________________
२७ ]
दपोसथाविमानं
सोगविना ति मं असु नालन्दायं उपासिका । सद्धासीलेन सम्पणा संविभागरता सदा ॥५॥ अच्छादनञ्च भत्तञ्च सेनासनं पदीपियं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥६॥ चातुसिं पञ्चदसि या च पक्सस्स अट्ठमि । पतिहारियपक्सञ्च अङ्गसुसमाहितं ॥७॥ उपोसथं उपसि सदा सीले सुसंयुता । पाणातिपाता विरता मुसावादा सुसंज्ञता ॥८॥ थेय्या च अतिचारा च मज्जपाना च आरका । पञ्च सिक्खापदे रता अरियसच्चान कोविदा । उपासिका चक्लुमतो गोतमस्स यस्सस्सिनो || ९ || तेन मे तादिसो वण्णो पे यण्णो च मे सम्बदिसा पभासतीति ॥१०,११॥ सोणविभविमान छ ॥६॥
२४ - दपोसथा विमानं (२७)
अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते ।
ओभासेन्ति दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो .पे........ वण्णो च ते सम्य दिसा पभासतीति ॥२३॥ सा देवता अत्तमना.. यस्स कम्मस्सिदं फलं ॥४॥
पे.
.......
.....
उपोसथा ति मं अमु साकेतायं उपासिका । सदा सीलेन सम्पना संविभाग रता सदा ॥५॥ अच्छादनञ्च भत्तञ्च सेनासनं पदीपियं अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥ ६ ॥ चातुसिं पञ्चदसिं या व पक्सस्स अद्रुमी । पातिहारियपक्सञ्च अङ्गसुसमागतं ॥ ७॥ उपोसथं उपवसं सदा सीले सुसंवृता । पाणातिपाता विरता मुसावादा च साता ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १६
www.umaragyanbhandar.com