________________
विमान-वत्थु
[ ११११ तेनाहं विमलोभासा अतिरोचामि देवता । तेन मे सब्बगत्तेहि सब्बा ओभासरे दिसा ॥६॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभता यमकासि पुञ्ज । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥१०॥
पदीपविमानं नवमं ॥९॥
१०--तिलदक्खिणा विमानं (१।१०) अभिक्कन्तेन वण्णेन या त्वं तिद्वसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पहं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । अद्दसं विरजं बुद्धं विप्पसन्नमनाविलं ॥५॥ आसज्ज दानं अदासि अकामा तिलदक्खिणं । दक्खिणेय्यस्स बुद्धस्स पसन्ना सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुज। तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥८॥
तिलदक्षिणा विमानं दसमं ॥१०॥
११-पतिब्बता विमानं (१।११) कोञ्चा मयूरा दिविया च हंसा वग्गुस्सरा कोकिला सम्पतन्ति । पुप्फाभिकिण्णं रम्ममिदं विमानं अनेकचित्तनरनारिसेवितं ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com