________________
विमान-वत्थु
पदुमानुसतं मग्गं पद्मपत्थविभूसितं ।
ठितं वग्गुमनुग्घाति मितं गच्छति वारणो ॥३॥
तस्स पक्कममानस्स सोवण्णकं सारतिस्सरा ।
ते सुय्यति निग्घोसो तुरिये पञ्च चङिगके यथा ॥ ४ ॥ तस्स नागस्स खन्धम्हि सुचिवत्था अलङ्कता । महन्तं अच्छरासंघं वण्णेन अतिरोचसि ॥५॥ दानस्स ते इदं फलं अथो सीलस्स वा पन । अथो अञ्जलिकम्मस्स तम्मे अक्खाहि पुच्छिता ॥ ६ ॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पहं पुट्ठा वियाकासि यस्स कमस्सिदं फलं ॥७॥ दिवान गुणसम्पन्नं झार्यि झानरतं सतं । अदासि पुप्फाभिकिणं आसनं दुस्ससन्थतं ॥८॥ उप्पड्डुपदुमालाहं आसनस्स समन्ततो । अब्भोकिरिस्सं पत्तेहि पसन्ना सकेहि पाणिहि || ९ || तस्स कम्मकुसलस्स इदम्मे तादिसं फलं । सक्कारो गरुकारो च देवानं अपचिता अहं ॥ १० ॥ यो वे सम्मा विमुत्तानं सन्तानं ब्रह्मचारिणं । पसन्नो आसनं दज्जा एवं नन्दे यथा अहं ॥ ११ ॥ तस्मा हि अत्तकामेन महत्यम्भिकखता । आसनं दातब्बं होति सरीरन्तिमधारिनन्ति ॥ १२ ॥ कुञ्जरविमानं पञ्चमं ॥ ५ ॥
४ ]
[ १६
६ – नावाविमानं (१।६)
सुवण्णच्छदनं नावं नारि आरुय्ह तिट्ठसि । ओगाहसि पोक्खरणि पदुमं चिन्दसि पाणीना ॥ १ ॥ कूटागारा निवेसा ते विभत्ता भागसो मिता । दद्दल्लमाना आभन्ति समन्ता चतुरो दिसा ||२|| केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ||३|| पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com