________________
१।१७ ] केसकारियविमानं
[ १३ लद्धानहं अमतवरं विसेसनं एकडिसका अभिसमये विसेसयि । असंसया बहुजनपूजिता अहं खिड्ढं रतिं पच्चनुभोमनप्पकं ॥१०॥ एवं अहं अमतदसम्हि देवता तथागतस्स नधिवरस्स साविका । धम्मदस्सा पठमफले पतिट्ठिता सोतापन्ना न च पुनमत्थि दुग्गति ॥११॥ सा वन्दितुं अनधिवरं उपागर्मि पासादिते कुसलरते च भिक्खवो। नमस्सितुं समणसमागमं सिवं सगारवा सिरिमतो धम्मराजिनो ॥१२॥ दिस्वा मुनिं मुदितमनम्हि पीणिता। तथागतं नरवरधम्मसारथिं ॥ तण्हछिदं कुसलरतं विनायकं । वदामहं परमहितानुकम्पकन्ति ।।
सिरिमाविमानं सोलसमं ॥१६॥
१७—केसकारियविमानं (१।१७) इदं विमानं रुचिरं पभस्सरं वेळुरियथम्भं सततं सुनिम्मितं । सुवण्णरुक्खेहि समन्तमोत्थतं ठानं मम कम्मविपाकसम्भवं ॥१॥ तत्रूपपन्ना पुरिमच्छरा इमा सतं सहस्सानि सकेन कम्मुना । तुवं सि अज्झूपगता यसस्सिनी ओभासयं तिट्ठसि पुब्बदेवता ॥२॥ ससी अधिग्गय्ह यथा विरोचति नक्खत्तराजारिव तारकागणं । तथेव त्वं अच्छरसंगणं इमं दद्दल्लमाना यससा विरोचसि ॥३॥ कुतो नु आगम्म अनोमदस्सने उपपन्ना त्वं भवनं ममं इदं । भ्रमं व देवा तिदसा सहिन्दका सब्बेन तप्पामसे दस्सनेन तन्ति ॥४॥ यमेतं सक्क अनुपुच्छसे ममं कुतो चुता इध आगता तुवं । बाराणसी नाम पुरत्थि कासिनं तत्थ पुरे अहोसिं केसकरिका ॥५॥ बुद्धे च धम्मे च पसन्नमानसा संधे च एकन्तिगता असंसये । अखण्डसिक्खापदा आगतप्फला सम्बोधिधम्मे नियता अनामया'ति ॥६॥ तन्त्याभिनंदामसे स्वागताञ्च ते धम्मेन च त्वं यससा विरोचसि । बुद्धे च धम्मे च पसन्नमानसे संघे च एकन्तिगते असंसये । अखण्डसिक्खापदे आगतप्फले सम्बोधिधम्मे नियते अनामयेति ॥७॥ केसकारिय विमानं सत्तरसमं ॥१७॥
उद्दानं पञ्च पीठा, तयो नाबा, पदीपतिजदक्खिणा । द्वे पति, द्वे सुणिसा, उत्तरा, सिरिमा, केसकारिका, वग्गो तेन पवुच्चतीति ।
इत्थि विमाने पठमो वग्गो ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com