति वग्गुरूपो पञ्चङ्गिकं तुरियमिव प्पवादितं ॥४॥ रथो च ते सुभो वग्ग् नानारतनचित्तितो। नानावण्णाहि धातुहि सुविभत्तो व सोभति ॥५॥ तस्मि रथे काञ्चनबिम्बवण्णे या त्वं ठिता भाससि मं पदेसं । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलन्ति ॥६॥ सोवन्न जालं मणिसोण्णचित्तं मुत्ता चित्तं हेम जालेन छन्नं । परिनिब्बुते गोतमे अप्पमेय्ये पसन्नचित्ता अहमाभिरोपयिं ॥७॥ ताई कम्म करित्वान कुसलं बुद्धवण्णितं । अपेतसोका सुखिता सम्पमोदाम नामयाति ॥८॥ मल्लिकाविमानं अट्ठमं ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ ३६] विसालक्खिविमानं [ ३५ ३७–विसालक्खिविमानं (३६) का नाम त्वं विसालक्खि रम्मे चित्तलता वने। समन्ता अनुपरियासि नारीगणपुरक्खता ॥१॥ यदा देवा तावतिङसा पविसन्ति इमं वनं । सयोग्गा सरथा सब्बे चित्रा होन्ति इधागता ॥२॥ तुय्हञ्च इध पत्ताय उय्याने विचरन्तिया। कायेन दिस्सति चित्तं केन रूपं तवेदिसं। देवते पूच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥३॥ येन कम्मेन देविन्द रूपं मय्हं गाती च मे। इद्धी च आनुभावो च तं सुनोहि पुरिंदद ॥४॥ अहं राजगहे रम्मे सुनन्दा नामुपासिका । सद्धा सीलेन सम्पन्ना संविभागरता सदा ॥५॥ अच्छादनञ्च भत्तञ्च सेनासनं पदीपियं । अदासिं उजुभूतेसु विप्पसन्नेन चेतसा ॥६॥ चातुसि पञ्चदसिं या च पक्खस्स अट्ठमी। पाटिहारियपक्खञ्च अट्ठङगसुसमागतं । उपोसथं उपवसि सदा सीलेसु संवुता ॥७॥ पाणातिपाता विरता मुसावादा च सञता । थेय्या च अतिचारा च मज्जपाना च आरका ॥८॥ पञ्चसिक्खापदे रता अरियसच्चान कोविदा । उपासिका चक्खुमतो गोतमस्स यसस्सिनो ॥९॥ तरसा मे जातिकुलं आसि सदा मालाभिहारति ताहं भगवतो थूपे सब्बमेवाभिरोपयिं ॥१०॥ उपोसथे वहं गन्वा मालागन्धविलेपनं । थूपस्मि अभिरोपेसि पसन्ना सकेहि पाणिहि ॥११॥ तेन कम्मेन देविन्द रूपं मय्हं गती च मे । इद्धी च आनुभावो च यञ्च मालाभिरोपयिं ॥१२॥ यञ्च सीलवती आसिं न तं ताव विपच्चति । आसा च पन मे देविन्द सकदगामिनी सियन्ति ॥१३॥ विसालक्खिविमानं नवमं ॥९॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ ३६ ] विमान-वत्थु [ ३११० ३८-पारिच्छत्तकविमानं (३।१०) पारिच्छत्तके कोविळारे रमणीये मनोरमे। दिब्बमालं गन्थमाना गायन्ती सम्पमोदसि ॥१॥ तस्सा ते नच्चमानाय अङगमङगेहि सब्बसो। दिब्बा सद्दा निच्छरन्ति सवनीया मनोरमा ॥२॥ तस्सा ते नच्चमानाय अङ्गमङ्गेहि सब्बसो। दिब्बा गन्धा पवायन्ति सूचिगन्धा मनोरमा ॥३॥ विवत्तमाना कायेन या वेणिसु पिलन्धना। तेसं सुय्यति निग्धोसो तुरिये पञ्चद्भिगके यथा ॥४॥ वटंसका वातधुता वातेन सम्पकम्पिता। तेसं सुय्यति निग्घोसो तुरिये पञ्चङिगके यथा ॥५॥ यापिते सिरस्मि माला सुचिगन्धा मनोरमा। वाति गन्धो दिसा सब्बा रुक्खो मञ्जुस्सको यथा ॥६॥ घायसे तं सुचिगन्धं रूपं पस्ससि अमानुसं। देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥७॥ पभस्सरं अच्चिमन्तं वण्णगन्धेन संयुतं । असोकपुप्फमालाहं बुद्धस्स उपनामयिं ॥८॥ ताहं कम्म करित्वान कुसलं बुद्धर्वाण्णतं। अपेतसोका सुखिता सम्पमोदमनामया ॥९॥ पारिच्छत्तकविमानं वसमं ॥१०॥ उद्दानउन्नारं उच्छुपल्लङ्क बता च गुत्तिनेन च । दद्दल सेसवंती मल्ली विसा लक्खि परिच्छत्तको वग्गो तेन पञ्चतीति पारिच्छत्तकवग्गो ततियो ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ ४-मञ्जलुवग्गो ३६—मछुट्टकविमानं (४१) मजेटके विमानस्मिं सोवण्णवालुकसन्थते। पञ्चङिगकेन तुरियेन रमसि सुप्पवादिते ॥१॥ तम्हा विमाना ओरुय्ह निम्मिता रतनामया। ओगाहसि सालवनं पुप्फितं सब्बकालिकं ॥२॥ यस्स यस्सेव सालस्स मुले तिद्वसि देवते । सो सो मुञ्चति पुप्फानि ओनमित्वा दुमुत्तमो ॥३॥ वातेरितं सालवनं आधुतं दिजसेवितं । वाति गन्धो दिसा सब्बा रुक्खो मञ्जुस्सको यथा ॥४॥ घायसेतं सूचिगन्धं रूपं पस्ससि अमानसं । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता दासि अय्यरकुले अहुं। बुद्धं निसिन्नं दिस्वान सालपुप्फेहि ओकिरिं ॥६॥ वटङ्सकं च सुकतं साल पुप्फमयं अहं। बुद्धस्स उपनामसिं पसन्ना सकेहि पाणिहि ॥७॥ ताहं कम्मं करित्वान कुसलं बुद्धवण्णितं। अपेतसोका सुखिता सम्पमोदामनामयाति ॥८॥ मजेद्रुकविमानं पठनं ॥१॥ ४०-पभस्सरविमानं (४।२) पभस्सरवरवण्णनिभे सुरत्तवत्थनिवासने । महिद्धिके चन्दररुचिरगत्ते का त्वं सुभे देवते वन्दसे ममं ॥१॥ पल्लङको च ते महग्यो नाना रतनचित्तितो रुचिरो । यत्थ त्वं निसिन्ना विरोचसि देवराजारिव नन्दने वने ॥२॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ ३८ ] विमान वत्थु [ ४३ किं त्वं पुरे सुचरितमा चरि भद्दे किस्स कम्मस्स विपाकं अनुभोसि । देवलोकस्मि देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलन्ति ॥ ३ ॥ पिण्डायते चरन्तस्स मालं फाणितञ्च अददं भन्ते । तस्स कम्मस्सिदं विपाकं अनुभोमि देवलोकस्मि ||४|| होति च मे अनुतापो अपरद्धं दुखितञ्च मे भन्ते । साहं धम्मं नास्सोसि सुदेसितं धम्मराजेन ॥५॥ तं तं वदामि भद्दन्ते यस्स मे अनुकम्पियो । कोचि धम्मेसु तं समादपेथ सुदेसितं धम्मराजेन ||६|| येसं अस्थि सद्धा बुद्धे घम्मे च संघे रतने च ॥७॥ ते मम तिविरोचन्ति आयेनायससा सिरिया । पतापेन वण्णेन उत्तरितरा अ महिद्धिकतरा मया देवाति ॥ ८॥ पभस्सरविमानं दुतियं ॥ २ ॥ ४१ - नागविमानं (४।३) अलङकता मणिकनककञ्चनाचितं सुवण्णजालचित्तं महन्तं । अभिरुय्ह गजवरं सुकप्पितं इधागमा वेहायसमयमन्तलिक्खे ॥१॥ नागस्स दन्ते दुवे निम्मिता अच्छोदका पदुमिनियो सुफुल्ला । पदुमेसु चतुरियगणा पवज्जरे इमा च नच्चन्ति मनोहरायो ॥२॥ देविद्धिपत्तासि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ये सब्वदिसा पभासतीति ॥ ३॥ वाराणसियं उपसङकमित्वा बुद्धस्साहं वत्थयुगमदासि । पादानि वन्दित्व छमा निसीदि वित्थाव तं अञ्जलिकं अकासि ॥४॥ बुद्धो च मे कञ्चनसन्निभत्तचो अदेसयि समुदयदुक्खनिच्चतं । असंखतं दुक्खनिरोधसच्चं मग्गं अदेसयि यतो विजानिस्सं ||५|| अप्पायुकी कालकता ततो चुता उपपन्ना तिदसानं यसस्सिनी | सक्कस्साहं अञ्ञ्जतरा पजापति यसुत्तरा नाम दिसासु विस्सुताति ॥ ६ ॥ नागविमानं ततियं ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ कञ्चिकदायिकाविमानं ४२- - लोण विमानं (४।४) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । ओभासेन्ति दिसा सब्बा ओसधी विय तारका ॥ १ ॥ केन ते तादिसो वण्णो सा देवता अत्तमना ४।५ ] अहञ्च बाराणसियं बुद्धस्सादिच्चबन्धुनो। अदासि सुक्खकुम्मासं पसन्ना सकेहि पाणिहि ||५|| पे.. वण्णो च ते सब्बदिसा पभासतीति ॥ २३॥ पे.. यस्स कम्मस्सिदं फलं ॥४॥ सुक्खाय अलोणिकाय च यस्स फलं कुम्मासपिण्डिया | अलोमं सुखितं दिस्वा के पुञ्ञ न करिस्सति ॥ ६ ॥ तेन मे तादिसो वण्णो.. पे.. वण्णो च मे सब्बदिसा पभासतीति ॥७८॥ अलोणविमानं चतुत्थं ॥४॥ ४३ – कञ्चिकदायिकाविमानं (४।५) अभिक्कन्तेन वण्णेन पे ओसधी विय तारका ॥१॥ न ते तादिसो वणो पे.. वण्णो च मे सब्बदिसा पभासतीति ॥२३॥ सा देवता अत्तमना पे.. यस्स कम्मस्सिदं फलं ॥४॥ अहं अन्धकविन्दस्मि बुद्धस्सादिन्चबन्धुनो । अदासिं कोलसम्पाकं कञ्जिकं तेलघूपितं ॥५॥ पिप्फल्या लसुणेन च मिस्सं लामज्जकेन च । अदासि उजुभुतस्मि विप्पसन्नेन चेतसा ॥ ६ ॥ या महेसित्तं कारेय्य चक्कवत्तिस्स राजिनो । नारी सब्बङ्गकल्याणी भत्तु चानोमदस्सिका । एतास्स कञ्जिकदानस्स कलं नाग्घति सोळसि ॥७॥ सतं निक्खा सतं अस्सा सतं अस्सतरीरथा । सतं सहस्सानि आमुत्तमणिकुण्डला । एतस्स कज्जिकदानस्स कलं नाग्घन्ति सोळसि ॥८॥ सतं हेमवता नागा ईसा दन्ता उरूळ्हवा । सुवणकच्छा मातङ्गा हेमकप्पनिवाससा । एतस्सा कज्जिकदानस्स कलं नाग्वन्ति सोळसिं ॥ ९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३६ www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ ४.1 विमान-वत्यु [४६ चतुन्नम्पि च दीपानं इस्सरं योध कारये। एतस्स कंज्जिकदानस्स कलं नाग्घन्ति सोळसिन्ति ॥१०॥ ..कञ्चिकदायिकाविमानं पञ्चमं ॥५॥ ४४-विहारविमानं (४।६) अभिक्कन्तेन वण्णेन......पे......ओसधी विय तारका ॥१॥ तस्सा ते नच्चमानाय अङगमङगेहि सब्बसो। दिब्बा सद्धा निच्छरन्ति सवनीया मनोरमा ॥२॥ तस्स ते नच्चमानाय अङगमङगेहि सब्बसो। दिब्बा गन्धा पवायन्ति सुचिगन्धा मनोरमा ॥३॥ विवत्तमाना कायेन या वेणिसू पिलन्धना। तेसं सुय्यति निग्घोसो तुरिये पञ्चङिगके यथा ॥४॥ यतङसका वातधुता वातेन सम्पकम्पिता। तेसं सुय्यति निग्धोसो तुरिये पञ्चङिगके यथा ॥५॥ यापिते सिरसि माला सुचिगन्धा मनोरमा। वाति गन्धो दिसा सब्बा रुक्खो मञ्जूसको यथा ॥६॥ घायसेतं सुचिगन्धं रूपं पस्ससि अमानुसं। देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फल ॥७॥ सावत्थियं मय्ह सखी भदन्ते संघस्स कारेसि महाविहारं । तत्थ पसन्ना अहमानुमोदिं दिस्वा अगारञ्च पियञ्च मेतं ॥८॥ तायेव मे सुद्धनुमोदनाय लद्धं विमानब्भुतदस्सनेय्यं । समन्ततो सोळसयोजनानि वेहासयं गच्छति इद्धिया मम ॥९॥ कूटागारा निवेसा मे विभत्ता भागसो मिता। दद्दल्लमान आभन्ति समन्ता सतयोजनं ॥१०॥ पोक्खरच च मे एत्थ पुथुलो मनिसेविता। अच्छोदका विप्पसन्ना सोण्णवालुकसंथता ॥११॥ नानापदुमसञ्छन्ना पुण्डरीक समोतता। सुरभी सम्पवायन्ति मनुञ्जमालुतेरिता ॥१२॥ जम्बयो पनसा ताला नाळिकेरा वनानि च। अन्तो निवेसने जाता नाना रुवखा अरोपिमा ॥