SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५।१४ ] महारथविमानं [ ६१ ता मालिनियो पदुमुप्पलच्छदा अलकता चन्दनसारवोसिता । अनुपब्बता ता तव मानसे रता रथे ठिता पञ्ञलिका उपट्टिता ॥ १६ ॥ कण्ठे तव यानि पिलन्धनानि च हत्थेसु पादेसु तथेव सीसे । ओभासयन्ति दस सब्बतो दिसा अब्भुद्दयं सारन्दिको व भानुमा ॥ १७॥ वातस्स वेगेन च सम्पकम्पिता भुजेसु माला अपिलन्धनानि च । मुञ्चन्ति घोसं रुचिरं सुचि सुभं सब्बेहि वि हि सुसत्तरूपं ॥ १८॥ उय्यानभूम्यां च दुहत्थतो ठिता रथा च नागा तुरियानि वासरो । तमेव देविन्द पमोदयन्ति वीणा यथा पोक्खरपत्तबाहुहि ||१९|| इमासु वीणासु बहूसु वग्गुसु मनुञ्ञरूपासु हदयेरितम्पितं । पबज्जमानासु अतीव अच्छरा भमन्ति का पदुमेसु सिक्खिता ॥२०॥ यथा च गीतानि च वादितनि च नच्चानि चिमानि समेन्ति एकतो । अथेत्थ नच्चन्ति अथेत्थ अच्छरा ओभासयन्ति उभतो व रत्तिया ॥२१॥ सो मोदसि तुरियगणप्पबोधनो महीयमानो वजिराबुधो रिव । इमासु वीणासु वसु वग्गूसु मनुरूपासु हृदयेरितम्पि तं ॥ २२ ॥ किं त्वं पुरे कम्ममकासि अत्तना मनुस्सभूतो पुरिमाय जातिया । उपोसथं किं वा तुवं उपाविसि किं धम्मचरियं वतमाधिरोचसि ॥२३॥ नयिदं अप्पस कतस्स कम्मुनो पुब्बे सुचिणस्स उपोसथस्स वा । इद्धानुभावो विपुलो अयं तव यं देवसंघं अधिरोचसे भुसं ||२४|| दानस्स ते इदं फलं अथो सीलस्स वा पन । अथो अञ्जलिकम्मस्स तम्मे अक्खाहि पुच्छितो ॥ २५ ॥ सो देवपुत्तो अत्तमनो मोग्गलानेन पुच्छितो । पञ्हं पुट्ठो वियाकासि यस्स कम्मसिस्दं फलं ॥ २६ ॥ जितिन्द्रियं बुद्धं अनोमनिक्कमं नरुत्तमं कस्सपं अग्गपुग्गलं । अपापुरतं अमतस्स द्वारं देवातिदेवं सतपुञ्ञलक्खनं ॥२७॥ तं असं कुञ्जरं ओघतिण्णं सुवण्णसिन्गिन्दबिम्बसादिसं । दिवान तं खिप्पमहं सुचिमनो तमेव दिस्वान सुभासितद्धजं ॥ २८ ॥ तमन्नपानं अथवापि चीवरं सुचि पणीतं रससा उपेतं । पुप्फाभिकिण्णम्हि सके निवासने पतिट्ठपेसिं स असंगमानसो ॥ २९ ॥ तमन्नपानेन च चीवरेन च खज्जेन भोज्जेन च सायनेन च । सन्तप्पयित्वा दिपदानमुत्तमं सो सग्गसो देवपुरे रमामहं ॥ ३०॥ एतेनुपायेन इमं निरग्गलं यज्ञं यजित्वा तिविधं विसुद्धं । पाहायहं मानुस्तकं समुस्सयं इन्दसमो देव पुरे रमामहं ॥ ३१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034658
Book TitleViman Vatthu
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy