________________
१६ ]
विमान-वत्थु
मम च भन्ते वचनेन भगवतो पादे सिरसा वन्देव्यासि:
'लखुमा नाम भन्ते उपासिका भगवतो पदे सिरसा वन्दतीति' अनच्छरियं खो पनेतं भन्ते यं मं भगवा अञ्तरस्मिं सामञ्ञफले व्याकरेय्य । तं भगवा सकदागामिफले व्याकासीति ।
लखुमा विमानं दुतियं ॥ २ ॥
२०
श्रचामदायिकाविमानं ( २/३ )
पिण्डाय ते चरन्तस्स तुष्हिभूतस्स तिट्ठतो । दळिदा कपणा नारी परागारमवस्थिता ॥१॥ या ते अदासि आचामं पसन्ना सकेहि पाणिहि । सा हित्वा मानुषं देहं कं नु सादिसतं गताति ॥२॥ पिण्डाय मे चरन्तस्स ( तुहिभूतस्स) तितो । दलिहा कपणा नारि परागारं अवस्सिता ॥३॥ या मे अदासि आचामं पसन्ना सकेहि पाणिहि । सा हित्वा मनुसं देहं विप्पमुत्ता इतो चुता ॥४॥ निम्मानरतिनो नाम सन्ति देवा महिद्धिका । तत्व सा सुखिता नारि मोदिता चामदायिका ||५|| अहो दानं वरा किया करसपे सुप्पतिट्ठितं । पराभावेन दानेन इज्झित्य वत दक्खिना ||६|| या महसित्तं कारेय्य चक्कवत्तिस्स राजिनो । नारि सब्बग कल्याणी भत्तु च नोमदस्सिका । एतस्साचामदानस्य कलं नाग्पन्ति सोळस ||७|| सतं निक्खा सतं अस्सा सतं अस्सतरी रथा । सतं सहस्सानि आमुत्तमणिकुण्डला । एतस्सा चामदानस्स कलं नाम्पन्ति सोळसि ॥८॥ सतं हेमवता नागा ईसा दन्ता उरूळ्हवा । सुवण्णकच्छा मातङ्गा हेमकप्पनिवाससा । एतस्सा चामदानस्य कलं नाग्पन्ति सोळस ||९|| चतुन्नं महादीपानं इस्सर यो कारये । एतस्सा नामदानस्स कलं नाग्वन्ति सोळसिति ॥ १०॥ अचाम दाविकाविमानं ततियं ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २३
www.umaragyanbhandar.com