________________
१० ]
विमान-वत्थु
[ ११४
अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमहं अकासि । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥ ७॥ दुतिय पतिब्बताविमानं द्वावसमं ॥१२॥
१३ – सुणिसाविमानं (१।१३)
अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । अभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ न ते तादिसो वणो केन ते इधमिज्झति ।
उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥
पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् ।
नासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥ ३ ॥
सा देवता अत्तमना मोग्गल्लानेन पुच्छिता ।
पञ्हं पुट्ठा वियाकासि यस्स कम्मसिदं फलं ॥४॥
अहं मनुस्सेसु मनुस्सभूता सुणिसा अहोसिं ससुरस्त घरे ।
अद्दसं विरजं भिक्खु विप्पसन्नमनाविलं ||५||
तस्स अदासिहं पूर्व पसन्ना सकेहि पाणिहि । भागड्ढभागं दत्वान मोदामि नन्दने वने ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ||७|| तेन' म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती 'ति ॥ ८ ॥ सुणिसाविमानं तेरसमं ॥१३॥
१४ - सुणिसाविमानं (१।१४)
अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते ।
अभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो केन ते इधमिज्झति ।
उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥ २ ॥
पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पु । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com