________________
२।१० ]
भिक्खादायिकाविमानं
येय्या च अतिचारा च मज्जपाना च आरका। पञ्चसिक्खापदे रता अरियसच्चान कोविदा । उपासिका चक्लुमतो गोतमस्स यसस्सिनो | ९ || तेन मे तादिसो वण्णो पे वण्णो च मे सब्बदिसा पभासतीति - १०, ११॥
..
सुनिद्दाविमानं अद्रुमं ॥८॥
...
२६ – सुदिन्नाविमानं (२।१)
अभिनकन्तेन वण्णेन या त्वं तिट्ठसि देवते ।
अभासेन्ती दिसा सब्बा ओसधी विय तारका ॥ १ ॥
केन ते त दिसो वण्णो पे वण्णो च ते सव्वदिसा पभासतीति ॥२३॥
..
सा देवता अत्तमना ... पे... यस्स कम्मस्सिदं फलं ॥४॥ सुविधाति मं असु राजमहम्हि उपासिका । सद्धासं, लेन सम्पन्ना संविभागरता सदा ॥५॥ अच्छादनञ्च भत्तञ्च सेनासनं पदीपियं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥६॥ चातुसि पञ्चदसि या च पक्खस्स अट्ठमो । पाटिहारियपस्लञ्च अद्रुङगसुसमागतं ॥७॥ उपोसथ उपवसि सदा सीले सुसम्युता । पाणातिपाता विरता मुसावादा च सञ्ञता ॥८॥ थेय्या च अतिचारा च मज्जपाना च आरका । पञ्चसिक्खापदे रता अरियसच्चान कोविदा । उपासिका चक्खुमतो गोतमस्स यसस्सिनो ॥९॥ तेन मे तादिसो वण्णो... पे...
वण्णो च मे सब्बदिसा पभासतीति ॥१०,११॥ सुविधाविमानं नवमं ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २१
२७ – भिक्खादायिकाविमानं (२।१०)
अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । ओमासेन्ती दिसा सब्वा ओसधी विय तारका ॥१॥
www.umaragyanbhandar.com