________________
१७ ]
नावाविमानं
सा देवता अत्तमना मोग्गल्लानेन पूच्छिता । पञ्हं पुद्रा वियाकासि यस्स कम्मस्सिदं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता पुरिमया जातिया मनुस्सलोके । दिस्वान भिक्खू तसिते किलन्ते उट्राय पातुं उदकं अदासि ॥६॥ यो वे किलन्तान पिपासितानं उट्ठाय पातुं उदकं ददाति । सीतोदका तस्स भवन्ति नज्जो पहतमल्या बहपुण्डरीका ॥७॥ तमापगा अनुपरियन्ति सब्बदा सीतोदका वालकसन्थता नदी । अम्बा च साला तिलका च जम्बुयो उद्दालका पातलियो च फुल्ला ॥८॥ तं भूमिभागेहि उपेतरूपं विमानसेट्र भससोभमानं । तस्सेव कम्मस्सा'यं विपाको एतादिसं पुञ्जकता लभन्ति ॥९॥ कुटागारा निवेसा मे विभत्ता भागसो मिता। दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ॥१०॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥१२॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ्ज । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती'ति ॥१२॥
नावाविमानं छ8॥६॥
७-नावाविमानं (१७) सुवण्णच्छदनं नावं नारि आरुयह तिट्रसि । ओगाहसि पोक्खरणि पदुमं छिन्दसि पाणिना ॥१॥ कूटागारा निवेसा ते विभत्ता भागसो मिता । दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥४॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पन्हं पुद्रा वियाकासि यस्स कम्मस्सिदं फलं ॥५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com