________________
विमान-वत्थु
[ ५७
५६ -करणीयविमानं (५।६) उच्चमिदं मणि थणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्त सता उळारा वेळरियत्थम्बा रुचिकत्थता सुभा ॥१॥ तत्थच्छस्सी पिवसि खादसी च दिब्बा च वीणा पवदन्ति बग्गु । दिब्बा रसा काम गुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्ण छन्ना ॥२।। केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पहं पुट्ठो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥ करणीयानि पुज्ञनि पण्डितेन विजानता । समग्गतेसु बुद्धेसु यत्थ दिन्नं महप्फलं । अत्थाय वत मे बुद्धो अरञा गाममागतो । तत्थ चित्तं पसदेत्वा तावतिङसुपगो अहां ।। तेन ते तादिसो वण्णो..पे..वण्णो च मे सब्बदिसा पभासतीति ॥६॥
करणीयविमानं छठें ॥६॥
५७—करणीयविमानं (१७) उच्चमिदं मणि थूणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्त सता उळारा वेळरियत्थम्बा रुचिकत्थता सुभा॥१॥ तत्यच्छती पिवसि खादसो च दिब्बा च वीणा पवदन्ति वग्गु । दिब्बा रसा काम गुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्ण छन्ना ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किम कासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पञ्हं पठो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com