________________
१।५ ]
कुञ्जरविमानं
अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ्ञं तेन' म्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासती 'ति । पीठविमानं ततियं ॥ ३ ॥
४ - पीठविमानं (१1४)
पीठन्ते वेळुरियमयं उळारं मनोजवं गच्छति येन कामं । अलङ्कृते मल्यधरे सुवत्थे ओभाससि विज्जुरिव भकूटं ॥१॥ न ते तादिसो वण्णो केन ते इधमिज्झति ।
उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥ २ ॥
पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् । नासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥३॥
सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । .
पहं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥
अप्पस्स कम्मस्स फलं ममेदं येनम्हि एवं जलितानुभावा । अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके ॥ ५ ॥ असं विरजं भिक्खु विप्पसन्नमनाविलं ।
तस्स अदास' हं पीठं पसन्ना सकेहि पाणिहि ॥ ६ ॥
तेन मे तादिसो वण्णो तेन मे इधमिज्झति ।
उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥
अक्खामि तं भिक्खु महानुभाव मनुस्सभूता यं अहं अकासि । तेनम्हि एवं जलितानुभावा वण्णो च में सब्बदिसा पभासती 'ति ॥ ८ ॥ पीठविमानं चतुत्थं ॥४॥
५ – कुञ्जरविमानं ( ११५)
कुञ्जरो ते वरारोहे नानारतनकप्पनो ।
रुचिरो थामवा जवसम्पन्नो आकासम्हि समीहति ॥ १ ॥ पदुमी पद्मपत्तक्खि पद्मप्पलजुतिन्धरो । पद्मचुण्णाभिकिण्णगो सोवण्णपोक्खरमालया ॥२॥
[ ३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com