________________
नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स
विमान-वत्थु
- पीठ वग्गो
१ – पीठविमानं ( ११ )
पीठन्ते सोवण्णमयं उळारं मनोजवं गच्छति येन कामं । अलङ्कते मल्यधरे सुवत्थे ओभाससी विज्जुरिव भकूटं ॥ १ ॥
केन ते तादिसो वण्णो केन ते इध मिज्झति ।
उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥ २ ॥
पुच्च्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्जं । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासती 'ति ॥ ३ ॥
सा देवता अत्तमना मोग्गल्लानेन पुच्छिता ।
पहं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥४॥
अहं मनुस्सेसु मनुस्सभूता अब्भागताना सनकं अदासि । अभिवादय अञ्जलिकं अकासि यथानुभावञ्च अदासि दानं ॥५॥
तेन मे तादिसो वण्णो तेन मे इध मिज्झति ।
उप्पजन्ति च मे भोगा ये केचि मनसो पिया ॥६॥
अक्खामि ते भिक्खु महानुभाव मनुस्सभूता यमकासि पुञ् । तेनम्हि एवं जलितानुभावा वण्णो च मे सब्बदिसा पभासतीति । पीठविमानं पठमं ॥ १ ॥
२ -- पीठ विमानं (१२)
पीठन्ते वेळुरियमयं उलारं मनोजवं गच्छति येन कामं । अलङ्कते मल्यधरे सुवत्थे ओभाससि विज्जुरिव ब्भ कूटं ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com