________________
विमान-वत्थु
[११८
अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके ।। दिस्वान भिक्खु तसितं किलन्तं उट्राय पातं उदकं अदासि ॥६॥ यो वे किलन्तस्स पिपासितस्स उट्ठाय पातुं उदकं ददाति सीतोदका तस्स भवन्ति नज्जो। पहूतमल्या बहुपुण्डरीका ॥७॥ तमापगा अनुपरियन्ति सब्बदा सीतोदका वालकसन्थता नदी । अम्बा च साला तिलकाच जम्बुयो उद्दालका पाटलियो च फुल्ला ॥८॥ तं भूमिभागेहि उपेतरूपं विमानसेट्ठ भुससोभमानं । तस्सेव कम्मस्स अयं विपाको एतादिसं पुकता लभन्ति ॥९॥ तेन मे तादिसो वण्णो तेन मे इध मिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥१०॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ्ज । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥११॥
नावाविमानं सत्तमं ॥७॥
८-नावाविमानं (१८)
सुवण्णच्छदनं नावं नारि आरुयह तिसि । ओगाहसि पोक्खरणि पदुमं छिन्दसि पाणिना ॥१॥ कूटागारा निवेसा ते विभत्ता भागसो मिता । दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥४॥ सा देवता अत्तमना सम्बद्धनेव पुच्छिता । पहं पुट्ठा वियाकासि यस्स कम्मस्सि'दं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । दिस्वान भिक्खू तसिते किलन्ते उट्ठाय पातुं उदकं अदासि ॥६॥ यो वे किलन्तान पिपासितानं उद्राय पातुं उदकं ददाति। सीतोदका तस्स भवन्ति नज्जो पहतमल्या बहुपुण्डरीका ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com