________________
३–पारिच्छत्तक वग्गो
२६-उळारविमानं (३।१). उळारो ते यसो वण्णो सब्बा ओभासते दिसा । नारियो नच्चन्ति गायन्ति देवपुत्ता अलङकता ॥१॥ मोदन्ति परिवारेन्ति तव पूजाय देवते। सोवण्णानि विमानानि तविमानि सुदस्सने ॥२॥ तुवम्पि इस्सरा तेसं सब्बकामसमिद्धिनं । अभिजाता महन्तासि देवकाये पमोदसि । देवते पुच्छिता'चिक्ख यस्स कम्मस्सिदं फलन्ति ॥३॥ अहं मनुस्सेसु मनुस्सभुता दुस्सीले कुले सुणिसा अहोसि ॥४॥ अस्सद्धेसु कदरियेसु सद्धासीलेन सम्पन्ना पिण्डाय चरमानस्स अपूर्व ते अदासहं ॥५॥ तदाहं सस्सुया' चिक्खिं समणो आगतो इध तस्स अदासहं पूर्व पसन्ना सकेहि पाणिहि ॥६॥ इतिस्सा सस्सु परिभासि अविनीता तुवं वधू न में सम्पुच्छितुं इच्छि समणस्स ददामहं ॥७॥ ततो मे सस्सु कुपिता पहासि मुसलेन में कुतगञ्चि अवधि में नासक्खिं जीवित चिरं ॥८॥ साह कायस्स भेदा च विप्पमुत्ता ततोचुता। तावतिंसान देवानं उपपन्ना सहव्यतं ॥९॥ तेन मे तादिसो वण्णो...पे...वण्णो च मे सब्बदिसा पभासतीति ॥१०,११॥
उळारविमानं पठमं ॥१॥
३०-उच्छुविमानं (३।२) ओभासयित्वा पथवि सदेवकं अतिरोचसि चन्दिमसूरिया विय । सिरिया च वण्णेन यसेन तेजसा ब्रह्मा' व देवि तिदसे सहिन्दके ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com