________________
२४ ]
विमान-वत्थु
[ ३।३
पुच्छामि तमुप्पलमालधारिनि आवेळिनि कञ्चनसन्निभत्तंचे। अलंकते उत्तमवत्थधारिनि का त्वं सुभे देवते वन्दसे ममं ॥२॥ किं त्वं पुरे कम्ममकासि अत्तना मनुस्सभूता पुरिमाय जातिया। दानं सूचिण्णं अथ सीलसामं केनुपपन्ना सुगतिं यसस्सिनी। देवते पूच्छिता' चिक्ख किस्स कम्मस्सिदं फलन्ति ॥३॥ इदानि भन्ते इम मेव गामे पिण्डाय अम्हाकं घरं उपागमि । ततो उच्छु अस्सादासिं खण्डिकं पसन्नचित्ता अतुलाय पोतिया ॥४॥ सस्सू च पच्छा अनुपुञ्जते ममं कहन्नु उच्छं वधुके अवाकरि । न छड्डितं न च खादितं मया सन्तस्स भिक्खुस्स सयं अदासहं ॥५॥ तुरहं इदं इस्सरियमथो ममं इतिस्सा सस्सु परिभासते ममं । पीठं गहेत्वा पहारं अदासि मे ततो चुता कालकतम्हि देवता ॥६॥ तदेव कम्मं कुमलं कतं मया सुखञ्च कम्ममनुभोमि अत्तना । देवेहि सद्धिं परिचारियामहं मोदामहं कामगुनेहि पञ्चहि ॥७॥ तदेव कम्म कुसलं कतं मया सुखञ्च कम्मां अनुभोमि अत्तना । देविन्दगुत्ता तिदसेहि रक्खिता समप्पिता कामगुणेहि पञ्चहि ॥८॥ एतादिसं पुञफलं अनप्पकं महाविपाका मम उच्छुदक्खिणा । देवेहि सद्धि परिचारियामहं मोदामहं कामगुणेहि पञ्चहि ॥९॥ एतादिसं पुञफलं अनप्पकं महाजुतिका मम उच्छुदक्खिणा । देविन्दगुत्ता तिदमेहि रक्खिता सहस्सनेत्तोरिव नन्दने वने ॥१०॥ तुवञ्च भन्ते अनुकम्पकं विदं उपेच्च वन्दि कुसलञ्च पुच्छिया । ततो ते उच्छृस्स अदासिं खण्डिकं पसन्नचित्ता अतुलाय पोतियाति ॥११॥
उन्छुधिमानं दुतियं ॥२॥
३१ –पल्लङ्कविमानं (३।३) पल्लङकसे? मणिसोण्णचित्ते पुप्फाभिकिण्णे सयने उळारे । तत्थच्छसि देवि महानुभावे उच्चावचा इद्धि विकुब्बमाना ॥१॥ इमा च ते अच्छरायो समन्ततो नच्चन्ति गायन्ति पमोदयन्ति । देविद्धिपत्तासि महानुभावे मनुस्सभूता किमकासि पुज। केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥२॥ अहं मनुस्सेसु मनुस्सभूता अड्ढे कुले सुणिसा अहोसि । अकोधना भत्तुवसानुवत्तिनी अप्पमत्ता उपोसथे ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com