SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १५] द्वारपालकविमानं [ ५३ ५४–कक्कटारसविमानं (५।४) उच्चमिदं मणिथूणं विमानं समन्ततो द्वादसयोजनानि ।। कूटागारा सत्तसता उळारा वेळुरियत्थम्बा रुचिकत्थता सुभा ॥१॥ तत्थच्छसी पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्गु । दिब्बा रसा कामगुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्णछन्ना ।।२।। केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पन्हं पुट्टो वियाकासि यस्स कम्मस्सिदं फलं ॥५।। सतिसमुप्पादकरो द्वारे कक्कटको ठितो । निद्वितो. जातरूपस्स सोभति दसपादको ॥६॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ।। कक्कटारसदायकविमानं चतुत्थं ॥४॥ ५५----द्वारपालकविमानं (५१५) उच्चमिदं मणि थूणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्त सता उळारा वेळुरियत्थम्बा रुचिकत्थता सुभा ॥१॥ तत्थच्छस्सी पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्ग । दिब्बा रसा कामगुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्ण छन्ना ॥२।। केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो। पञ्हं पुट्ठो वियाकसि यस्स कम्मस्सिदं फलं ॥५॥ दिब्बं मम वस्ससहस्समायु वाचाभि गीतं मनसा पवत्तितं । एत्तावता ठस्सति पुञकम्मो दिब्बेहि कामेहि च समडिगभूतो ॥६॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ।।७।। द्वारपालकविमानं पञ्चमं ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034658
Book TitleViman Vatthu
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy