________________
२०.]
विमान-वत्यु
[२१८
थेय्या च अतिचारा च मज्जपाना च आरका । पञ्च सिक्खापदे रता अरियसच्चान कोविदा । उपासिका चक्खुमतो गोतमस्स यसस्सिनो ॥९॥ तेन मे तादिसो वण्णो ...पे... वण्णो च मे सब्बदिसा पभासतीति ॥१०,१।। अभिक्खनं नन्दनं सुत्वा छन्दो मे उपपज्जथ । तत्थ चित्तं पणिधाय उपपन्न म्हि नन्दनं ॥१२॥ नाकासि सत्थुवचनं बुद्धस्सादिच्चवन्धुनो । हीने चित्तं पणिधाय सम्हि पच्छानुतापिनी ॥१३॥ कीव चिरं विमानस्मि इध वस्ससुपोसथे । देवते पुच्छिता' चिक्ख यदि जानासि आयुनो ॥१४॥ सट्ठिवस्ससहस्सानि तिस्सो च वस्सकोटियो । इध ठत्वा महामुनि इतो चुता गमिस्सामि ममुस्सानं सहव्यतन्ति ॥१५॥ मा त्वं उपोसथे भयि सम्बुद्धेनासि व्याकता । सोतापन्ना विसेसयि पहीना तव दुग्गतीति ॥१६॥
उपोसथाविमानं सत्तमं ॥७॥
२५–सुनिद्दाविमानं (२।८) अभिवकन्तेन वण्णेन या त्वं तिट्ठसि देवते । ओभासेन्तो दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो...पे... वण्णो च ते सबदिसा पभासतीति ॥२,३॥ सा देवता अत्तमना...पे... यस्स कम्मस्सिदं फलं ॥४॥ सुनिहाति मं अनिंसु राजगहस्मि उपासिका। सद्धासीलेन सम्पन्ना संविभागरता सता ॥५॥ अच्छानञ्च भत्तञ्च सेनासनं पदीपियं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥६॥ चातुद्दसिं पञ्चदसिं याच पक्खस्स अट्ठमी। पाटिहारियपक्खञ्च अट्टङ्गसुसमागतं ॥७॥ उपोसथं उपवसिं सदा सीले सुसंवुता । पाणातिपाता विरता मुसावादा च सञता ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com