________________
१८]
विमान-वत्थु
[२६
केन कायं उपपन्ना तावतिसं यसस्सिनि । देवते पुच्छिता 'चिक्ख किस्स कम्मस्सिदं फलं ॥३॥ भद्दित्थिका'ति मं अजिसु किम्बिलायं उपासिका। सद्धा सीलेन सम्पन्ना संविभागरता सदा ॥४॥ अच्छादनं च भत्तं च सेनासनं पदीपियं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥५॥ चातुद्दसिं पंचदसिं याव पक्खस्स अट्टमि । पातिहारिय पक्खञ्च अटुंगसुसमागतं ॥६॥ उपोसथं उपवसि सदा सीले सुसंवुता। पाणातिपाता विरता मुसावादा च सञता ॥७॥ थेय्या च अतिचारा च मज्जपाना च आरका। पञ्चसिक्खापदे रता अरियसच्चान कोविदा ॥८॥ उपासिका चक्खुमतो अप्पमादविहारिनी कतावकासा कतकुसला ततो चुता सयम्पमा अनुविचरामि नन्दनं ॥९॥ भिक्खू च'हं परमहितानुकम्पके अभोजयिं तपस्सियुगं महामुनि । कतावकासा कतकुसला ततो चुता सयंपभा अनुविचरामि नन्दनं ॥१०॥ अट्ठगिक अपरिमितं सुखावहं उपोसथं सततमुपावसिं अहं । कतावकासा कतकुसला ततो चुता सयम्पमा अनुविचरामि नन्दनन्ति ॥११॥
भहित्यिकाविमानं पञ्चमं ॥५॥
२३-सोन दिन्नाविमानं (२।६) अभिक्कन्तेन वण्णेन या त्वं तिसि देवते। ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो केन ते इध मिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अतमना मोग्गल्लानेन पुच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com