SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५२ ] विमान-वत्थु [ ५॥३ जिनपवरं उपेमि सरणं धम्मञ्चापि तथैव भिक्खुसंघं । नो ति पठम अवोचाहं भन्ते पच्छा ते वचनं तथेव कासि ॥१६॥ भाय पाणवधं विविधमाचरस्सु (असुचिं न हि पाणेसु) । असञ्जतं अवण्णायंसु सप्पञ्जा। नोति पठमं अवोचाहं भन्ते पच्छा ते वचनं तथेव कासि ॥१२।। मा च परजनस्स रक्खितम्हि आदातब्बं असञ्जित्थो अदिन्नं । नोति पठम अवोचाह भन्ते पच्छा ते वचनं तथैव कासिं ॥१३॥ मा च परजनस्स रक्खितायो परभरियायो अगमा अनरियमेतं । नोति पठम अवोचाह भन्ते पच्छा ते वचनं तथैव कासि ।।१४।। मा च वितथं अञथा अभणि न हि मुसावाद अवण्णायंसु सप्पञ्जा। नो ति पथमं अवोचाहं भन्ते पच्छा ते वचनं तथेवकासि ॥१५॥ येन च पुरिसस्स अपेति सजा तं मज्ज परिवज्जयस्सु सब्बं । नो ति पठमं अवोचाहं भन्ते पच्छा ते वचनं तथेवकासि ॥१६॥ स्वाहं इध पञ्चसिक्खा करित्वा पटिपज्जित्वा तथागतस्स धम्मे । - पटिपज्जित्वा तथागतस्स धम्मे द्वे पथमगमासिं चोरमज्झे । ते में तत्था वदिसु भो गहेतु ॥१७॥ एत्तकमिदं अनुस्सरामि कुसलं ततो परं न मे विज्जति अशं । तेन सुचरितेन कम्मुनाहं उपपन्नो तिदिवेसु कामकामी ॥१८॥ पस्स खणमुहत्तसञमस्स अनुधम्मपटिपत्तिया विपाकं । जलमिव यससा पेक्खमाना बहूकामा पि हयन्ति हीनधम्मा ।।१९।। पस्स कतिपाय देसनाय सुगतिञ्चम्हि गतो सुखञ्च पत्तो । ये चेते सततञ्च सुणन्ति धम्म मजे ते अमतं फुसन्ति खेमं ॥२०॥ अप्पकम्पि कतं महाविपाकं विपुलं होति तथागतस्स धम्मे । पस्स कतपुताय छत्तो ओभासति पथविं यथापि सुरियो ॥२१॥ किमिदं कुसलं किंमाचरेम इच्चेकेहि समेच्च मन्तयन्ति । ते मयं पुनदेव लद्धा मानुस्सत्तं पटिपन्ना विचारेमु सीलवन्तो ॥२२॥ बहुकारोम नु कम्पको च मे सत्था इति मे सति अगमा दिवादिवस्स । स्वाहं उपगतोम्हि सच्चनामं अनुकम्पस्सु पुन पि सुणोमि धम्मं ॥२३॥ येध पजहन्ति कामरागं भवरागानुसञ्च पहाय मोहं । न च ते मुपेन्ति गब्भसेय्यं परिनिब्बानगता हि सीतिभूताति ॥२५॥ छत्तमाणवकविमानं ततियं ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034658
Book TitleViman Vatthu
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy