________________
भद्दित्थिकाविमानं
[ १७ २१-चण्डालिविमानं (२।४) चण्डालि वन्द पादानि गोतमस्स यसस्सिनो। तमेव अनुकम्पाय अट्टासि इसिसत्तमो ॥१॥ अभिप्पसादेहि मनं अरहन्तम्हि तादिनि। खिप्पं पञ्जलिका वन्द परित्तं तव जीवितन्ती ॥२॥ चोदिता भाविततेन सरीरन्तिमधारिना । चण्डाली वन्दि पादानि गोतमस्स यसस्सिनो ॥३॥ तमेवं अवधिगावि चण्डालि पलिं ठितं । नमस्समानं सम्बुद्ध अन्धकारे पभंकरं ॥४॥ खीणासवं विगतरजं अनेजं एकं अराम्हि रहो निसिन्नं । देविद्धिपत्ता उपसङकमित्वा वन्दाम तं वीर महानुभाव ॥५॥ सुवण्णवण्णा जलिता महावसा विमानं ओरुय्ह अनेकचित्ता। परिवारिता अच्छरासगणेन का त्वं सुभे देवते वन्दसे ममं ॥६॥ अहं भदन्त चण्डाली तया वीरेन पेसिता। वन्दि अरहतो पादे गोतमस्स यसस्सिनो ॥७॥ साहं वन्दित्व पादानि चता चण्डालयोनिया। विमानं सब्बसो भई उपनम्हि.... नन्दने ॥८॥ अच्छरानं सहस्सानि पुरक्खत्वा मं तिट्ठन्ति । तासाहं पवरा सेट्ठा वण्णेन यससायुना ॥९॥ पहूतकतकल्याणा सम्पजाना पतिस्सता । मुनि कारुणिकं लोके भन्ते वन्दितुमागता'ति ॥१०॥ इदं वत्वान चण्डाली कता कतवेदिनी । पन्दित्वा अरहतो पादे तत्थे 'वन्तरधायतीति ॥१२॥
चण्डालिविमानं चतुत्थं ॥४॥
२२-भहित्यिकाविमानं (२।५) नीला पीता च काला च मजिट्ठा अथ लोहिता । उच्चावचानं वण्णानं किञ्जक्कपरिवारिता ॥१॥ मन्दारवानं पुप्फानं मालं धारेसि मुद्धनि । न मे अञ्जसु कायेसु रुक्खा सन्ति सुमेधसे ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com