________________
२-चित्तलता वग्गो
१८-दासीविमान (१।१) अपि सक्को 'व देविन्दो रम्मे चित्तलतावने । समन्ता अनुपरियासि नारिगणपुरक्खिता ॥१॥ ओभासेन्ती दिसा सब्बा ओसधी विय तारका । केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुज। केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुद्रा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता दासी अहोसि परपेस्सिया कले । उपासिका चक्खुमतो गोतमस्स यस्सस्सिनो ॥५॥ तस्स मे निक्कमो आसि सासने तस्स तादिनो । कामं भिज्जतु 'यं कायो नेव अत्थेत्थसन्थनं ॥६॥ सिक्खापदानं पञ्चन्नं मग्गो सोवत्थिको सिवो। अकण्टको अगहणो उजु सब्भि पवेदितो ॥७॥ निक्कमस्स फलं पस्स यथिदं पापुणित्थिका। अमन्तणिका रझोम्हि सक्कस्स वसवत्तिनो ॥८॥ सट्रि तुरियसहस्सानि पटिबोधं करोन्ति मे। आलम्बो गग्गमो भीमो साधुवादि पसंसियो ॥९॥ पोक्खरो च सुफस्सो च वीणा मोक्खा च नारियो । नन्दा चेव सुनन्दा च सोणदिन्ना सुचिम्भिका ॥१०॥ अलम्बुसा मिस्सकेसी पुण्डरीकाति दारुणी। एनिपस्सा सुपस्सा च सुभद्दा मुदुकावदी ॥११॥ एता अज्ञा च सेय्यासे अच्छरानं पबोधिका । ता मं कालेनुपागन्त्वा अभिभासन्ति देवता ॥१२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com