१३॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ ४१६ ] विहारविमानं नानातुरियसंघुत्थं अच्छरागणघोसितं । यो पि मं सुपिने पस्से सो पि वित्तो सिया नरो ॥१४॥ एतादिसं अब्भुत दस्सनेय्यं विमानं सब्बसो पभं । मम कम्मेहि निब्बत्तं अलं पुञ्ञानि कातवे ॥१५॥ [ ४१ तायेव ते सुद्धनुमोदनाय लद्धं विमानब्भुतदस्सनेय्यं । या चैव सा दानमदासि नारि तस्सा गतिं ब्रूहि कुहिं उप्पन्ना साति ॥ १६ ॥ या सा अहु मय्ह सखी भदन्ते संघस्स कारेसि महाविहारं । विञ्ञातधम्मा सा अदासि दानं उप्पन्ना निम्मानरतीसु देवे ॥ १७॥ पाजापती तस्स सुनिम्मितस्स अचिन्तिया कम्मविपाक तस्सा । यमेतं पुच्छसि कुहिमुप्पन्ना सा भन्ते वियाकासि अनञ्ञथा अहं ॥ १८ ॥ तेन हि अपि समादपेथ संघस्स दानानि ददाथ वित्ता । धम्मञ्च सुनाथ पसन्नमानसा सुदुल्लभो लद्धो मनुस्सलाभो ॥१९॥ यं मग्गं मग्गाधिपती अदेसयि भ्रमस्सरो कञ्चनसन्निभत्तचो । संघस्स दानानि ददाथ वित्ता महष्फला यत्थ भवन्ति दक्खिणा ॥२०॥ ये पुग्गला अट्ठसतं पसत्था चत्तारि ये तानि युगानि होन्ति । ते दक्खिय्या सुगतस्स सावका एतेसु दिन्नानि महफ्फलानि ॥२१॥ चत्तारो च पटिपन्ना चत्तारो च फले ठिता । एस संघो उजुभूतो पञ्चासीलसमाहितो ||२२|| यजमानानं मनुस्सानं पुञ्जपेक्खान पाणिनं । करोतं ओपधिकं पु संघे दिनं महफ्फलं ॥२३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat एसो हि संघो विपुलो महग्गतो एसप्पमेय्यो उदधीव सागरो । एतेहि सेट्ठा नरवीरसावका पभङ्गकरा धम्ममुदीरयन्ति ॥ २४॥ तेसं सुदिनं सुहुतं सुट्ठि ये संघमुद्दिस्स ददन्ति दानं । सा दक्खिणा संघगता पतिट्ठिता महप्फला लोकविदूहि वण्णिता ॥२५॥ एतादिसं पुत्रमनुस्सरन्ता ये वेद जाता विचरन्ति लोके । विनेय्य मच्छेरमलं समूलं अनिन्दिता सग्गमुपेन्सि ठानन्ति ॥ २६ ॥ विहारविमानं छट्ठ ॥६॥ भाणवारं दुतियं ॥ २ ॥ www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ ४२ ] विमान-वत्थु [ ४७ ___४५चतुरित्थिविमानं (४७) अभिक्कन्तेन वण्णेन . . पे.. (४१-३).. वण्णोच ते सब्बदिसा पभासतीति ॥१-३॥ सा देवता अत्तमना .. पे (४४) . . यस्स कम्मस्सिदं फलं ॥४॥ इन्दीवरानं हत्थकं अहमदासि भिक्खुनो पिण्डाय चरन्तस्स । एसिकानं उण्णतस्मि नगरे वरे पेण्णकते रम्मे ॥५॥ तेन मे तादिसो वण्णो..पे (४७,८).. वण्णो च मे सब्ब दिसा पभासतीति ॥६,७॥ अभिक्कन्तेन वण्णेन..पे.. वण्णो च ते सब्बदिसा पभासतीति । सा देवता अत्तमना..पे.. यस्स कम्मसिदं फलं ॥८,११॥ नीलुप्पलहत्थकं अहमदासिं भिक्खुनो पिण्डाय चरन्तस्स । एसिकानं उण्णतस्मिं नगरे वरे पेण्णकते रम्मे ॥१२॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्ब दिसा पभासतीति ।।१३,१४॥ अभिक्कन्तेन ..पे.. सा देवता अत्तमना..पे.. यस्स कम्मस्सिदं फलं ॥१५,१८॥ ओदातमूलकं हरीतपत्तं उदकम्हि सरे जातमहमदासि । भिक्खुनो पिण्डाय चरंतस्स एसिकानं उण्णस्मि नगरे वरे पेण्णकते रम्मे ॥१९॥ तेन मे तादिसो वण्णो..पे.. वण्णोच मे सब्बदिसा पभासतीति ।।२०,२१॥ अभिक्कन्तेन वण्णेन ..पे.. वण्णो च मे सब्बदिसा पभासतीति । सा देवता अत्तमना..पे.. यस्स कम्मस्सिदं फलं ॥२२,२५।। अहं सुमना मनुस्स सुमनमकुलानि दन्तवण्णानि अहमदासि । भिक्खुनो पिण्डाय चरन्तस्स एसिकानं उण्णतस्मि नगरे वरे पेण्णकते रम्मे ॥२६॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ॥२७,२८॥ चतुरित्थिविमानं सत्तमं ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ ४६ ] पीतविमानं ४६. - अम्बविमानं (४ | ८) दिब्बन्ते अम्बवनं रम्मं पासादेत्थ महल्लको । नानातुरियसंघुट्टो अच्छरागणघोसित ||१|| पदीपो चेत्थ जलति निच्चं सोवण्णयो महा । दुस्सफलेहि रुक्खेहि समन्ता परिवारितो ॥२॥ केन ते अम्बवनं रम्मं पासादेत्थ महल्लको । केन ते तादिसो वण्णो.. पे.. वण्णो च ते सब्बदिसा पभासतीति ॥ ३४॥ सा देवता अत्तमना पे यस्स कम्मस्सिदं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । विहारं संघस्स कारेसिं अम्बेहि परिवारितं ॥६॥ परियोसिते विहारे कारन्ते निट्टिते महे महे | अम्बे अच्छादयित्वान कत्वा दुस्समये फले ॥७॥ पदीपं तत्थ जालेत्वा भोजयित्वा गणुत्तमं । निय्यादेसि तं संघस्स पसन्ना सकेहि पाणिहि ॥८॥ तेन मे अम्बवनं रम्मं पासादेत्थ महल्लको । नानातुरिय संघट्ठो अच्छरागणघोसितो ॥९॥ पदीपो चेत्थ जलति निन्वं सोवण्णयो महा । दुस्सफलेहि रुक्खेहि समन्ता परिवारितो ॥१०॥ तेन मे तादिसो वण्णो.. पे.. वण्णो च मे सब्बदिसा पभासतीति ॥११,१२ ॥ अम्बविमानमट्ठमं ॥८॥ ४७- - पीतविमानं (४|६ ) पीतावत्थे पीताधजे पीतालङकार भूसिते । पीतचन्दनलित्तङगे पीतुप्पलमधारिनी ॥१॥ पीता पासादसयने पीतासने पीत भोजने । पीताछत्ते पीता रथे पतस्से पीत वीजने ॥२॥ किं कम्मनमकरी भद्दे पुब्बे मानुसके भवे । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४३ www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ ४४]. विमान-वत्यु [४।१० कोसातिकि नाम लतत्थि भन्ते तित्तिका अनभिज्झिता। तस्सा चत्तारि पुप्फानि थूपं अभिहरि अहं ॥४॥ सत्थु सरीरं उद्दिस्स विप्पसन्नेन चेतसा। नास्स मग्गं अवेक्किस्सं तदङगमनसा सती ।।५।। ततो मं अवधि गावी थूपं अप्पत्तमानसं । तञ्चाहं अभिसञ्चेय्यं भीयो नून इतो सिया ॥६॥ तेन कम्मेन देविन्द मघवा देव कुञ्जर। पहाय मानुसं देहं तव सहव्यतमागताति ॥७॥ इदं सुत्वा तिदसाधिपति मघवा देवकुञ्जरो। तावतिङसे पसादेन्तो मातलिमेतद ब्रवि ॥८॥ पस्स मातलि अच्छेरं चित्तं कम्मफलं इदं। अप्पकम्पि कतं देय्यं पुञ्ज होति महप्फलं ॥ नत्थि चित्ते पसन्नम्हि अप्पका नाम दक्खिणा। तथागते वा सम्बद्ध अथवा तस्स सावके ॥१०॥ एहि मातलि अम्हे पि भिय्यो भिय्यो महेमसे। तथागतस्स धातुयो सुखो पुञानमुच्चयो ॥११॥ तिद्वन्ते निब्बुते वापि समे चित्ते समं फलं । चेतो पणिधिहेतुहि सत्ता गच्छन्ति सुग्गतिं ॥१२॥ बहुन्नं वत अत्थाय उप्पज्जन्ति तथागता। यत्थ कारं करित्वान सग्गं गच्छन्ति दायकाति ॥१३॥ पीतविमानं नवमं ॥९॥ ४८-उच्छुविमानं दसमं (४।१०) ओभासयित्वा पठविं सदेवकं अतिरोचसि चन्दिमसूरिया विय । सिरिया च वण्णेन यसेन तेजसा ब्रह्मा व देवे दिससे सहिन्दके ॥१॥ पुच्छामि तं उप्पलमालधारिने आवेळिने कञ्चनसन्निभत्तचे। अलङकते उत्तमवत्थधारिने का त्वं सुभे देवते वन्दसे मम ॥२॥ दानं सुचिण्णं अथ सीलसञ्जमो केनुपपन्ना सुगतिं यसस्सिनी । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ ४।११ ] वन्दनविमानं [ ४५ इदन्ते भन्ते इध मेव गाम पिण्डाय अम्हाक घरं उपागमी। ततो ते उच्छुस्स अदासिं खण्डिकं पसन्नचित्ता अतुलाय पीतिया ॥४॥ सस्सु च पच्छा अनुयुञ्चते ममं कहनु उच्छु वधु ते अवाकरि। न छड्डितं न पन खादितं मया सन्तस्स भिक्खुस्स सयं अदासहं ॥५॥ तुय्हञ्चिदं इस्सरियमथो मम इतिस्स सस्सु परिभासते ममं । लेड्डु गहेत्वा पहरं अदासिने ततो चुता कालकतम्हि देवता ॥६॥ तदेव कम्मं कुसलं कतं मया सुखञ्च कम्मं अनुभोमि अत्तना। देवेहि सद्धिं परिचारि यामहं मोदामहं कामगुणेहि पञ्चहि ॥७॥ तदेव कम्मं कुसलं कतं मया सुखञ्च कम्मं अनुभोमि अत्तना। देविन्द गुत्ता तिदसेहि रक्खिता समप्पिता कामगुणेहि पञ्चहि ॥८॥ एतादिसं पुजफलं अनप्पकं महाविपाका मम उच्छूदक्षिणा । देवेहि सद्धि परिचारि यामहं मोदामहं कामगुणेहि पञ्चहि ।।९।। एतादिसं पुजफलं अनप्पकं महाजुतिका मम उच्छुदक्खिणा । देविन्दगुत्ता तिदसेहि रक्खिता सहस्सनेत्तो रिव नन्दने वने ॥१०॥ तुवञ्च भन्ते अनुकम्पकं विदुं उपेच्च वन्दिं कुसलञ्च पुच्छिमं । ततो ते उच्छुस्स अदासि खण्डिकं पसन्नचित्ता अतुलाय पीतियाति ॥११॥ उच्छविमानं वसमं ॥१०॥ ४६-वन्दनविमानं (४।११) अभिक्कन्तेन वण्णेन या त्वं तिसि देवते। ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो..पे.. वण्णो च ते सब्बदिसा पभासतीति ॥२,३॥ सा देवता अत्तमना..पे.. यस्स कम्मसिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता दिस्वा समणे सीलवन्ते। पादानि वन्दित्वा मनं पसादियं वित्ता चहं अञ्जलिकमकासि ॥५॥ तेन मे तादिसो वण्णो.:पे.. वण्णो च मे सब्बदिसा पभासतीति ॥६॥ वन्दनविमानं एकादसमं ॥११॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ विमान- वत्थु ५० - रज्जुमालाविमानं (४।१२ ) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । हत्थे पादे च विग्गय्ह नच्चसि सुप्पवादिते ॥ १ ॥ तस्सा ते नन्दमानाय अगमगेहि सब्बसो । दिब्बा सहा निच्छरन्ति सवनिया मनोरमा ॥ २ ॥ तस्सा ते नच्चमानाय अङ्गमङ्गेहि सब्बसो । दिब्बा गन्धा पवयन्ति सुचिगन्धा मनोरमा ॥३॥ विवत्तमाना कायेन या वेणीसु पिळन्धना । ते सुय्यति निग्घोसो तुरिये पञ्चङ्गिके यथा ॥ ४ ॥ वटसका वातघुता वातेन सम्पकम्पिता । ते सुय्यति निग्घोसो तुरिये पञ्चङिगके यथा ॥५॥ सापिते सिरसि माला सुचिगन्धा मनोरमा । वाति गन्धो दिसा सब्बा रुक्खो मञ्जुस्सको ||६|| घायसे तं सुचिगन्धं रूपं पस्ससि अमानुसं । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥७॥ दासी अहं पुरे आसिं गयायम्ब्राह्मणस्स हं । अप्पपुञ्ञ अलक्खिका रज्जुमाला तिमं विदू ॥८॥ अक्कोसानं वधानञ्च तज्जनया च उक्कता । कुतं गत्वा निक्खम्म अगच्छिं उदकहारिया ॥ ९ ॥ विपथे कुतं निक्खिपित्वा वनसण्डिं उपागम । इवाहं मरिस्सामि कीवत्यो पि जीवितेन मे ॥१०॥ दऴ्हपासं करित्वान आलम्बित्वान पादपे । तसो दिसा विलोकेसि को न खोव नमस्सितो ॥११॥ नु तत्थ सामि सम्बुद्धं सब्बलोकहितं मुणि । निसिन्नं रुक्खमूलस्मि झायन्तं अकुतोभयं ॥ १२ ॥ तास्सा मे आहु संवेगो अब्भुतो लोमहसनो । ४६ ] को नु खो नमस्सितो मनुस्सो उदाहु देवता ॥१३॥ पासादिकं पसादनियवना निब्बनमागतं । दिस्वा मनो मे पसीदि नायं यादिसिकीदिसो ॥ १४ ॥ गुत्तिन्द्रियो झानरतो अबहिगतमानसो । हितो सब्बस्स लोकस्स बुद्धो अयं भविस्सति ॥ १५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४।१२ www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ ४११२ ] रज्जुमालाविमानं [ ४७ भयभेरवो दुरासदो सिहो व गुहनिस्सतो। दुल्लभायं दस्सनाय पुप्फ उदुम्बरं यथा ॥१६॥ सो मं मुहि वाचाहि अलापित्वा तथागतो। रज्जुमालेतिमं अवोच सरणं गच्छ तथागतं ॥१७॥ ताहं गिरं सुणित्वान नेळं अत्थवतिं सुचि। सण्हं मुदुञ्च वग्गुञ्च सब्बसोकापनूदनं ॥१८॥ कल्लचित्तञ्च मं जत्वा पसन्नं सुद्धमानसं। हितो सब्बस्स लोकस्स अनुसासि तथागतो ॥१९॥ इदं दुक्खन्ति में अवोच अयं दुक्खस्स सम्भवो। अयं दुक्खनिरोधो च अजसो अमतोगधो ॥२०॥ अनुकम्पकस्स कुसलस्स ओवादम्हि अहं ठिता। अज्झगा अमतं सन्तिं निब्बानं पदमच्चुतं ॥२१॥ साहं अवट्ठिता पेमदास्सन अविकम्पिनो। मुलजाताय सद्धाय धीता बुद्धस्स ओरसा ॥२२॥ साहं रमामि कीळामि मोदामि अकुतोभया। दिब्बमालं धारयामि पिवामि मधुमद्धवं ॥२३॥ सट्टि तुरियसहस्सानि पतिबोधं करोन्ति मे। आळम्बो गग्गरो भीमो साधुवादी च संमयो ॥२४॥ पोक्खरो च सुफस्सो च वीणा मोक्खा च नारियो। नन्दा चेव सुनन्दा च सोणदिन्ना सुविम्हिता ॥२५॥ अलम्बुसा मिस्स केसी च पुण्डरीकाति धारुणी। एनिपस्सा सुपस्सा च सुभद्दा मुदुकावदी ॥२६॥ एताचा च सेय्यासे अच्छरानं पवोधिया। ता मं कालेनुपागन्वा अभिभासन्ति देवता ॥२७।। हन्द नच्चाम गायाम हन्द तं रमयामसे। नयिदं अकतपुञानं कतं पुञानमेविदं ॥२८॥ असोकं नन्दनं रम्मं तिदसानं महावनं । सुखं अकतपुञानं इध नत्थि परत्थ च ॥२९॥ सुखञ्च च कतपुञ्ज्ञानं इध चेव परत्थ च। तेसं सहव्यकामानं कातब्बं कुसलं बहुं ॥३०॥ कत पुजाहि मोदन्ति सग्गे भोगस्स मद्धिगनो। बहुन्नं वत अत्थाय उप्पज्जन्ति तथागता ॥३१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ विमान-वत्यु दक्खिणैय्या मनुस्सानं पुक्त्तानमाकरा । यथाकारं करित्वान सग्गे मोदन्ति दायकाति ||३२|| रज्जुमालाविमानं द्वावसमं ॥ १२ ॥ ४८ ] उहाने मजिठा पमस्सरा अलोमा कलिकदायिका | विहार चतुरित्यम्बा पीता उच्छ बन्द रज्जुमाला च बग्यो तेन पचती ॥ (मजेठ) चतुत्यो बग्यो ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४।१२ www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ ५ – महारथवग्गो ५१ – मण्डूक देवपुत्तविमानं (५/१) को मे वंदति पादानि इद्धिया यससा जलं । अभिक्कन्तेन वण्णेन सब्बा ओभासयं दिसाति ॥ १॥ मण्डूको अहं पुरे आसिमुदके वारिगोचरो । तव धम्मं सुणन्तस्स अवधि वच्छपालको ॥२॥ मुहुत्तं चित्तपसादस्स इद्धि परस यसञ्च मे । अनुभावञ्च मे पस्स वण्णं पस्स जुतिञ्च मे ॥३॥ ये च ते दीघमद्धानं धम्मं अस्सोसुं गोतम । पत्ता ते अचलानं यत्थ गन्वा न सोचरेति ॥४॥ मण्डूक देवपुत्तविमानं पठमं ॥१॥ ५२ – रेवतिविमानं (५२) चिरप्पवासिम्पुरिसं दूरतो सोत्थिमागतं । तिमित्ता सुहज्जा च अभिनन्दन्ति आगतं ॥ १॥ तथैव कतपुञ्ञम्पि अस्मा लोका परं गतं । पुञ्ञानि पटिग्गण्हन्ति पिय जति व आगतं ॥२॥ उहि रेवते सुपापधम्मे अपास्तं द्वारमदानसीले । नस्साम तं यत्थ थुनन्ति दुग्गता समप्पिता नेरयिका दुक्खेनाति ॥ ३ ॥ इच्चेव वत्वान यमस्स दूता ते द्वे यक्खा लोहितक्खा ब्रहन्ता । पच्चेकबाहासु गहेत्वा रेवति पक्कामयिंसु देवगणस्स सन्तिके ॥४॥ आदिच्चवणं रुचिरं पभस्सरं व्यम्हं सुभं कञ्चनजालछन्नं । कस्सेतं आकिण्णजनं विमानं सुरियस्स रंसी रिव जोतमानं ॥५॥ नारीगणा चन्दनसारलित्ता उभतो विमानं उपसोभयन्ति । तं दिस्सति सुरियसमानवण्णं को मोदति सग्गप्पत्तो विमानेति ॥ ६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ ५० ] विमान- वत्थु [ ५२ बाराणसियं नन्दियो नामासि उपासको अमच्छरि दानपती वदञ्ञ । तस्सेतं आकिण्णजनं विमानं सुरियस्स रंसिरिव जोतमानं ॥७॥ नारिगणा चन्दनसारलित्ता उभतो विमानं उपसोभयन्ति । तं दिस्सति सुरियसमानवण्णं सो मोदति सग्गप्पत्तो विमाने ॥८॥ नन्दि यस्साहं भरिया अगारिनी सब्बकुलस्स इस्सरा । भत्तु विमाने रमिस्सामिदानिहं न पत्थये निरयदस्सनाय ॥ ९ ॥ एसेव ते निरयो सुपापघम्मे पुत्र तथा अकतं जीवलोके । नहि मच्छरियो रोसको पापधम्मो सग्गूप्पगानं लभति सहव्यतं ॥ १० ॥ किं नु गूथञ्च मुत्तञ्च असुचि पटिदिस्सति । दुग्गन्धं किं इदं मिळहं किं एतमुपवायति ॥ ११ ॥ एस संसवको नाम गम्भीरो सतपोरिसो । यत्थ वस्ससहस्सानि तुवम्पच्चसि रेवतेति ॥ १२ ॥ किन्नु कायेन वाचा मनसा दुक्कतं कतं । केन संसवको लद्धो गम्भीरो सतपोरिसो ॥१३॥ समणे ब्राह्मणे चापि असे वापि वनिब्बके । मुसावादेन वञ्चेसि तं पापं पकटं तया ॥ १४ ॥ तेन संसवको लद्धो गम्भीरो सतपोरिसो । तत्थ वस्ससहस्सानि तुवम्पच्चसि रेवते ॥१५॥ हत्थेपि छिन्दन्ति अथोपि पादे कण्णे पि छिन्दन्ति अथो पिनासं । अथो पि काकोलगणासमेच्च संगम्म खादन्ति विफन्दमानन्ति ॥ १६ ॥ साधु खो मं पटिनेथ काहामि कुसलं बहुं । दानेन समचरियाय संयमेन दमेन च । यं कत्वा सुखिता होन्ति न च पच्छानुतप्परेति ॥ १७ ॥ पुरे तुवं पमज्जित्वा इदानि परिदेवसि । सयं कतानं कम्मानं विपाकं अनुभोस्ससि ॥१८॥ को देवलोकतो मनुस्सलोकं गन्त्वान पुट्ठो मे एवं वदेय्य । निक्खित्त दण्डेसु ददाथ दानं अच्छादनं सयनमथन्न पानं ॥ १९॥ नहि मच्छरियो रोसको पापधम्मो सग्गपगानं लभति सहव्यतं ॥ २०॥ साहं नून इतो गन्त्वा योनि लद्धान्मानुसि । वद सीलसम्पन्ना काहामि कुसलं बहु । दानेन समचरियाय संयमेन दमेन च ॥२१॥ आरामानि च रोपिस्सं दुग्गे संकमनानि च । पापञ्च उदपानञ्च विप्पसन्नेन चेतसा ||२२|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ ५॥३ ] छत्तमाणवकविमानं [ ५१ चातुसि पञ्चदसिं या च पक्खस्स अट्ठमी । पाटिहारियपक्खञ्च अटुङगसुसमागतं ॥२३॥ उपोसथं उपवसिस्सं सदा सीलेन संवता। न च दाने पमज्जिस्सं सामं दिट्रमिदं मयाति ॥२४॥ इच्चेवं विप्पलपन्तिं फन्दमानं ततो ततो। खिपिसु निरये घोरे उद्धपादमवंसिरं ॥२५॥ अहं पुरे मच्छरिनी अहोसिं परिभासिका समणब्राह्मणानं । वितथेन च सामिकं वञ्चयित्वा पच्चामहं निरये घोररूपेति ॥२६॥ रेवतिविमानं दुतियं ॥२॥ ५३-छत्तमाणवकविमानं (१३) यो वदतं पवरो मनुजेसु सक्यमनी भगव, कतकिच्चो। पारगतो बलविरियसमङगी तं सुगतं सरणत्थमुपेहि ॥१॥ रागविारग मनेजमसोकं धम्मममसंखतमप्पटिकूलं । मधुरमिमं पगुणं सुविभत्तं धम्ममिमं सरणत्थमुपेहि ॥२॥ यत्था च दिन्न महप्फलमाहु चतुसु सुचीसु पुरिसयुगेसु। अट्ठ च पुग्गल धम्मदसा ते संघमिमं सरणत्थमुपेहि ॥३॥ न तथा तपति नभस्मिं सुरियो चन्दो न भासति न फुस्सो । यथा तुलमिदं महप्पभासं कोनु त्वं तिदिवामहिमुपागमि ॥४॥ छिन्दति च रंसि पभंकरस्स साधिकवीसति योजनानि आभा । रत्तिम्पिचे यथा दिवं करोति परिसुद्धं विमलं सुभं विमानं ॥५॥ बहुपदुमविचित्रपुण्डरीकं वोकिण्णं कुसुमेहि नेकविचित्तं । अरजविरजहेमजालछन्नं आकासे तपति यथा पि सुरियो ॥६॥ रत्तम्बरपीतवाससाहि अगलूपियङ्गुकचन्दनुस्सदाहि। . कञ्चनतनुसन्निभत्तचाहि पुरिपूरं गगनं व तारकाहि ॥७॥ नरनारियो बहुकेत्थ नेकवण्णा कुसुमविभूसिता भरनेत्तसुभना। अनिलपमुञ्चिता पवन्ति सुरभि तपनीयचित्तत्ता सुवण्ण छदना ॥८॥ किस्स कम्मस्स अयं विपाको केनासि कम्मफलेनिधूपपन्नो । यथा च ते अधिगतमिदंविमानं तदानुरूपं अवहसि इङ्घ पुट्ठोति ॥९॥ यं इध पथे समेच्च माणवेन सत्थनूसासि अनुकम्पमानो। तव रतनवरस्स धम्म सुत्वा करिस्सामीति च इति अवित्थ छत्तो॥१०॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ ५२ ] विमान-वत्थु [ ५॥३ जिनपवरं उपेमि सरणं धम्मञ्चापि तथैव भिक्खुसंघं । नो ति पठम अवोचाहं भन्ते पच्छा ते वचनं तथेव कासि ॥१६॥ भाय पाणवधं विविधमाचरस्सु (असुचिं न हि पाणेसु) । असञ्जतं अवण्णायंसु सप्पञ्जा। नोति पठमं अवोचाहं भन्ते पच्छा ते वचनं तथेव कासि ॥१२।। मा च परजनस्स रक्खितम्हि आदातब्बं असञ्जित्थो अदिन्नं । नोति पठम अवोचाह भन्ते पच्छा ते वचनं तथैव कासिं ॥१३॥ मा च परजनस्स रक्खितायो परभरियायो अगमा अनरियमेतं । नोति पठम अवोचाह भन्ते पच्छा ते वचनं तथैव कासि ।।१४।। मा च वितथं अञथा अभणि न हि मुसावाद अवण्णायंसु सप्पञ्जा। नो ति पथमं अवोचाहं भन्ते पच्छा ते वचनं तथेवकासि ॥१५॥ येन च पुरिसस्स अपेति सजा तं मज्ज परिवज्जयस्सु सब्बं । नो ति पठमं अवोचाहं भन्ते पच्छा ते वचनं तथेवकासि ॥१६॥ स्वाहं इध पञ्चसिक्खा करित्वा पटिपज्जित्वा तथागतस्स धम्मे । - पटिपज्जित्वा तथागतस्स धम्मे द्वे पथमगमासिं चोरमज्झे । ते में तत्था वदिसु भो गहेतु ॥१७॥ एत्तकमिदं अनुस्सरामि कुसलं ततो परं न मे विज्जति अशं । तेन सुचरितेन कम्मुनाहं उपपन्नो तिदिवेसु कामकामी ॥१८॥ पस्स खणमुहत्तसञमस्स अनुधम्मपटिपत्तिया विपाकं । जलमिव यससा पेक्खमाना बहूकामा पि हयन्ति हीनधम्मा ।।१९।। पस्स कतिपाय देसनाय सुगतिञ्चम्हि गतो सुखञ्च पत्तो । ये चेते सततञ्च सुणन्ति धम्म मजे ते अमतं फुसन्ति खेमं ॥२०॥ अप्पकम्पि कतं महाविपाकं विपुलं होति तथागतस्स धम्मे । पस्स कतपुताय छत्तो ओभासति पथविं यथापि सुरियो ॥२१॥ किमिदं कुसलं किंमाचरेम इच्चेकेहि समेच्च मन्तयन्ति । ते मयं पुनदेव लद्धा मानुस्सत्तं पटिपन्ना विचारेमु सीलवन्तो ॥२२॥ बहुकारोम नु कम्पको च मे सत्था इति मे सति अगमा दिवादिवस्स । स्वाहं उपगतोम्हि सच्चनामं अनुकम्पस्सु पुन पि सुणोमि धम्मं ॥२३॥ येध पजहन्ति कामरागं भवरागानुसञ्च पहाय मोहं । न च ते मुपेन्ति गब्भसेय्यं परिनिब्बानगता हि सीतिभूताति ॥२५॥ छत्तमाणवकविमानं ततियं ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ १५] द्वारपालकविमानं [ ५३ ५४–कक्कटारसविमानं (५।४) उच्चमिदं मणिथूणं विमानं समन्ततो द्वादसयोजनानि ।। कूटागारा सत्तसता उळारा वेळुरियत्थम्बा रुचिकत्थता सुभा ॥१॥ तत्थच्छसी पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्गु । दिब्बा रसा कामगुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्णछन्ना ।।२।। केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पन्हं पुट्टो वियाकासि यस्स कम्मस्सिदं फलं ॥५।। सतिसमुप्पादकरो द्वारे कक्कटको ठितो । निद्वितो. जातरूपस्स सोभति दसपादको ॥६॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ।। कक्कटारसदायकविमानं चतुत्थं ॥४॥ ५५----द्वारपालकविमानं (५१५) उच्चमिदं मणि थूणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्त सता उळारा वेळुरियत्थम्बा रुचिकत्थता सुभा ॥१॥ तत्थच्छस्सी पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्ग । दिब्बा रसा कामगुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्ण छन्ना ॥२।। केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो। पञ्हं पुट्ठो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥ दिब्बं मम वस्ससहस्समायु वाचाभि गीतं मनसा पवत्तितं । एत्तावता ठस्सति पुञकम्मो दिब्बेहि कामेहि च समडिगभूतो ॥६॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ।।७।। द्वारपालकविमानं पञ्चमं ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ विमान-वत्थु [ ५७ ५६ -करणीयविमानं (५।६) उच्चमिदं मणि थणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्त सता उळारा वेळरियत्थम्बा रुचिकत्थता सुभा ॥१॥ तत्थच्छस्सी पिवसि खादसी च दिब्बा च वीणा पवदन्ति बग्गु । दिब्बा रसा काम गुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्ण छन्ना ॥२।। केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पहं पुट्ठो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥ करणीयानि पुज्ञनि पण्डितेन विजानता । समग्गतेसु बुद्धेसु यत्थ दिन्नं महप्फलं । अत्थाय वत मे बुद्धो अरञा गाममागतो । तत्थ चित्तं पसदेत्वा तावतिङसुपगो अहां ।। तेन ते तादिसो वण्णो..पे..वण्णो च मे सब्बदिसा पभासतीति ॥६॥ करणीयविमानं छठें ॥६॥ ५७—करणीयविमानं (१७) उच्चमिदं मणि थूणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्त सता उळारा वेळरियत्थम्बा रुचिकत्थता सुभा॥१॥ तत्यच्छती पिवसि खादसो च दिब्बा च वीणा पवदन्ति वग्गु । दिब्बा रसा काम गुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्ण छन्ना ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किम कासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पञ्हं पठो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ सूचिविमानं करणीयानि पुनि पण्डितेन विजानता । समग्गतेसु भिक्खुसु यत्थ दिन्नं महप्फलं । ५] अत्थाय वत मे भिक्खू अरञ्ञा गाममागता । तत्थ चित्तं पसादेत्वा तावतिसूपगो अहं ॥ ६ ॥ तेन मे तादिसो वण्णो पे.. वण्णो च मे सब्बदिसा पभासतीति ॥७॥ दुतियकरणीयविमानं सत्तमं ॥७॥ ५८ - सूचिविमानं (५८) उच्चमिदं मणि थूणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्त सता उळरा वेळरियत्थम्बा रुचिकत्थता सुभा ॥ १ ॥ तत्थच्छस्सी पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्गु । दिब्बा रसा काम गुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्ण छन्ना ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ||३|| पुच्छामि तं देव महानुभाव मनुस्सभूतो किम कासि पुञ् । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्त अत्तमनो मोग्गल्लानेन पुच्छितो पञ्हं पुत्यो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥ यं ददाति न तं होति यञ्चैव दज्जा तञ्चैव सेय्यो । सुचिदिन्ना सूचिमेव सेय्यो ॥६॥ तेन मे तादिसो वण्णो... पे.... वण्णो च मे सब्बदिसा पभासतीति ॥७॥ [ ५५ सूचिविमानं अट्टमं ॥८॥ ५६ - सूचिविमानं (५/१) उच्चमिदं मणि थूणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्त सता उळरा वेळुरियत्थम्बा रुचिकत्थता सुभा ॥ १ ॥ तत्यच्छस्सी पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्गु । दिब्बा रसा कामगुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्णा छन्ना || २ || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ ५६ ] विमान-वत्थु [ ५।११ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्ब दिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पहं पुत्यो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥ अहं मनु सेसु मनुस्सभूतो पुरिमाय जातिया मनुस्सलोके । असं विरजं भिक्खं विप्पसन्नमनाविलं । तस्स अदासहं सूचि पसन्नो सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ॥७॥ दुतियमूचिविमानं नवमं ॥९॥ ६०-नागविमानं (५।१०) सुसुक्कखन्धं अभिरुय्ह नागं अकाचिनं दन्तिबलि महाजवं । आरुय्ह गजं पवरं सुकप्पितं इधागमा वेहासयमन्तलिक्खे ॥१॥ नागस्स दन्तेसु दुवेसु निम्मिता अच्छोदका पदुमिनियो सुफुल्ला । पदुमेसु च तुरियगणा पवज्जरे इमा च नच्चन्ति मनोहरायो॥२॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानभावो वण्णो च ते सब्बदिसा पभासतीति ॥३॥ सो देवपुत्तो अत्तमनो..पे.. यस्सकम्मस्सिदं फलं ॥४॥ अद्वैव मुत्तपुप्फानि कस्सपस्स महेसिनो । थुपस्मि अभिरोपेसि पसन्नो सकेहि पाणिहि ॥५॥ तेन मे तादिसो वण्णो..पे..वण्णो च मे सब्ब दिसा पभासतीति ॥६॥ नागविमानं दसमं ॥१०॥ ६१-नागविमानं (५१११) महन्तं नागं अभिरुय्ह सब्बसेतं गजुत्तमं । वना वनं अनुपरियासि नारीगणपुरक्खतो । ओभासेन्तो दिसा सब्बा ओसधी विय तारका ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ ५।१३ ] चूलविमानं केन ते तादिसो वण्णो..पे..वण्णो च ते सब्ब दिसा पभासतीति ॥२,३॥ सो देवपुत्तो अत्तमनो..पे.. यस्स कम्मस्सिदं फलं ॥४॥ अहं मनस्सेसु मनुस्सभूतो उपासको चक्खुमतो अहोसि । पाणातिपाता विरतो अहोसि लोके अदिन्नं परिवज्जयिस्सं ॥५॥ अमज्जपो नो च मुसा अभाणि सकेन दारेन च तुट्ठो अहोसि । अन्नञ्च पानञ्च पसन्नचित्तो सक्क न्चं दानं विपुलं अदासि ॥६॥ तेन मे तादिसो वण्णो..पे..वण्णो च मे सब्ब दिसा पभासतीति ॥७॥ दुतियनागविमानं एकावसमं ॥११॥ ६२-नागविमानं (५।१२) कोनु दिब्बेन यानेन सब्बसेतेन हत्थिना ।। तुरियताळितनिग्घोसो अन्तलिक्खे महिय्यति ॥१॥ देवता नुसि गन्धब्बो आदु सक्को पुरिन्ददो । अजानन्ता तं पुच्छाम कथं जानेमु तं मयन्ति ॥२॥ नम्हि देवो न गन्धब्बो नापि सक्को पुरिन्ददो । सुद्धम्मा नाम ये देवा तेसं अज्ञतरो अहन्ति ॥३॥ पुच्छाम देव सुद्धम्म पुथु कत्वान अञ्जलि । कि कत्वा मानुसे कम्मं सुद्धम्मं उपपज्जसीति ॥४॥ उच्छागारं तिणागारं वत्थागारञ्च यो ददे । तिण्णमझतरं दत्वा सुद्धम्म उपपज्जतीति ॥५॥ तितियानागविमानं द्वादसमं ॥१२॥ ६३--चूलविमानं (५॥१३) दळ्हधम्मनिसारस्स धनुं ओलुब्भ तिट्ठसि ।। खत्तियो न सि राजो आदू लद्धो वनाचरोति ॥१॥ अस्सकाधिपतिस्साहं भन्ते पुत्तो बनेचरो । नामं मे भिक्खु ते ब्रूमि सुजातो इति में विदू ॥२॥ मिगे गवेसमानो हं ओनाहन्तो ब्रहा वनं ।। मिगं गत्वेव नादक्खिं तञ्चदिस्वा अहं ठितो ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ ५८ ] विमान-वत्थु [५।१३ स्वागतन्ते महापुञ्ज अथो ते अदुरागतं । एत्तो उदकमादाय पादे पक्खालयस्सु ते ॥४॥ इदं पि पानियं सीतं आभतं गिरिगब्भरा । राजपुत्त ततो पित्वा सन्थतस्मि उपाविसाति ॥५॥ कल्याणि वत ते वाचा सवनीया महामुनि । नेळा अत्थवती वग्गू मन्ता अत्थञ्च भाससि ॥६॥ का ते रति बने विहरतो इसिनिसभ वदेहि पुट्ठो । तव वचनपथं निसामयित्वा अत्थधम्मपदं समाचरेमसेति ॥७॥ अहिंसा सब्ब पाणिनं कुमारम्हाकं रुच्चति । थेय्या च अतिचारा च मज्जपाना च आरति ॥८॥ अरति समचरिया च बाहुसच्चं कतञ्जता । दिट्ठव धम्मे पासंसा धम्मा एते पसंसियाति ॥९॥ सन्तिके मरणं तुम्हं ओरम्मासेहि पञ्चहि । राजपुत्त विजानाहि अत्तानं परिमोचयाति ॥१०॥ कतमं स्वाहं जनपदं गन्त्वा किं कम्म किञ्चि पोरिस । काय वा पन विज्जाय भवेय्यं अजरामरोति ॥११॥ न विज्जतेहि सो देसो कम्मं विज्जा च पोरिसं । यत्थ गन्त्वा भवे मच्चो राजपुत्तजरामरो ॥१२।। महद्धना महाभोगा रट्ट वन्तो पि खत्तिया । पहूतधनधञासे न ते पि अजरामरा ॥१३॥ यदि ते सुता अन्धकवेण्हपुत्ता सूरा वीरा विक्कन्तप्पहारिनो । ते पि आयुक्खयं पत्ता विद्धस्ता सस्सतीसमा ॥१४॥ खत्तिया ब्राह्मणा वेस्सा सुद्दा चण्डाल-पुक्कुसा । एते चङ्गे च जातिया ते पि न जरामरा ॥१५॥ ये मन्तं परिवत्तेन्ति छळगं ब्रह्मचिन्तितं । एते चने च विज्जा च ते पि न अजरामरा ॥१६॥ इसयो चापि ये सन्ता सञ्जतत्तातपस्सिनो । सरीरं ते पि कालेन विजहन्ति तपस्सिनो ॥१७॥ भावितत्ता पि अरहन्तो कतकिच्चा अनासवा । निक्खिपन्ति इमं देहं पुञपापपरिक्खया ॥१८॥ सुभासिता अत्थवती गाथायो ते महामुनि । निज्झत्तोम्हि सुभट्ठेन त्वं च मे सरणं भवाति ॥१९॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ ५।१३ ] चूलविमानं मा मं त्वं सरणं गच्छ तमेव सरणं वज । सक्यपुत्तं महावीरं यमहं सरणं गतोति ॥२०॥ कतरस्मि सो जनपदे सत्था तुम्हाक मारिस । अहम्पि दट्ठ गच्छस्सं जिनं अप्पटिपुग्गलन्ति ॥२१॥ पुरत्थिमस्मि जनपदे ओक्काककुलसम्भवो । सत्था पि पुरिसा जो सो च खो परिनिब्बुतोति ||२२|| स चे हि बुद्धो तिट्ठेय्य सत्था तुम्हाक मारिस । योजनानि सहस्सानि गच्छेय्यं पयिरूपासितुं ॥ २३ ॥ यतो च खो परिनिब्बुतो सत्था तुम्हाक मारिस । परिनिब्बुतं महावीरं गच्छामि सरणं अहं ॥२४॥ उपेमि सरणं बुद्ध धम्मं चापि अनुत्तरं । संघञ्च नरदेवस्स गच्छामि सरणं अहं ॥ २५ ॥ पाणातिपाता विरमामि खिप्यं लोके अदिन्नं परिवज्जयामि । अमज्जपो नो च मुसा भणामि सकेन दारेन च होमि तुट्ठोति ॥ २६ ॥ सहस्सरङसीव यथा महप्पभो दिसं यथा भाति नभे अनुक्कमं । तथप्पकारो तवयं महारथो समन्ततो योजनसतमायतो ॥ २७॥ सुवण्णपट्टेहि समन्तमोनटो उरस्स मुत्ताहि मणीहि चित्तितो । लेखा सुवण्णस्स च रूपियस्स च सोभन्ति वेळुरियमया सुनिम्मिता ॥२८॥ सीसञ्चिदं वेळुरियस्स निम्मितं युगञ्चिदं लोहितकायचित्तितं । युत्ता सुवण्णस्स च रूपियस्स च सोभन्ति अस्सा पि च मे मनोजवा ॥२९ सो तिट्ठसि हेमरथे अधिट्टितो देवानं इन्दो व सहस्सवाहनो पुच्छामि ताहं यसवन्तकोविदं कथं तया लद्धो अयं उठारो ति ॥ ३०॥ सुजातो नामहं भन्ते राजपुतो पुरे अहुं । तञ्च मं अनुकम्पाय सञ्ामस्मि निवेसयि ॥ ३१ ॥ खीणायुकञ्च मं त्वा सरीरं पादासि सत्थुनो । इमं सुजात पुजेहि तं ते अत्थय हेहिति ॥३२॥ ताहं गन्धेहि मालेहि पूजयित्वा समुय्युतो । पहाय मानुषं देहं उप्पपन्नोम्हि नन्दने ॥३३॥ नन्दने पवने रम्मे नानादिजगनायुते । रमामि नच्चगीतेहि अच्छराहि पुरक्खतोति ॥ ३४ ॥ चूलरथविमानं तेरसमं ॥ १३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ५६ www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ ६० ] विमान-वत्यु [ ५।१४ ६४--महारथविमानं (५।१४) सहस्सयुत्तं हयवाहनं सुभं अरुय्हिमं सन्दननेकचित्तं । उय्यानभूमि अभितो अनुक्कम पुरिन्ददो भूतपती व वासवो ॥१॥ सोवण्णमया ते रथकुब्बरा उभो फलेहि अंसेहि अतीव संगता । सुजातगुम्बा नरवीरनिट्ठिता विरोचति पण्णरसे व चन्दो॥२॥ सुवण्णजालाविततो रथो अयं बहहि नाना रतनेहि चित्तितो । सुनन्दिघोसो च सुभस्सरो च विरोचति चामरहत्थ बाहुहि ॥३॥ इमा च नाभ्यो मनसाभिनिम्मिता रथस्स पादन्तरमज्झभसिता । इमा च नाभ्यो सतराजि चित्तिता सतेरिता विज्जूरिवप्पभासरे ॥४॥ अनेकचित्ता विततो रथो अयं पुथू च नेमी च सहस्सरसियो । तेसं सरो सुय्यति वग्गुरूपो पञ्चङगिकं तुरियमिवप्पवादितं ॥५॥ सिरस्मि चित्तं मणिसन्दकप्पितं सदा विसुद्धं रुचिरं पभस्सरं । सुवण्णराजीहि अतीव संगतं वेळुरियराजीहि अतीव सोभति ॥६॥ इमे च बली मणिसन्दकप्पिता आरोहकम्बू सुजवा ब्रह्मपमा । ब्रहा महन्ता बलिनो महाजवा मनो तव जाय तयेव सिंसरे ।।७।। इमे च सब्बे सहिता चतुक्कमा मनो तव जाय तथेव सिसरे । समं वहन्ति मुदुका अनुद्धता आमोदमाना तुरगानमुत्तमा ॥८॥ धुनन्ति वत्तन्ति पवत्तन्ति अम्बरे अब्भुद्धनन्ता सुकते पिलन्धने । तेसं सरो सुय्यति वग्गुरूपे पञ्चगिकं तुरियमिव प्पवादितं ।।९॥ रथस्स घोसो अपिलन्धनानि खुरस्स नादी अभिसंसनाय च । घोसो सुवग्गू समितस्स सुय्यति गन्धब्बतुरियानि विचित्र सवने ॥१०॥ रथे ठिता ता मितमन्दलोचना आळारपम्हा हसिता पियंवदा । वेळुरियजाला विनता तनुच्छवा सदेव गन्धब्बसुरग्गपूजिता ॥११॥ रत्ता रत्तम्बरपीतवाससा विसालनेत्ता अभिरत्तलोचना । कुलेसु जाता सुतनू सुविम्हिता रथे ठिता पालिका उपद्रिता ॥१२॥ काकम्बुका युरधरा सुववाससा सुमज्झिमा ऊस्थनोपपन्ना वट्टङगुलियो सुखमुखा सुदस्सना रथे ठिता पालिका उपट्ठिता ॥१३॥ अज्ञासु वेणीसु सुमिस्सकेसियो समं विभत्ताहि पभस्सराहि च । अनुपब्बता ता तव मानसे रता रथे ठिता पालिका उपद्रिता ॥१४॥ आवेणिनियो पदुमुप्पलच्छदा अलङकता चन्दनसारवोसिता ।। अनुपब्बता ता तव मानसे रता रथे ठिता पालिका उपद्रिता ॥१५॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ ५।१४ ] महारथविमानं [ ६१ ता मालिनियो पदुमुप्पलच्छदा अलकता चन्दनसारवोसिता । अनुपब्बता ता तव मानसे रता रथे ठिता पञ्ञलिका उपट्टिता ॥ १६ ॥ कण्ठे तव यानि पिलन्धनानि च हत्थेसु पादेसु तथेव सीसे । ओभासयन्ति दस सब्बतो दिसा अब्भुद्दयं सारन्दिको व भानुमा ॥ १७॥ वातस्स वेगेन च सम्पकम्पिता भुजेसु माला अपिलन्धनानि च । मुञ्चन्ति घोसं रुचिरं सुचि सुभं सब्बेहि वि हि सुसत्तरूपं ॥ १८॥ उय्यानभूम्यां च दुहत्थतो ठिता रथा च नागा तुरियानि वासरो । तमेव देविन्द पमोदयन्ति वीणा यथा पोक्खरपत्तबाहुहि ||१९|| इमासु वीणासु बहूसु वग्गुसु मनुञ्ञरूपासु हदयेरितम्पितं । पबज्जमानासु अतीव अच्छरा भमन्ति का पदुमेसु सिक्खिता ॥२०॥ यथा च गीतानि च वादितनि च नच्चानि चिमानि समेन्ति एकतो । अथेत्थ नच्चन्ति अथेत्थ अच्छरा ओभासयन्ति उभतो व रत्तिया ॥२१॥ सो मोदसि तुरियगणप्पबोधनो महीयमानो वजिराबुधो रिव । इमासु वीणासु वसु वग्गूसु मनुरूपासु हृदयेरितम्पि तं ॥ २२ ॥ किं त्वं पुरे कम्ममकासि अत्तना मनुस्सभूतो पुरिमाय जातिया । उपोसथं किं वा तुवं उपाविसि किं धम्मचरियं वतमाधिरोचसि ॥२३॥ नयिदं अप्पस कतस्स कम्मुनो पुब्बे सुचिणस्स उपोसथस्स वा । इद्धानुभावो विपुलो अयं तव यं देवसंघं अधिरोचसे भुसं ||२४|| दानस्स ते इदं फलं अथो सीलस्स वा पन । अथो अञ्जलिकम्मस्स तम्मे अक्खाहि पुच्छितो ॥ २५ ॥ सो देवपुत्तो अत्तमनो मोग्गलानेन पुच्छितो । पञ्हं पुट्ठो वियाकासि यस्स कम्मसिस्दं फलं ॥ २६ ॥ जितिन्द्रियं बुद्धं अनोमनिक्कमं नरुत्तमं कस्सपं अग्गपुग्गलं । अपापुरतं अमतस्स द्वारं देवातिदेवं सतपुञ्ञलक्खनं ॥२७॥ तं असं कुञ्जरं ओघतिण्णं सुवण्णसिन्गिन्दबिम्बसादिसं । दिवान तं खिप्पमहं सुचिमनो तमेव दिस्वान सुभासितद्धजं ॥ २८ ॥ तमन्नपानं अथवापि चीवरं सुचि पणीतं रससा उपेतं । पुप्फाभिकिण्णम्हि सके निवासने पतिट्ठपेसिं स असंगमानसो ॥ २९ ॥ तमन्नपानेन च चीवरेन च खज्जेन भोज्जेन च सायनेन च । सन्तप्पयित्वा दिपदानमुत्तमं सो सग्गसो देवपुरे रमामहं ॥ ३०॥ एतेनुपायेन इमं निरग्गलं यज्ञं यजित्वा तिविधं विसुद्धं । पाहायहं मानुस्तकं समुस्सयं इन्दसमो देव पुरे रमामहं ॥ ३१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ ६२ ] विमान-वत्यु [ ५।१४ आयुञ्च वण्णञ्च सुखं बलञ्च पणीतं रूपं अभिखखता मुनि । अन्नञ्च पानञ्च बहु सुसंखतं पतिद्वापेतम्यमगंगमानसो ॥ ३२ ॥ इमस्मि लोके परस्मि वा पन बुद्धेन सेट्ठी च समो न विज्जति । आहुनेय्यानं परमाहुति गतो पुज्नत्यिकान विपुलप्फले सिनन्ति ॥ ३३॥ महारथविमानं चुट्समं ॥४॥ उद्दानं मण्डूको रेवति तो कक्कटो द्वारपालको । द्वै करनीया द्वे सूची तयो नागा च द्वे रथा । पुरिसानं पञ्चमो वग्गो ति पच्चतीति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat भाणवारं ततियं । www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ ६ – पायासिवग्गो ६५ – गारियविमानं ( ६ । १) यथा वनं चित्तलतं पभासति उय्यानसेठं तिदसानं उत्तमं । तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥ १ ॥ विद्धिपत्तो सि महानुभावो मनुस्स भूतो किमकासि पुञ् । नासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥ २॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पञ्हं पुट्ठो वियाकासि यस्स कम्मस्सिदं फलं ॥३॥ अहञ्च भरिया च मनुस्सलोके ओपनभूता घरमावसिम्हा । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदम्ह ||४|| तेन मे तादिसो वण्णो पे.. वण्णो च मे सब्बदिसा पभासतीति ॥५॥ अगारियविमानं पठमं ॥१॥ ६६ – गारियविमानं ( ६ । २ ) यथा वनं चित्तलतं प्रभासति उय्यानसेठं तिदसानं उत्तमं । तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे || १ || देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ् । नासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥ २॥ सो देवपुत्तो अत्तमना पे यस्स कम्मस्सिदं फलं ॥ ३ ॥ अहञ्च भरिया च मनुस्सलोके ओपानभूता घरमावसिम्ह । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदम्ह ॥४॥ तेन मे तादिसो वण्णो.. पे.. वण्णो च मे सब्बदिसा पभासतीति ॥ ५ ॥ अगारियविमानं दुतियं ॥ २ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ ६४ ] विमान-वत्थु - फलदायक विमानं ( ६ |३) ७--- उच्चमिदं मणिभ्रूण विमानं समन्ततो सोळसयोजनानि । कूटागारा सत्तसता उळारा वेळुरियत्थम्भा रुचि कत्थता सुभा ॥ १ ॥ तत्थच्छसि पिaसि खादसी च दिब्ब च वीणा पवदन्ति वग्गू । अट्टका सिक्खिता साधुरूपा दिब्बा च कञ्ञा तिदसा वरा उळारा । नच्चन्ति गायन्ति पमोदयन्ति ॥ २ ॥ देवपितोसि महानुभावो मनुस्सभूतो किमकासि पुत्र । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥ ३॥ सो देवपुत्तो अनमनो मोग्गल्लानेन पुच्छितो । पञ्हं पुट्ठो विद्याकासि यस्स कम्मस्सिदं फलं ॥४॥ [ ६४ फलदायी फलं विपुलं लभति ददमुजुगतेसु पसन्नमानसो । सोहि मोदति सग्गप्पत्तो तिदिवे अनुभोति च पुञ्ञफलं विपुलं । तथैवहं महामुनि अदासि चतुरो फले ||५|| तस्मा हि फलं अलमेव दातुं निच्चं मनुस्सेन सुखत्थिकेन । दिब्बानि वा पत्थयता सुखानि मनुस्ससोभाग्य तमिच्छता वा ति । तेन मे तादिसो वण्णो पे.. वण्णो च मे सव्ब दिसा पभासतीति ॥ ६ ॥ फलदायकविमानं ततियं ॥ ३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat .. ६८ - उपस्सयदायक विमानं ( ६ । ४ ) चन्दो यथा विगतवलाहके नभे ओभासयं गच्छति अन्तलिक्खे | तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे || १ || देविद्धिपत्तो सि महानुभावो मनुस्सभूतो किमकासि केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो.. पे .. यस्स कम्मस्सिदं फलं ॥३॥ । अहञ्च भरिया च मनुस्सलोके उपस्सयं अरहतो अदम्ह ||४|| अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदम्ह ||५|| तेन मे तादिसो वण्णो.. पे.. वण्णो च मे सब्बदिसा पभासतीति ॥ ६ ॥ उपस्तयदायकविमानं चतुत्थं ॥४॥ www.umaragyanbhandar.com Page #71 -------------------------------------------------------------------------- ________________ ६७ ] यवपालकविमानं ६६–उपस्सयदायकविमानं (६५) सुरियो यथा विगतवलाहके नभे..पे.. (यथा हेटा विमानं तथा वित्थारेतब्बं)..१-५ वण्णो च मे सब्बदिसा पभासतीति । दुतियउपस्सयदायकविमानं पञ्चमं ॥५॥ ७०—भिक्खादायकविमानं (६६) उच्चमिदं मणिथूणं विमानं समन्ततो द्वादसयोजनानि । कूटागारा सत्तरसा उळारा वेळुरियत्तम्भा रुचिकत्थता सुभा ॥१॥ देविद्धिपत्तो सि महानुभावो..पे.. वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो..पे.. यस्स कम्मसिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो दिस्वान भिक्खं तसितं किलन्तं । एकाहं भिक्खं पटिपादयिस्स समङगिभत्तेन तदा अदासि ॥४॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ॥५॥ भिक्खादायकविमानं छटुं॥६॥ ७१–यवपालकविमानं (६७) उच्चमिदं मणिणं विमानं..पे.. वण्णो च ते सब्ब दिसा पभासतीति ॥१,२॥ सो देवपुत्तो अत्तमनो..पे.. यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो अहोसिं यवपालको । अद्दसं विरजं भिक्खं विप्पसन्नमनविलं ॥४॥ तस्स अदासिं कुम्मासं पसन्नो सकेहि पाणिहि कुम्मासपिण्डं दत्वान मोदामि नन्दने वने ॥५॥ तेन मे तादिसो वण्णे..पे..वण्णो च मे सब्बदिसा पभासतीति ॥६॥ यवपालकविमानं सत्तमं ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ विमान-व ७२ - कुण्डली विमानं (६।८) अलङकतो मल्यधरो सुवत्थो सुकुण्डली कप्पितकेसमस्सु । आमुत्तहत्थाभरणो यसस्सी दिब्बे विमानम्हि यथापि चण्दिमा ॥ १ ॥ दिब्बा च वीणा पवदन्ति वग्गू अट्ठट्ठका सिक्खिता साधुरूपा । दिब्बा च कञ्ञा तिदसवरा उळारा नच्चन्ति गायन्ति पमोदयन्ति ॥ २ ॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ् । केनासि एवं जलितानुभावो वण्णो च ते सम्बदिसा पभासतीति ॥ ३॥ सो देवपुत्तो अत्तमनो.. पे .. यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूतो दिस्वान समणे सीलवन्ते । सम्पन्नविज्जाचरणे यसस्सी बहुस्सुते तण्हक्खयूप । अन्नञ्च पानञ्च पसन्नचित्तो सक्कच्च दानं विपुलं अदासि ॥ ५॥ तेन मे तादिसो वण्णो.. पे.. वण्णो च मे सब्बदिसा पभासतीति ॥ ६ ॥ कुण्डलीविमानं अट्ठमं ॥ ८ ॥ ६६ ] [ ६६ ७३ – कुण्डलीविमानं (६६) अलङकतो मल्यधरो सुवत्थो सुकुण्डली कप्पितकेसमस्सु । आमुत्तहत्थाभरणो यसस्सी. दिब्बे विमानमिह यथापि चन्दिमा ॥१॥ दिब्बा च वीणा पवदन्ति वग्गू अट्ठट्ठका सिक्खिता साधुरूपा । दिब्बा च कञ्ञा तिदसवरा उळारा नच्चन्ति गायन्ति पमोदयन्ति ॥२॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासिपुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥३॥ सो देवपुत्तो अत्तमनो पे यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूतो दिस्वान समणे साघुरूपे । सम्पन्नविज्जाचरणे यसस्सी बहुस्सुते तण्हक्खयूपपत्रे ॥ ५ ॥ अन्नञ्च पानञ्च पसन्नचित्तो सक्कन्च दानं विपुलं अदासि । तेन मे तादिसो वण्णो पे.. वण्णो च ते सब्बदिसा पभासतीति ॥ ६ ॥ दुतियकुण्डलीविमानं नवमं ॥ ९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ ६।१० ] उत्तरविमानं [ ६७ ७४-उत्तरविमानं (६।१०) या देवराजस्स सभा सुधम्मा यत्थच्छति देवसंघो समग्गो। तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥१॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ्ज। केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो रो पायासिस्स अहोसि माणवो। लद्धा घनं संविभागे अकासि पिया च मे सीलवन्तो अहेसु ॥४॥ अन्नञ्च पानञ्च पसन्नचित्तो सक्कच्च दानं विपुलं अदासि ॥५॥ तेन मे तादिसो वण्णो...पे... वण्णो च मे सब्बदिसा पभासतीति ।।६।। उत्तरविमानं दसमं ॥१०॥ उद्दानंवे अगारिनो फलदायि, द्वे उपस्सयदायि भिक्खय दायि। यवपालको चेव द्वे कुण्डलीनो पायासीति॥ छठ्ठो वग्गो ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ ७–सुनिक्खित्तवग्गो ७५-चित्तलताविमानं (७१) यथा वनं चित्तलतं पभासति उय्यानसेटु तिदसानमुत्तमं । तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥१॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ्ज। केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो दलिद्दो अत्ताणो कपणो कम्मकरो अहोसिं। जिन्ने च माता पितरो अभरि पिया च मे सीलवन्तो अहेसुं ॥४॥ अन्नञ्च पानञ्च पसन्नचित्तो सक्कच्च दानं विपुलं अदासि । तेन मे तादिसो वण्णो...पे...वण्णो च मे सब्बदिसा पभासतीति ॥५॥ चित्तलताविमानं पठमं ॥१॥ ७६-नन्दनविमानं (७२) यथा वनं नन्दनं चित्तलतम्पभासति उय्यानसेठं तिदसानमुत्तमं । तथूपमं तुय्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥१॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुज। केनासि एवं जलिंतानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो..पे..यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो दलिदो अत्ताणो कपणो कम्मकरो अहोसिं। जिन्ने च माता पितरो अभरि पिया च मे सीलवन्तो अहेसुं ॥४॥ अन्नञ्च पानन्च पसन्नचित्तो सकच्च दानं विपुलं अदासि। तेन मे तादिसो वण्णो..पे..वण्णो च मे सब्बदिसा पभासतीति ॥५॥ नन्दनविमानं दुतियं ॥२॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ ७१४ ] सुवण्णविमानं ७७ - मणिभूणविमानं (७/३) उच्चमिदं मणिथूणं विमानं समन्ततो द्वादसयोजनानि । कूटागारा सत्तरसा उळारा वेळुरियत्थम्भा रुचिकत्थता सुभा ॥ १ ॥ तत्थच्छसि पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्गू । दिब्बा रसा कामगुणेत्थ पञ्च नारियो च नन्चन्ति सुवण्णच्छन्ना ॥२॥ केन ते तादिसो वण्णो...पे. वण्णो च ते सब्बदिसा पभासतीति ॥ ३॥ सो देवपुत्तो अत्तमनो पे... यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूतो विवने पथे चकमं अकासि । आरामरुक्खानि च रोपयिस्सं पिया च मे सीलवन्तो असुं ॥ ५ ॥ अन्नञ्च पानञ्च पसन्नचित्तो सक्कच्च दानं विपुलं अदासि । तेन मे तादिसो वण्णो पे.. वण्णो च मे सब्बदिसा पभासतीति ॥ ६ ॥ मणिथूणविमानं ततियं ॥ ३ ॥ ७८ सुवरण विमानं (७४) सोवण्णमये पब्बतस्मि विमानं सब्बतो फलं । हेमजालपतिच्छन्नं किङ्किणिकजालकप्पितं ॥१॥ अट्टंसा सुकता थम्भा सब्बे वेळुरियामया । एकमेकाय अंसिया रतना सत्तनिम्मिता ॥२॥ वेळुरिय सुवण्णस्स फलिका रूपियस्स च । मसारग्गलमुत्ताहि लोहितङक मणीहि च ॥३॥ चित्रा मनोरमा भूमि न तत्युद्धंसते रजो । गोपाणसि गणापीता कूतं धरेन्ति निम्मिता ॥४॥ सोपानानि च चत्तारि निम्मिता चतुरो दिसा । नानारतनगभेहि आदिच्चो व विरोचती ॥ ५ ॥ वेदिका चतस्सो तत्थ विभत्ता भागसो मिता । दद्द्ळ्हमाना आभन्ति समन्ता चतुरो दिसा ॥ ६॥ तस्मि विमाने पवरे देवपुत्तो महप्पभो । अतिरोचसि वण्णेन उदयन्तो व भानुमा ॥७॥ दानस्स ते इदं फलं अथो सीलस्स वा पन । अथो अञ्जलिकम्मस्स तम्मे अक्खाहि पुच्छितोति ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ६६ www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ ७० ] विमान-वत्थु [ ७.५ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पञ्हं पुद्रो वियाकासि यस्स कम्मस्सिदं फलं ॥९॥ अहं अन्धकविन्दस्मि बुद्धस्सादिच्चबन्धुनो । विहारं सत्थु करेसिं पसन्नो सकेहि पाणिहि ॥१०॥ तत्थ गन्धञ्च मालञ्च पच्चयञ्च विलेपनं । विहारं सत्थु पादासिं विप्पसन्नेन चेतसा ॥११॥ तेन महं इदं लद्धं वसं वत्तेमि नन्दने । नन्दने पवरे रम्मे नानादिजगणायुते ।। रमामि नच्चगीतेहि अच्छराहि पुरक्खतोति ॥१२॥ सुवण्णविमानं चतुत्यं ॥४॥ ७६—अम्बविमानं (७५) उच्चमिदं मनिथूणं विमानं समन्ततो द्वादसयोजनानि ।। कूटागारा सत्तसता उळारा वेळुरियत्थम्भा रुचिकत्थता सुभा ॥१॥ तत्थच्छसि पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्गू । दिब्बा रसा कामगुणोत्थ पञ्च नारियो नच्चन्ति सुवण्णछन्ना ॥२॥ केन ते तादिसो वण्णो...पे... वण्णो च ते सब्बदिसा पभासतीति ॥३॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥४॥ गिम्हानं पच्छिमे मासे पतापेन्ते दिवाकरे । परेसं भतको पोसो अम्बारामं असिञ्चहं ॥५॥ अथ तेन गमा भिक्खू सारिपुत्तो ति विस्सुतो । किलन्तरूपो कायेन अकिलन्तो पि चेतसा ॥