________________
सूचिविमानं
करणीयानि पुनि पण्डितेन विजानता । समग्गतेसु भिक्खुसु यत्थ दिन्नं महप्फलं ।
५]
अत्थाय वत मे भिक्खू अरञ्ञा गाममागता ।
तत्थ चित्तं पसादेत्वा तावतिसूपगो अहं ॥ ६ ॥
तेन मे तादिसो वण्णो पे.. वण्णो च मे सब्बदिसा पभासतीति ॥७॥ दुतियकरणीयविमानं सत्तमं ॥७॥
५८ - सूचिविमानं (५८)
उच्चमिदं मणि थूणं विमानं समन्ततो द्वादस योजनानि ।
कूटागारा सत्त सता उळरा वेळरियत्थम्बा रुचिकत्थता सुभा ॥ १ ॥ तत्थच्छस्सी पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्गु । दिब्बा रसा काम गुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्ण छन्ना ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति ।
उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ||३||
पुच्छामि तं देव महानुभाव मनुस्सभूतो किम कासि पुञ् ।
केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥
सो देवपुत्त अत्तमनो मोग्गल्लानेन पुच्छितो
पञ्हं पुत्यो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥
यं ददाति न तं होति यञ्चैव दज्जा तञ्चैव सेय्यो ।
सुचिदिन्ना सूचिमेव सेय्यो ॥६॥
तेन मे तादिसो वण्णो... पे....
वण्णो च मे सब्बदिसा पभासतीति ॥७॥
[ ५५
सूचिविमानं अट्टमं ॥८॥
५६ - सूचिविमानं (५/१)
उच्चमिदं मणि थूणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्त सता उळरा वेळुरियत्थम्बा रुचिकत्थता सुभा ॥ १ ॥ तत्यच्छस्सी पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्गु । दिब्बा रसा कामगुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्णा छन्ना || २ ||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com