________________
२।२ ]
लखुमाविमानं
हन्द नच्चाम गायाम हन्द तं रमयामसे । नयिदं अकतपुञानं कतपुञ्जानमेविदं ॥१३॥ असोकं नन्दनं रम्म तिवसानं महावनं । सुखं अकतपुञ्जानं इध नत्थि परत्थ च । सुखञ्च कतपुञ्जानं इध चेव परत्थ च ॥१४॥ तेसं सहव्यकामानं कातब्बं कुसलं बहुं । कतपूजाहि मोदन्ति सग्गे भोगसमङिगनोति ॥१५॥
दासीविमानं पठमं ॥१॥
१६-लखुमाविमानं (२।२) अभिक्कन्तेन वण्णेन या त्वं तिद्रसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो ---पे [१४]---॥२॥ वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥ केवट्टद्वारा निक्खम्म अह मय्हं निवेसनं । तत्थ संसरमानानं सावकानं महेसिनं ॥५॥ ओदनं कुम्मासं डाकं लोणसो वीरकञ्च' हैं । अदासि उजुभूतेसु विप्पसन्नेन चेतसा ॥६॥ चातुद्दसिं पञ्चदसिं या च पक्खस्स अट्ठमी । पाटिहारिय पक्खञ्च अट्ठङगसुसमागतं ॥७॥ उपोसथं उपवसिं सदा सीले सुसंवुता सञमा संविभागा च विमानं आवसामहं ॥८॥ पाणातिपाता विरता मुसावादा च सञ्जता । थेय्या च अतिचारा च मज्जपाना च आरका ॥९॥ पञ्च सिक्खापदे रता अरियसच्चान कोविदा। उपासिका चक्खुमतो गोतमस्स यसस्सिनो ॥१०॥ तेन मे तादिसो वण्णो------॥११॥ वण्णो च मे सब्बदिसा पभासती'ति ॥११,१२।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com