SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५।१३ ] चूलविमानं मा मं त्वं सरणं गच्छ तमेव सरणं वज । सक्यपुत्तं महावीरं यमहं सरणं गतोति ॥२०॥ कतरस्मि सो जनपदे सत्था तुम्हाक मारिस । अहम्पि दट्ठ गच्छस्सं जिनं अप्पटिपुग्गलन्ति ॥२१॥ पुरत्थिमस्मि जनपदे ओक्काककुलसम्भवो । सत्था पि पुरिसा जो सो च खो परिनिब्बुतोति ||२२|| स चे हि बुद्धो तिट्ठेय्य सत्था तुम्हाक मारिस । योजनानि सहस्सानि गच्छेय्यं पयिरूपासितुं ॥ २३ ॥ यतो च खो परिनिब्बुतो सत्था तुम्हाक मारिस । परिनिब्बुतं महावीरं गच्छामि सरणं अहं ॥२४॥ उपेमि सरणं बुद्ध धम्मं चापि अनुत्तरं । संघञ्च नरदेवस्स गच्छामि सरणं अहं ॥ २५ ॥ पाणातिपाता विरमामि खिप्यं लोके अदिन्नं परिवज्जयामि । अमज्जपो नो च मुसा भणामि सकेन दारेन च होमि तुट्ठोति ॥ २६ ॥ सहस्सरङसीव यथा महप्पभो दिसं यथा भाति नभे अनुक्कमं । तथप्पकारो तवयं महारथो समन्ततो योजनसतमायतो ॥ २७॥ सुवण्णपट्टेहि समन्तमोनटो उरस्स मुत्ताहि मणीहि चित्तितो । लेखा सुवण्णस्स च रूपियस्स च सोभन्ति वेळुरियमया सुनिम्मिता ॥२८॥ सीसञ्चिदं वेळुरियस्स निम्मितं युगञ्चिदं लोहितकायचित्तितं । युत्ता सुवण्णस्स च रूपियस्स च सोभन्ति अस्सा पि च मे मनोजवा ॥२९ सो तिट्ठसि हेमरथे अधिट्टितो देवानं इन्दो व सहस्सवाहनो पुच्छामि ताहं यसवन्तकोविदं कथं तया लद्धो अयं उठारो ति ॥ ३०॥ सुजातो नामहं भन्ते राजपुतो पुरे अहुं । तञ्च मं अनुकम्पाय सञ्ामस्मि निवेसयि ॥ ३१ ॥ खीणायुकञ्च मं त्वा सरीरं पादासि सत्थुनो । इमं सुजात पुजेहि तं ते अत्थय हेहिति ॥३२॥ ताहं गन्धेहि मालेहि पूजयित्वा समुय्युतो । पहाय मानुषं देहं उप्पपन्नोम्हि नन्दने ॥३३॥ नन्दने पवने रम्मे नानादिजगनायुते । रमामि नच्चगीतेहि अच्छराहि पुरक्खतोति ॥ ३४ ॥ चूलरथविमानं तेरसमं ॥ १३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ५६ www.umaragyanbhandar.com
SR No.034658
Book TitleViman Vatthu
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy