________________
२२ ]
विमान-वत्थु
[ २०११
केन ते तादिसो वण्णो...पे... वण्णोच ते सब्बदिसा पभासतीति ॥२,३।। सा देवता अत्तमना...पे... यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । अहसं विरजं बुद्धं विप्पसन्नमनाविलं ॥५॥ तस्स अदास'हं भिक्खं पसन्ना सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो...पे... वण्णो च मे सब्बदिसा पभासतीति ॥७,८॥
भिक्खादायिकाविमानं दसमं ॥१०॥
२८-भिक्खादायिकाविमानं (२।११) अभिक्कन्तेन वण्णेन या त्वं तिमि देवते। ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो...पे... वण्णो च ते सब्बदिसा पभासतीति ॥२,३॥ सा देवता अत्तमना ...पे... यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके ॥५॥ अद्दसं विरजं भिक्खू विप्पसन्नमनाविलं। तस्स अदासहं भिक्खं पसन्ना सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो ...पे...वण्णो च मे सब्बदिसा पभासतीति ॥७॥ दुतिय भिक्खादायिकाविमानं एकावसं ॥१॥
उद्दानं-- दासि चेव लखुमा च अथ प्राचाम्-दायिका । चण्डालि भवित्थिका चेव सोनदिना उपोसथा । निद्दा चेव सुदिन्ना च द्वे च भिक्खाय दायिका । वग्गोतेन पञ्चतीति
इत्थि विमाने दुतियवग्गो ॥२॥
माणवारं पठम ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com