________________
१२ ]
विमान-वत्थु
[ १।१६
साहं सकेन सीलेन यससा च यसस्सिनी । अनुभोमि सकं पुनं सुखिता चम्हि अनामया ॥१०॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥११॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमहं अकासि । तेन'म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥१२॥ मम च भन्ते वचनेन भगवतो पादे सिरसा वन्देय्यासि-- उत्तरा नाम भन्ते उपासिका भगवतो पादे सिरसा वन्दती'ति । अनच्छरियं खो पनेतं भन्ते यं में भगवा अझतरस्मि सामञफले व्याकरेय्य । तं भगवा सकिदागामिफले व्याकासीति ।
उत्तराविमानं पण्णरसमं ॥१५॥
१६-सिरिमाविमानं (१११६) युत्ता च ते परमालङ्कता हया अधोमुखा अघसिगमा बली जवा । अभिनिम्मिता पञ्चरथा सता च ते अन्वेन्ति तं सारथिचोदिता हया ॥१॥ सा तिसि रथवरे अलङकता ओभासयं जलमिव जोतिपावको । पुच्छामि तं वरतनु अनोमदस्सने कस्मा काया अनधिवरं उपागमि ॥२॥ कामग्गपत्तानम्पयाहु अनुत्तरा निम्माय निम्माय रमन्ति देवता । तस्मा काया अच्छराकामवण्णनी इधागता अनधिवरं नमस्सितुं ॥३॥ किं त्वं पुरे सुचरितमाचरी इध केनासि त्वं अमितयसा सुखेधिता । इद्धी च ते अनधिवरा विहङ्गमा वण्णो च ते दस दिसा विरोचति ॥४॥ देवेहि त्वं परिवुतसक्कता च'सि कुतो चुता सुगतिगतासि देवते । कस्स वा त्वं वचनकरानुसासनी आचिक्ख मे त्वं यदि बुद्धसाविका ॥५॥ नगन्तरे नगरवरे सुमापिते परिचारिका राजवरस्स सिरीमतो । नच्चे च गीते परमसुसिक्खिता अहूं सिरिमातिमं राजगहे अवेदिसुं ॥६॥ बुद्धो च मे इसिसनिभो विनायको अदेसयि समुदयदुक्खनिच्चतं । असंखतं दुक्खनिरोधं सस्सतं मग्गञ्चि'मं अकुटिलमञ्जसं सिवं ॥७॥ सुत्वानह' अमतपदं असंखतं तथागतस्स अनधिवरस्स सासनं । सीलेस्वहं परमसुसंवुताअहं धम्मे ठिता नरवरबुद्धदेसिते ॥८॥ अत्वान तं विरजं पदं असंखतं तथागतेन नाधिवरेन देसितं । तत्थेव'हं समथसमाधिमाफुसि सा एव मे परमनियामता अहु ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com