________________
५।१३ ]
चूलविमानं
केन ते तादिसो वण्णो..पे..वण्णो च ते सब्ब दिसा पभासतीति ॥२,३॥ सो देवपुत्तो अत्तमनो..पे.. यस्स कम्मस्सिदं फलं ॥४॥ अहं मनस्सेसु मनुस्सभूतो उपासको चक्खुमतो अहोसि । पाणातिपाता विरतो अहोसि लोके अदिन्नं परिवज्जयिस्सं ॥५॥ अमज्जपो नो च मुसा अभाणि सकेन दारेन च तुट्ठो अहोसि । अन्नञ्च पानञ्च पसन्नचित्तो सक्क न्चं दानं विपुलं अदासि ॥६॥ तेन मे तादिसो वण्णो..पे..वण्णो च मे सब्ब दिसा पभासतीति ॥७॥
दुतियनागविमानं एकावसमं ॥११॥
६२-नागविमानं (५।१२) कोनु दिब्बेन यानेन सब्बसेतेन हत्थिना ।। तुरियताळितनिग्घोसो अन्तलिक्खे महिय्यति ॥१॥ देवता नुसि गन्धब्बो आदु सक्को पुरिन्ददो । अजानन्ता तं पुच्छाम कथं जानेमु तं मयन्ति ॥२॥ नम्हि देवो न गन्धब्बो नापि सक्को पुरिन्ददो । सुद्धम्मा नाम ये देवा तेसं अज्ञतरो अहन्ति ॥३॥ पुच्छाम देव सुद्धम्म पुथु कत्वान अञ्जलि । कि कत्वा मानुसे कम्मं सुद्धम्मं उपपज्जसीति ॥४॥ उच्छागारं तिणागारं वत्थागारञ्च यो ददे । तिण्णमझतरं दत्वा सुद्धम्म उपपज्जतीति ॥५॥
तितियानागविमानं द्वादसमं ॥१२॥
६३--चूलविमानं (५॥१३) दळ्हधम्मनिसारस्स धनुं ओलुब्भ तिट्ठसि ।। खत्तियो न सि राजो आदू लद्धो वनाचरोति ॥१॥ अस्सकाधिपतिस्साहं भन्ते पुत्तो बनेचरो । नामं मे भिक्खु ते ब्रूमि सुजातो इति में विदू ॥२॥ मिगे गवेसमानो हं ओनाहन्तो ब्रहा वनं ।। मिगं गत्वेव नादक्खिं तञ्चदिस्वा अहं ठितो ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com