________________
३।४ ]
लताविमानं
[ २५
मनुस्सभूता दहरा अपात्रिका पसन्नचित्ता पतिमाभिराधयि । दिवा च रत्तो च मनापचारिनी अहं पुरे सीलवती अहोसिं ॥४॥ पाणातिपाता विरता अचोरिया संसुद्धकाया सुचि ब्रह्मचारिनी । अमज्जपाना च मुसा अभाणी सिक्खापदेसु परिपूरकारिणी ॥५॥ चातुसिं पञ्चदसिं याव पक्खस्स अट्ठमी ।
पाटिहारिकपक्खं च पसन्नमानसा अहं ॥ ६ ॥
अगुपेतं अनुद्धम्मचारिणी उपोसथं पीतिमना उपावसि । इमञ्च अरियं अट्ठङगवरेहुपेतं समादयित्वा कुसलं सुखुद्रयं ॥७॥ पतिम्हि कल्याणि वसानुवत्तिनी अहोसि पुब्बे सुगतस्स साविका । एतादिसं कुसलं जीवलोके कम्मं करित्वान विसेसभागिनी ॥८॥ कायस्स भेदा अभिसम्परायं देविद्धिपत्ता सुगतिम्हि आगता । विमानपासादवरे मनोरमे परिवारिता अच्छरासंगणेन । सयंप्रभा देवगणा रमन्ति मं दिघायुकिं देवविमानमागतन्ति ॥ ९ ॥ पल्लङ्कविमानं ततियं ॥ ३ ॥
३२ - लताविमानं (३।४)
लता च सज्जा पवरा च देवता अच्छिमुतीराजवरस्स सिरीमतो । सुता च रञ्ञो वेस्सवणस्स धीता राजीमती धम्मगुणेहि सोभिता ॥ १ ॥ पञ्चेत्थ नारियो अगमंसु न्हायितुं सीतोदकं उप्पलिनि सिवं नदि । ता तत्थ न्हायित्व रमित्वा देवता नच्चित्वा गायित्वा सुतालतं प्रवि ॥२॥ पुच्छामि तं उप्पलमालधारिनी आवेळिनी काञ्चन सत्रिभत्तचे । पंतरत्ताम्बक्खि नभेव सोभणे दिघायुकी केन कतो यसो तव ॥ ३ ॥ केनासि भद्दे पतिनो पियतरा विसिटुकल्या पितरस्स रूपतो । पदक्खिणा नच्चगीतवादिते अचिक्कनो त्वं नरनारिपुच्छिताति ॥ ४ ॥ अहं मनुस्सेसु मनुस्सभूता उद्धारभोगे कुले सुणिसा अहोसिं अक्कोधना भत्तुवसानुवत्तिनी अप्पमत्ता उपोसथे ॥५॥ मनुस्सभूता दहरा अपाविका पसन्नचित्ता पतिमाभिराधयि । सदेवरं सससुरं सदासकं अभिराधयि तम्हि कतो यसो मम ॥६॥ साहं तेन कुसलेन कम्मुना चतुब्भि ठानेसु विसेसमज्झगा । आयुञ्च वण्णञ्च सुखं बलञ्च खिड्डं रति पच्चनुभोम नप्पर्क ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com