________________
५६ ]
विमान-वत्थु
[ ५।११
केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्ब दिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पहं पुत्यो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥ अहं मनु सेसु मनुस्सभूतो पुरिमाय जातिया मनुस्सलोके । असं विरजं भिक्खं विप्पसन्नमनाविलं । तस्स अदासहं सूचि पसन्नो सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ॥७॥
दुतियमूचिविमानं नवमं ॥९॥
६०-नागविमानं (५।१०) सुसुक्कखन्धं अभिरुय्ह नागं अकाचिनं दन्तिबलि महाजवं । आरुय्ह गजं पवरं सुकप्पितं इधागमा वेहासयमन्तलिक्खे ॥१॥ नागस्स दन्तेसु दुवेसु निम्मिता अच्छोदका पदुमिनियो सुफुल्ला । पदुमेसु च तुरियगणा पवज्जरे इमा च नच्चन्ति मनोहरायो॥२॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानभावो वण्णो च ते सब्बदिसा पभासतीति ॥३॥ सो देवपुत्तो अत्तमनो..पे.. यस्सकम्मस्सिदं फलं ॥४॥ अद्वैव मुत्तपुप्फानि कस्सपस्स महेसिनो । थुपस्मि अभिरोपेसि पसन्नो सकेहि पाणिहि ॥५॥ तेन मे तादिसो वण्णो..पे..वण्णो च मे सब्ब दिसा पभासतीति ॥६॥
नागविमानं दसमं ॥१०॥
६१-नागविमानं (५१११) महन्तं नागं अभिरुय्ह सब्बसेतं गजुत्तमं । वना वनं अनुपरियासि नारीगणपुरक्खतो । ओभासेन्तो दिसा सब्बा ओसधी विय तारका ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com