________________
शह]
पदीपविमानं
तमापगा अनुपरियन्ति सब्बदा सीतोदका बालुकसन्थता नदी । अम्बा च साला तिलका च जम्बुयो उद्दालका पाटलियो च फुल्ला ॥८॥ तं भूमिभागेहि उपेतरूपं विमानसेट्ठ भुससोभमानं । तस्सेव कम्मस्स अयं विपाको एतादिसं पुकता लभन्ति ॥९॥ कुटागारा निवेसा मे विभत्ता भागसो मिता। दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ॥१०॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥११॥ तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति । एतस्स कम्मस्स अयं विपाको उट्ठाय बुद्धो उदकं अपासी'ति ॥१२॥
नावाविमानं अट्टमं ॥८॥
६-पदीपविमानं (१६) अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते ।। ओभासेन्ति दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ केन त्वं विमलोभासा अतिरोचसि देवते । केन ते सब्बगत्तेहि सब्बा ओभासरे दिसा ॥३॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥४॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पन्हं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । तमन्धकारम्हि तिमीसिकायं पदीपकालम्हि अदं पदीपं ॥६॥ यो अन्धकारम्हि तिमीसिकायं पदीपकालम्हि ददाति दीपं । उप्पज्जति जोतिरसं विमानं पहतमल्यं बहुपुण्डरीकं ॥७॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com