________________
२]
विमान-वत्यु
[ २३
केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुद्रा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता अब्भागतानासनकं अदासिं । अभिवादयिं अञ्जलिकं अकासि यथानुभावञ्च अदासि दानं ॥५॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥६॥ अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ्ज । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासतीति ।
पीठविमानं दुतियं ॥२॥
३–पीठविमानं (१३) पीठन्ते सोवण्णमयं उळारं मनोजवं गच्छति येन कामं । अलङकते मल्यधरे सुवत्थे ओभाससि विज्जुरिव'ब्भकूटं ॥१॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥२॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती'ति ॥३॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुद्रा वियाकासि यस्स कम्मस्सि'दं फलं ॥४॥ अप्पस्स कम्मस्स फलं ममेदं येनम्हि एवं जलितानुभावा । अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके ॥५॥ अद्दसं विरजं भिक्खु विप्पसन्नमानविलं । तस्स अदास'हं पीठं पसन्ना सकेहि पाणिहि ॥६॥ तेन मे तादिसो वण्णो तेन मे इधमिज्झति । उप्पज्जन्ति च मे भोगा ये केचि मनसो पिया ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com