________________
१।१५ ] उत्तराविमानं
[ ११ सा देवता अत्तमना मोग्गल्लानेन पूच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता सुणिसा अहोसि ससूरस्स घरे । अद्दसं विरजं भिक्खं विप्पसन्नमनाविलं ॥५॥ तस्स अदासिहं भागं पसन्ना सकेहि पाणिहि । कम्मासपिण्डं दत्वान मोदामि नन्दने वने ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥ तेन म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥८॥
सुणिसाविमानं चुद्दसमं ॥१४॥
१५-उत्तराविमान (१।१५) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तांदिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पन्हं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ इस्सा च मच्छरियं अथोपळासो। नाहोसि मह्यं घरमावसन्तिया ।। अकोधना भत्तु वसानुवत्तिनी। उपोसथे ----------निच्चप्पमत्ता ॥५॥ चातुद्दसिं पञ्चदसिं या च पक्खस्स अट्ठमी । पाटिहारियपक्खञ्च अट्ठडल्गसुसमागतं ॥६॥ उपोसथं उपवसिं सदा सीलेसु संवुता । सञमा सम्विभागा च विमानं आवसाम'हं ॥७॥ पाणातिपाता विरता मुसावादा च सञता थेय्या च अतिचारा च मज्जपाना च आरका ॥८॥ पञ्च सिक्खापदे रता अरियसच्चान कोविदा। उपासिका चक्खुमतो गोतमस्स यसस्सिनो ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com