________________
१।१२ ]
पतिब्बता विमानं
तत्य' च्छसि देवि महानुभावे इद्धी विकुब्बन्ति अनेकरूपा । इमा च ते अच्छरायो समन्ततो नच्चन्ति गायन्ति पमोदयन्ति ॥ २ ॥ देविद्धि पत्तासि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥ ३ ॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता ।
पन्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥
अहं मनुस्सेसु मनुस्सभूता पतिब्बता अनमना अहोसि । माता व पुत्तं अनुरक्खमाना कुद्धापिहं नप्फरुसं अवोचं ॥५॥ सच्चे ठिता मोसवज्जं पहाय दाने रता संगहितत्तभावा । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदासि ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति ।
उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥
अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ् । तेन' म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती 'ति ॥८॥ पतिब्बताविमानं एकादसमं ॥११॥
[ &
१२ – पतिब्बताविमानं (१।१२ )
वेळुरियथम्भं रुचिरं पभस्सरं विमानमारुय्ह अनेकचित्तं ।
तत्य' च्छसि देवि महानुभावे उच्चावचा इद्धि विकुब्बमाना ॥१॥ इमा च ते अच्छरायो समन्ततो नच्चन्ति गायन्ति पमोदयन्ति । देविद्धिपत्तासि महानुभावे मनुस्सभूता किमकासिमपुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥२॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता ।
पहं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥३॥
अहं मनुस्सेसु मनुस्सभूता उपासिका चक्खुमतो अहोसिं । पाणातिपाता विरता अहोसि लोके अदिन्नं परिवज्जयिस्सं ॥४॥ अमज्जपा नापि मुसा अभाणि सकेन सामिना अहोसि तुट्ठा । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदासि ॥५॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति ।
उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥ ६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com