________________
६० ]
विमान-वत्यु
[ ५।१४
६४--महारथविमानं (५।१४) सहस्सयुत्तं हयवाहनं सुभं अरुय्हिमं सन्दननेकचित्तं । उय्यानभूमि अभितो अनुक्कम पुरिन्ददो भूतपती व वासवो ॥१॥ सोवण्णमया ते रथकुब्बरा उभो फलेहि अंसेहि अतीव संगता । सुजातगुम्बा नरवीरनिट्ठिता विरोचति पण्णरसे व चन्दो॥२॥ सुवण्णजालाविततो रथो अयं बहहि नाना रतनेहि चित्तितो । सुनन्दिघोसो च सुभस्सरो च विरोचति चामरहत्थ बाहुहि ॥३॥ इमा च नाभ्यो मनसाभिनिम्मिता रथस्स पादन्तरमज्झभसिता । इमा च नाभ्यो सतराजि चित्तिता सतेरिता विज्जूरिवप्पभासरे ॥४॥ अनेकचित्ता विततो रथो अयं पुथू च नेमी च सहस्सरसियो । तेसं सरो सुय्यति वग्गुरूपो पञ्चङगिकं तुरियमिवप्पवादितं ॥५॥ सिरस्मि चित्तं मणिसन्दकप्पितं सदा विसुद्धं रुचिरं पभस्सरं । सुवण्णराजीहि अतीव संगतं वेळुरियराजीहि अतीव सोभति ॥६॥ इमे च बली मणिसन्दकप्पिता आरोहकम्बू सुजवा ब्रह्मपमा । ब्रहा महन्ता बलिनो महाजवा मनो तव जाय तयेव सिंसरे ।।७।। इमे च सब्बे सहिता चतुक्कमा मनो तव जाय तथेव सिसरे । समं वहन्ति मुदुका अनुद्धता आमोदमाना तुरगानमुत्तमा ॥८॥ धुनन्ति वत्तन्ति पवत्तन्ति अम्बरे अब्भुद्धनन्ता सुकते पिलन्धने । तेसं सरो सुय्यति वग्गुरूपे पञ्चगिकं तुरियमिव प्पवादितं ।।९॥ रथस्स घोसो अपिलन्धनानि खुरस्स नादी अभिसंसनाय च । घोसो सुवग्गू समितस्स सुय्यति गन्धब्बतुरियानि विचित्र सवने ॥१०॥ रथे ठिता ता मितमन्दलोचना आळारपम्हा हसिता पियंवदा । वेळुरियजाला विनता तनुच्छवा सदेव गन्धब्बसुरग्गपूजिता ॥११॥ रत्ता रत्तम्बरपीतवाससा विसालनेत्ता अभिरत्तलोचना । कुलेसु जाता सुतनू सुविम्हिता रथे ठिता पालिका उपद्रिता ॥१२॥ काकम्बुका युरधरा सुववाससा सुमज्झिमा ऊस्थनोपपन्ना वट्टङगुलियो सुखमुखा सुदस्सना रथे ठिता पालिका उपट्ठिता ॥१३॥ अज्ञासु वेणीसु सुमिस्सकेसियो समं विभत्ताहि पभस्सराहि च । अनुपब्बता ता तव मानसे रता रथे ठिता पालिका उपद्रिता ॥१४॥ आवेणिनियो पदुमुप्पलच्छदा अलङकता चन्दनसारवोसिता ।। अनुपब्बता ता तव मानसे रता रथे ठिता पालिका उपद्रिता ॥१५॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com