________________
५८ ]
विमान-वत्थु
[५।१३
स्वागतन्ते महापुञ्ज अथो ते अदुरागतं । एत्तो उदकमादाय पादे पक्खालयस्सु ते ॥४॥ इदं पि पानियं सीतं आभतं गिरिगब्भरा । राजपुत्त ततो पित्वा सन्थतस्मि उपाविसाति ॥५॥ कल्याणि वत ते वाचा सवनीया महामुनि । नेळा अत्थवती वग्गू मन्ता अत्थञ्च भाससि ॥६॥ का ते रति बने विहरतो इसिनिसभ वदेहि पुट्ठो । तव वचनपथं निसामयित्वा अत्थधम्मपदं समाचरेमसेति ॥७॥ अहिंसा सब्ब पाणिनं कुमारम्हाकं रुच्चति । थेय्या च अतिचारा च मज्जपाना च आरति ॥८॥ अरति समचरिया च बाहुसच्चं कतञ्जता । दिट्ठव धम्मे पासंसा धम्मा एते पसंसियाति ॥९॥ सन्तिके मरणं तुम्हं ओरम्मासेहि पञ्चहि । राजपुत्त विजानाहि अत्तानं परिमोचयाति ॥१०॥ कतमं स्वाहं जनपदं गन्त्वा किं कम्म किञ्चि पोरिस । काय वा पन विज्जाय भवेय्यं अजरामरोति ॥११॥ न विज्जतेहि सो देसो कम्मं विज्जा च पोरिसं । यत्थ गन्त्वा भवे मच्चो राजपुत्तजरामरो ॥१२।। महद्धना महाभोगा रट्ट वन्तो पि खत्तिया । पहूतधनधञासे न ते पि अजरामरा ॥१३॥ यदि ते सुता अन्धकवेण्हपुत्ता सूरा वीरा विक्कन्तप्पहारिनो । ते पि आयुक्खयं पत्ता विद्धस्ता सस्सतीसमा ॥१४॥ खत्तिया ब्राह्मणा वेस्सा सुद्दा चण्डाल-पुक्कुसा । एते चङ्गे च जातिया ते पि न जरामरा ॥१५॥ ये मन्तं परिवत्तेन्ति छळगं ब्रह्मचिन्तितं । एते चने च विज्जा च ते पि न अजरामरा ॥१६॥ इसयो चापि ये सन्ता सञ्जतत्तातपस्सिनो । सरीरं ते पि कालेन विजहन्ति तपस्सिनो ॥१७॥ भावितत्ता पि अरहन्तो कतकिच्चा अनासवा । निक्खिपन्ति इमं देहं पुञपापपरिक्खया ॥१८॥ सुभासिता अत्थवती गाथायो ते महामुनि । निज्झत्तोम्हि सुभट्ठेन त्वं च मे सरणं भवाति ॥१९॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com