६॥ तञ्च दिस्वान आयन्तं अवोचमम्बसिञ्चको । साधु तं भन्ते न्हापेय्यं यं ममस्स सुखावहं ॥७॥ तस्स मे अनुकम्पाय निक्खिपि पत्तचीवरं । निसीदि रुक्खमूलस्मि छायाय एकचीवरो ॥८॥ तञ्च अच्छेन वारिना पसन्नमनसो थेरं । न्हापयिं रुक्खमूलस्मि छायाय एकचीवरं ॥९॥ अम्बो च सित्तो समणो नहापितो मया च पुञ्ज पसुतं अनप्पकं इति सो पीतिया कार्य सब्बं फरति अत्तनो ॥१०॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ ७.६ ] गोपालविमानं तदेव एत्तकं कम्मं अकासि ताय जातिया । पहाय मानुसं देहमुपपन्नोम्हि नन्दनं ॥११॥ नन्दने पवने रम्मे नानादिजगणायुते । रमामि नच्चगीतेहि अच्छराहि पुरक्खतो॥१२॥ अम्बविमानं पञ्चमं ॥५॥ ८०-गोपालविमानं (७।६) दिस्वान देवं पतिपुच्छि भिक्खु उच्चे विमानम्हि चिरट्रितिके । आमुत्तहत्थबाहरणो यसस्सी दिब्बे विमानम्हि यथापि चन्दिमा ॥१॥ अलङकतो मालधारि सुवत्थो सुकुन्दली कप्पितकेसमस्सु । आमुत्तहत्थाभरणो यसस्सी दिब्बे विमानम्हि यथापि चन्दिमा ॥२॥ दिब्बा च वीणा पवदन्ति वग्गु अट्टका सिक्खिता साधुरूपा । दिब्बा च कञा तिदसवरा उळारा नच्चन्ति गायन्ति पमोदयन्ति ॥३॥ देविद्धिपत्तोसि महानुभावो मनुस्सभतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूतो संगम्म रक्खिस्सं परेसं धेनुयो ततो च आगा समणो ममन्तिके गावो च मासे अगमंसु खादितुं ॥६॥ द्वयज्ज किच्चं उभयञ्च कारियं इच्चेवहं भन्ते तदा विचिन्तयि। ततो च सञ्ज पटिलद्धयोनिसो ददाहि भन्ते ति खिपिं अनन्तकं ॥७॥ सो मासखेत्तं तुरितो अवासरि पुरायं भजति यस्सिदं धनं । ततो च कण्हो उरगो महाविसो अडंसि पादे तुरितस्स मे सतो ॥८॥ स्वाहं अट्ठोम्हि दुक्खेन पीळितो भिक्खू च तं सामं भुञ्जिचनन्तकं। अहोसि कुम्मासं ममानुकम्पया ततो चुतो कालकतोम्हि देवता ॥९॥ तदेव कम्मं कुसलं कतं मया सुखञ्च कम्मं अनुभोमि अत्तना। तथाहि भन्ते अनुकम्पितो भुसं कतञ्जताय अभिवादयामि तं ॥१०॥ सदेवके लोके समारके च अञो मुनि नत्थि तयानुकम्पको। तया हि भन्ते । अनुकम्पितो भुसं कतञ्ज ताय अभिवादयामि तं ॥११॥ इमस्मि लोके परस्सि वा पन अञ्जो मुनि नत्थि तयानुकम्पको। तयाहि भन्ते अनुकम्पिको भुसं कतञ्जताय अभिवादयामि तं ति ॥१२॥ गोपालविमानं छटुं॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ [ ७७ ७२ ] विमान-वत्थु ८१-कन्थकविमानं (७७) पुण्णमाये यथा चन्दो नक्खत्तपरिवारितो । समन्ता अनुपरियाति तारकाधिपति ससी ॥२॥ तत्थूपम इदं व्यम्हं दिब्बं देवपुरम्हि च । अतिरोचति वण्णेन उदयन्तो व रजिसमा ॥२॥ वेळुरियसुवण्णस्स फलिकारूपि यस्स च । मसारगल्लमुत्ताहि लोहितङकमणिहि च ॥३॥ चित्रा मनोरमा भूमि वेणुरियस्स सण्ठिता । कूटागारा सुभा रम्मा पासादो ते सुमापितो ॥४॥ रम्मा च ते पोक्खरणी पुथुला मच्छसेविता । अच्छोदका विप्पसन्ना सोवण्णवालिका सन्थता ॥५॥ नाना पदुमसंछन्ना पुण्डरीकसमोगता । सुरभि सम्पवायन्ति मनुज्ञा मालुतेरिता ॥६॥ तस्सा ते उभतो पस्से वनगुम्बा सुमापिता । उपेता पुप्फरुक्खेहि फलरुक्खेहि चूभयं ॥७॥ सोवण्णपादे पल्लङके मुदुके गोणसन्थते । निसिन्नं देवराजं व उपतिट्ठन्ति अच्छरा ॥८॥ सब्बाभरणसंछन्ना नाना मालाविभूसिता । रमेन्ति तम्महिद्धिकं वसवत्ती च मोदसि ॥९॥ भेरिसंखमुदिङगाहि वीणाहि पणवेहि च । रमसि रतिसम्पन्नो नच्चगीतेसु वादिते ॥१०॥ दिब्बा ते विविधा रूपा दिब्बा सद्दा अथो रसा । गन्धा च ते अधिप्पेता फोट्रब्बा च मनोरमा ॥११॥ तस्मि विमाने पवरे देवपुत्ता महप्पभा । अधिरोचसि वण्णेन उदयन्तो व भानुमा ॥१२॥ दानस्स ते इदं फलं अथो सीलस्स वा पन । अथो अञ्जलिकम्मस्स तम्मे अक्खाहि पुच्छितो ॥१३॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥१४॥ अहं कपिलवत्थुस्मि साकियानं पुरुत्तमे । सुद्धोदनस्स पुत्तस्स कन्थको सहजो अहं ॥१५॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ ७८ ] अनकवण्णविमानं [७३ यदा सो अद्धरत्तायम्बोधाय अभिनिक्खमी । सो मं मुहि पानीहि जालितम्बनखेहि च ॥१६॥ सत्थिं आकोटयित्वान वह सम्मातिमब्रवि । अहं लोकं तारयिस्सं पत्तो सम्बोधिमुत्तमं ॥१७॥ तम्मे गिरं सुणन्तस्स हासो मे विपुलो अहु । उदग्गचित्तो सुमनो अभिसिसि तदा अहं ॥१८॥ अभिरुळ्हञ्च में अत्वा साक्यपुत्तं महायसं । उद्दग्गचित्तो मुदितो वाहिस्सं पुरिसुत्तमं ॥१९।। परेसं विजितं गन्त्वा उग्गतस्मिं दिवाकरे । ममं छन्नञ्च ओहाय अनापेक्खो अपक्कमि ॥२०॥ तस्स तम्बनखे पादे जिह्वाय परिलेहसिं। गच्छन्तञ्च महावीरं रुदमानो उदिक्खस्सं ॥२१॥ अदस्सनेनहं तस्स सक्यपुत्तसिरीमतो। अलत्थं गरुकाबाधं खिप्पं मे मरनं अहु ॥२२॥ तस्सेव आनुभावेन विमानमावसामहं । सब्बकामगुणूपेतं दिब्बं देवपुरम्हि च ॥२३॥ यञ्च मे अहु वाहासो सई सुत्वान बोधिया। तेनेव कुसलमूलेन फुसिस्सं आसवक्खयं ॥२४॥ सचे हि भन्ते गच्छेय्यासि सत्थु बुद्धस्स सन्तिके। ममापितं वचनेन सिरसा वज्जासि वन्दनं ॥२५॥ अहम्पि दटुंगच्छिस्सं जिनं अप्पटिपुग्गलं। दुल्लभं दस्सनं होति लोकनाथान तादिनन्ति ॥२६॥ सो च कतञ्ज कतवेदि सत्थारं उपसङकमि। सुत्वा गिरं चक्खुमतो धम्मचक्खं विसोधयि ॥२७॥ विसोधयित्वा दिट्रिगतं विचिकिच्छा वतानि च। वन्दित्वा सत्युनो पादे तत्थेवन्तरघायथाति ॥२८॥ कन्थकविमानं सत्तमं ॥७॥ ८२–अनेकवण्णविमानं (७८) अनेकवण्णं दरसोकनासनं विमानमारुय्ह अनेकचित्तं। परिवारितो अच्छरानं गणेन सुनिम्मितो भूतपती व मोदसि ॥१२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ विमान-वत्थु [ ७९ समासमो नत्थि कुतो पनुत्तुरो यसेन पुञ्जेन च इद्धिया च। सब्बे च देवा तिदसा गणा समेच्च तं तं नमस्सन्ति ससि व देवा ॥२॥ इमा च ते अच्छरायो समन्ततो नच्चन्ति गायन्ति पमोदयन्ति । देविद्धिपत्तोसि महानुभावो मनस्सभतो किमकासि पञ॥३॥ केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥५॥ सो' हम्पि भन्ते अहुवासि पुब्बे सुमेधनामस्स जिनस्स सावको। पुथुज्जनो अनुबोधो हमस्मि सो सत्तवस्सानि पब्बजिस्साहं ॥६॥ स्वाहं सुमेधस्स जिनस्स सत्थुनो परिनिब्बुतस्सोपतिण्णस्स तादिनो । रतनुच्चयं हेमजालेन छन्नं वन्दित्व थूपस्मि मनं पसादयिं ॥७॥ नमासि दानं न च पन मत्थि दातुं परे च खो तत्थ समादपेसि । पूजेथ नं पूजनियस्स धातुं एवं किर सग्गमितो गमिस्सथ ॥८॥ तदेव कम कुसलं कतं मया सुखञ्च कम्मं दिब्बं अनुभोमि । मोदामहं तिदसगणस्स मज्झे न तस्स पुञस्स खयम्हि अज्झगाति ॥९॥ अनेकवण्णविमानं अतृमं ॥८॥ ८३-मटकुंडलिविमानं (७६) अलङकतो मट्टकुण्डली मालधारी हरिचन्दनुस्सदो । बाहा पग्गय्ह कन्दसि वनमज्झे किं दुक्खितो तुवन्ति ॥१॥ सोवण्णमयो पभस्सरो उप्पन्नो रथपञ्जरो मम । तस्स चक्कयुगं न विन्दामि तेन दुक्खेन जहिस्सामि जीवितन्ति ॥२॥ सोवण्णमयं मणिमयं लोहितङ्कमयं अथ रूपियमयं । आचिक्ख मे त्वं भद्द माणव चक्कयुगं पटिलाभयामिते ति ॥३॥ सो माणवो तस्स पावदि चन्दिमसुरिया उभयेत्थ दिस्सरे । सोवण्णमयो रथो मम तेन चक्कयुगेन सोभतीति ॥४॥ बलो खो त्वमसि माणव यो खो त्वं पत्थयसि अपत्थियं । मजामि त्वं मरिस्ससि न हि त्वं लच्छसि चन्दिमसुरियेति ॥५॥ गमनागमनम्पि दिस्सति वण्णधातु उभयत्थ वीथिया । पेतो पन कालकतो न दिस्सति कोनिध कन्दतं बाल्यतरोति ॥६॥ सच्चं खो वदेसि माणव अहमेव कन्दतं बाल्यतरो । चन्दं विय दारको रुदं पेतं कालकतभिपत्थयन्ति ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ मट्टकुण्डलिविमानं आदित्तं वत मं सन्तं घतसितं व पावकं । वारिना विय ओसिञ्चं सब्बं निब्बापये दरं ||८|| ७।१० ] अब्बूळ्हं वत मे सल्लं सोकं हृदयनिस्सितं । यो मे सोकपरेतस्स पुत्तसोकं अपानुदि ॥ ९॥ स्वाहं अब्बूळ्हस्सल्लोस्मि सीतिभूतोस्मि निब्बुतो । न सोचामि न रोदामि तव सुत्वान माणवाति ॥ १० ॥ देवता नु सि गन्धब्बो आदु सक्को पुरिन्ददो । को वा त्वं कस्स वा पुत्तो कथं जानेमु तं मयन्ति ॥ ११ ॥ [ ७५ यञ्च कन्दसि यञ्च रोदसि पुत्तमाळहने सयं हित्वा । स्वाहं कुसलं करित्वा कम्मं तिदसानं सहव्यतं पत्तो ति ॥ १२ ॥ अप्पं वा बहुं वा न अद्दसामि दानं ददन्तस्स सके अगारे । उपोसथकम्मं वा तादिसं केन कम्मेन गतोसि देवलोकन्ति ॥ १३ ॥ आबाधिको हं दुक्खितो गिलानो आतुररूपोम्हि सके निवेसने । बुद्धं विगतरजं वितिण्णकखं अद्दक्खिं सुगतं अनोमपञ ॥१४॥ स्वाहं मुदितमनो पसन्नचित्तो अञ्जलि अर्कारि तथागतस्स । ताहं कुसलं करित्वान कम्मं तिदसानं सहव्यतं पत्तो ॥ १५ ॥ [ अच्छरियं वतब्भुतं वत अञ्जलिकम्मस्स अयं ईदिसो विपाको । अहम्पि मुदितमनो पसन्नचित्तो अज्जेव बुद्धं सरणं विजामीति ] ।। १५अ ॥ अज्जेव बुद्धं सरणं वजाहि धम्मञ्च संघञ्च पसन्नचित्तो । तथेव सिक्खायपदानि पञ्च अखण्डफुल्लानि समादयस्तु ||१६|| पाणातिपाता विरमस्सु खिप्पं लोके अदिन्नं परिवज्जयस्सु । अमज्जपो नो च मुसा भणाहि सकेन दारेन च होहि तुट्ठोति ॥ १७॥ अटुकामसि मे यक्ख हितकामो सि देवते । करोम तुम्हं वचनं त्वं सि आचरियो मम ॥ १८॥ उपेमि बुद्धं सरणं धम्मञ्चापि अनुत्तरं । संघञ्च नरदेवस्स गच्छामि सरणं अहं ॥ १९ ॥ पाणातिपाता विरमामि खिप्पं लोके अदिन्नं परिवज्जयामि । अमज्जपो नो च मुसा भणामि सकेन दारेन च होमि तुट्ठोति ॥ २० ॥ मट्टकुण्डलिविमानं नवमं ॥ ९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ विमान-वत्थु ८४ – सेरिस्सविमानं (७।१०) सुनोथ यक्कस्स च वाणिजान च समागमो यत्थ तदा अहोसि । यथा कथं इतरितरेन चापि सुभासितं तञ्च सुणाथ सब्बे ॥ १ ॥ यो सो अहु राजा पायासिनाम भुम्मानं सहव्यगतो यसस्सी । सो मोदमानो व सके विमाने अमानुसो मानुसे अज्झभासिति ॥२॥ ash अर अमनुस्सठाने कन्तारे अप्पोदके अप्पभक्खे | सुदुग्गमे वण्णुपथस्स मज्झे वकम्भया नट्टमना मनुस्सा ॥३॥ नयिध फला मूलमया च सन्ति उपादानं नत्थि कुतो ध भिक्खा | अञ्ञत्र पसूहि च वालुकाहि च तत्ताहि उण्हाहि च दारुणाहि ॥४॥ उज्जलं तत्तमिवं कपालं अनायसं परलोकेन तुल्यं । लद्दानमा वासमिदं पुराणं भूमिप्पदेसो अभिसत्तरूप ॥५॥ अथ तुम्हे केननुवण्णेन काय आसिप्सनाय इमं पदेसं । अनुपविट्ठा सहसा समेन्च लोभा भया अथ वासम्पमूळ्जाति ॥ ६ ॥ मगधेसु अङ्गेसु च सत्यवाहा आरोपियम्ह पणियं पहूतं । ते यामसे सिन्धुसोवीरभूमिं धनत्थिका उद्दयं पत्थयाना ॥ ७ ॥ दिवा पिपासं नाधिवासयन्ता योग्गान् कम्पञ्च समेक्खमाना । एतेन वेगेन आयाम सब्बे तेरति मग्गं पटिपन्ना विकाले ॥ ८ ॥ ते दुप्पयाता अपारद्धमग्गा अन्धा कुला विप्पनट्ठा अरजे । सदुग्गमे वण्णुपथस्स मज्झे दिसं न जानाम पमूळ्ह चित्ता ||९|| इदञ्च दिवान अदिट्ठपुब्बं विमानसेट्ठञ्च तुवञ्च यक्ख ततुत्तरं जीवितमासिङसना दिस्वा पपीता सुमना उदग्गाति ॥ १० ॥ पारं समुहस्स इमञ्च वष्णुं वेताचरमं सकुपथञ्च मग्गं । नदियो पन पब्बतानञ्च दुग्गा पुथु दिसा गच्छथ भोगहेतु ॥११॥ पक्खन्दियानं विजितं परेसं वेरज्जके मानुसे पेक्खमाना । यं वो सुतं अथवापि दिट्ठ अच्छेरकं तं वो सुणोम ताताति ॥ १२॥ इतोपि अच्छेरतरं कुमार ननो सुतं वा अथवापि दिट्ठ । अतीतमानुस्सकमेव सब्बं दिस्वान तप्पाम अनोमवण्णं ॥१३॥ वेहासयं पोक्खर सवन्ति पहूतमाल्या वहुपुण्डरीका । दुमा च ते निच्चफलूपपन्ना अतीवगन्धा सुरभी पवायन्ति ॥ १४ ॥ वेळुरियत्थम्बा सतमुस्सितासे सिलप्पवाळस्स च आयतसा । मसारगल्ला सह लोहितङका थम्बा इमे जोतिरसा मयासे ॥ १५॥ ७६ ] Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ७११० www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ ७।१०] सेरिस्सकविमानं [ ७७ सहस्सत्थम्ब अतुलानुभावं तेसुप्परी साधुमिदं विमानं । रतनत्तरं कञ्चनवेदिमिस्सं तपनीयपट्टेहि च साधुच्छन्नं ॥१६॥ जम्बोनदुत्तत्तमिदं सुमट्ठो पासादसो पानफलूपपन्नो । दळ्हो च वग्गू च सुसङ्गतो च अतीव निज्झानखमो मनुज्ञे ॥१७॥ रतनत्तरस्मि बहुअन्नपानं परिवारितो अच्छरासंगणेन । मुरज-आळम्बरतुरिय-संघुरो अभिवन्दितोसि युतिवन्दनाय ॥१८॥ सो मोदसि नारिगणप्पबोधनो विमान-पासादवरे मनोरमे। अचिन्तियो सब्ब गुणूपपन्नो राजा यथा वेस्सवणो नलिन्या ॥१९॥ देवो नु आसि उदा होसि यक्खो उदाहु देविन्दो मनुस्सभूतो । पुच्छन्ति तं वाणिजसत्थवाहा आचिक्ख को नाम तुवं सि यक्खोति ॥२०॥ सेरिस्सको नाम अहम्हि यक्खो कन्तारियो वण्णुपथम्हि गत्तो । इमं पदेसं अभिपालयामि वचनकरो वेस्सवणस्स रझोति ॥२१॥ अधिच्चलद्धं परिणामजन्ते सयं कतं उदाहु देवेहि दिन्नं । पुच्छन्ति तं वाणिजसत्थवाहा कथं तया लद्धमिदं मनुञ्ज ॥२२॥ नाधिच्चलद्धं न परिणामजम्मे न सयं कतं न हि देवेहि दिन्नं । सकेहि कम्मेहि अपापकेहि पुओहि मे लद्धमिदं मनुझं ॥२३॥ किं ते वतं किं पन ब्रह्मचरियं किस्स सुचिण्णस्स अयं विपाको । पुच्छन्ति तं वाणिजसत्थवाहा कथं तया लद्धमिदं विमानं ॥२४॥ मम पायासीति अह समझाना रज्जं यदा कारयिं कोसलानं । नत्थि कुदिदि कदरियो पापधम्मो उच्छेदवादी च तदा अहोसि ॥२५।। समणो च खो आसि कुमारकस्सपो बहुस्सुतो चित्तकथी उळारो । सो मे तदा धम्मकथं अकासि दिट्ठिविसूकानि विनोदयि मे ॥२६॥ ताहं तस्स धम्मकथं सुणित्वा उपासकत्तं पटिवेदयिस्सं ।। पाणातिपाता विरतो अहोसिं लोके अदिन्नं परिवज्जयिस्सं । अमज्जपो नो च मुसा अभाणि सकेन दारेन च होमि तुट्रो ॥२७॥ तं मे वतं तं पन ब्रह्मचरियं तस्स सुचिण्णस्स अयं विपाको । तेहेव कम्मेहि अपापकेहि पुओहि मे लद्धमिदं विमानं ॥२८॥ सच्चं किराहंसु नरा सपना अनाथा वचनं पण्डितानं । यहिं यहिं गच्छति पुञकम्मो तहिं तहिं मोदति कामकामि ॥२९॥ यहिं यहि सोकपरिहवो च वधो च बन्धो च परिक्किलेसो । तहि तहिं गच्छति पापकम्मो न मुच्चति दुग्गतिया कदाचि ॥३०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ ७८ ] विमान-वत्थु [ ७।१० सम्मूळ्हरूपो व जनो अहोसि अस्मि मुहुत्ते कलली कतो च । जनस्सिमस्स तुम्हञ्च कुमार अप्पच्चयो केननु खो अहोसि ॥ ३१॥ इमे पि सिरिसपवना च ताता दिब्बा च गन्धा सुरभी पवन्ति । ते सम्पवयन्ति इदं विमानं दिवा च रत्तो च तमं निहन्ता ||३२|| इमेसञ्च खो वस्ससतच्चयेन सिपाटिका फलन्ति एकमेका । मानुस्सकं वस्ससतं अतीतं यदग्गे कायम्हि इधूपपन्नो ॥३३॥ दिब्बानहं वस्ससतानि पञ्च अस्मि विमानम्हि ठत्वान ताता । आयुक्खया पुञ्ज्ञक्खया च विस्सं तेनेव सोकेन पमुच्छितोस्मि ॥ ३४॥ कथं नु सोचेय्य तथाविधो सो लद्धा विमानं अतुलं चिराय । ॥४०॥ ये चापि खो इत्तरमुपपन्नो ते नून सोचेय्य परित पुनाति ॥ ३५ ॥ अनुच्छवि ओवदियंञ्च मे तं यं मं तुम्हे पेय्यवाचं वदेथ । तुम्हे व खो तातयानुगुत्ता ये निच्छकं तेन पलेथ सोत्थिन्ति ॥३६॥ गन्त्वा मयं सिन्धुसोवीरभूमिं धनत्थिका उद्दद्यपत्थयाना । यथा पयोगा परिपुण्ण चागा काहाम सेरिस्स महं उळारन्ति ॥३७॥ मा हेव सेरिस्समहं अकट्ठ सब्बञ्च वो भविस्सति यं वदेथ । पापानि कम्मानि विवज्जयाथ धम्मानु योगञ्च अधिट्ठहाथाति ॥ ३८॥ उपासको अत्थि इमम्हि संघे बहुस्सुतो सीलवतूपपन्नो । सद्धो च चागी च सुपेसलो च विचक्खणो सन्तुसितो मुतीमा ॥३९॥ सञ्ञान मानो न मुसा भणेय्य परूपघाताय न चेतपेय्य । वेभूतिकं पेसुणं नो करेय्य सण्हञ्च वाचं सखिलं भणेय्य सगारवो सप्पतिस्सो विनीतो अपापको अधिसीले विसुद्धो । सो मातरं पितरञ्चापि जन्तु धम्मे न पोसेति अरिवृत्ति ॥ ४१ ॥ म सो मातापितुनं हि कारणा भोगानि परियेसति न अत्थहेतु । मातापितञ्च यो अच्चयेन नेक्खम्म पोणो चरिस्सति ब्रह्मचरियं ॥ ४२॥ उजूअवङको असथो अमायो न लेसकप्पेन च वोहरेय्य । सो तादिसो सुकतकम्मकारी धम्मे ठितो किन्ति लभेथ दुक्खं ॥४३॥ तं कारुणा पातुकतोम्हि अत्तना तस्मा च मं परसथ वाणिजासे । अञ्ञा तेन हि भस्मी भवेथ अन्धाकुला विप्पनट्ठा अर । तं खिप्पमानेन लहु परेन सुखो हवे सप्पुरिसेन सङ्गमोति ॥ ४४ ॥ किन्नाम सो किञ्च करोति कम्मं किं नामधेय्यं किं पन तस्स गोत्तं । मयम्प नं दत्थुकामम्ह यक्ख यस्सानुम्पाय इधागतो सि । लाभा हि तस्स यस्स तुवं पि हेसीति ॥ ४५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #85 -------------------------------------------------------------------------- ________________ ७।११ ] सुनिक्खित्तविमानं [७६ यो कप्पको सम्भवनामधेय्यो उपासको कोच्छ भण्डपजीवी । जानाथ नं तुम्हाकं पेससि यो सो मा च खोनं हिळित्थ सुपेसलो सोति ॥४६॥ जानामसे यं त्वं वदेसि यक्ख न खो तं जानाम स एदिसोति । मयम्पि नं पूजयिस्साम यक्ख सुत्वान तुय्हं वचनं उळारन्ति ॥४७॥ ये केचि मस्मिं सब्बे मनुस्सा दहारा महन्ता अथ वापि मज्झिमा । सब्बेव ते आलम्बन्तु विमानं पस्सन्तु पुञ्जान फलं कदरियाति ॥४८।। ते तत्थ सब्बेव अहम्पुरेति तं कप्पकं तत्थ पुरक्खित्वा । सब्बे व ते आलम्बिंसु विमानं मसक्कसारं विय वासवस्स ॥४९। ते अत्थ सब्बेव अहं पुरेति उपासकत्तं पटिवेदयित्वा । पाणातिपाता विरता अहेसुं लोके अदिन्नम्परिवज्जयिसु । अमज्जपा नो च मुसा भणिसु सकेन दारेन अहेसुं तुट्टा ॥५०॥ ते तत्थ सब्बेव अहम्पुरेति उपासकत्तं पतिवेदयित्वा । पक्कामि सत्थे अनुमोदमानो यक्खिद्धिया अनुमतो पुनप्पुनं ॥५१॥ गन्त्वान ते सिन्धुसो वीरभूमि धनत्थिका उद्दाय पत्थयाना । यथा पयोगा परिपुण्णलाभा पच्चागमुं पाटलिपुत्तमक्खतं ॥५२।। गन्त्वान तेसं घरं सोत्थिवन्तो पुत्तेहि दारेहि समङिगभूता । अनन्दचित्ता सुमना पतीता अकंसु सेरिस्समहं उळारं । सेरिस्सकं परिवेणं मापयिंसु ॥५३॥ एतादिसा सप्पुरिसान सेवना महिद्धिया धम्मगुणान सेवना । एकस्स अत्थाय उपासकस्स सब्बेव सत्ता सुखिता अहेसुन्ति ॥५४॥ सेरिस्सकविमानं दसमं ॥१०॥ ८५-सुनिक्खित्तविमानं (७।११) उच्छमिदं मणिणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्तसता उळारा वेळुरियथम्भा रुचिकत्थता सुभा ॥१॥ तत्थच्छसि पिवसि खादासि च दिब्बा च वीणा पवदन्ति वग्ग । दिब्बा रसा कामगुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्णछन्ना ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुझं। केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #86 -------------------------------------------------------------------------- ________________ 80] विमान-वत्यु [711 .. सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो / पञ्हं पुढो वियाकासि यस्स कम्मस्सिदं फलं // 5 // दुन्निक्खित्तं मालं सुनिक्खिपित्वा पतिट्ठपेत्वा सुगतस्स थूपे / महिद्धिको चम्हि महानुभावो दिब्बेहि कामेहि समङिगभूतो // 6 // तेन मे तादिसो वण्णो तेन मे इधमिज्झति / उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया // 7 // तेनम्हि एवं जलितानुभावो वण्णो च मे सब्बदिसा पभासतीति // 8 // सुनिक्खित्तविमानं एकादसमं // 11 // उद्दान-- / दलिद्दा द्वे विहारा मतको गोपाजकन्यका / अनेकवण्ण-मत्त कुण्डली मेरिस्सको सुनिक्खित्तं पुरिसानं सत्तमो वग्गो ति : भाणवार चतुत्थं // 4 // Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com