________________
२६ ]
विमान-वत्थु
[ ३१५
सुतं नुतं भासति यं अयं लता यं नो अपुच्छिम्ह अकित्तयीनो । पतिनो किरम्हाकं विसिट्टा नारिनां गती च नेसं पवरा च देवता ॥८॥ पतीसु धम्म पचराम सब्बा पतिब्बता यथा भवन्ति इत्थियो । पतीसु धम्म पचरित्व सब्बा लच्छामसे भासतियाँ अयं लता ॥९॥ सीहो यथा पब्बतसानुगोचरो महिन्धरं पब्बतमावसित्वा । पसय्ह गन्त्वा इतरे चतुप्पदे खुद्दे मिगे खादति मंसभोजनो ॥१०॥ तथेव सद्धा इध अरियसाविका भत्तारं निस्साय पति अनुब्बता । कोवं वधित्वा अनुभुय्य मच्छेरं सग्गम्हि सा मोदति धम्म चारिनीति ।।११।।
लताविमानं चतुत्थं ॥४॥
३३-गुत्तिलक्मिानं (३१५)
वत्थुत्तमदायिका
(१) पुप्फुत्तमदायिकासत्ततन्तिं सुमधुरं रामनेय्यमवाचीयं । सोमं रङगम्हि अवहेति सरणं मे होहि कोसियाति ॥१॥ अहं ते सरणं होमि अहमाचरियपूजको । न तं हिस्सति सिस्सो सिस्समाचरिय जेस्ससीति ॥२॥ अभिक्कन्तेन वण्णेन या त्वं तिसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥३॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पजन्ति च ते भोगा ये केचि मनसो पिया ॥४॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता। पञ्हं पुद्रा वियाकासि यस्स कम्मस्सिदं फलं ॥६॥ वत्थुत्तमदायिका नारि पवरा होति नरेसु नारिसु । एवं पियरूपदायिका मनापं दिब्बं सा लभते उपेच्च ठानं ॥७॥ तस्सा मे पस्स विमानं अच्छरा कामवण्णिनी हमस्मि । अच्छरा सहस्ससाहं पवरा पस्स पुञ्जस्स विपाकं ॥८॥ तेन मे तादिसो वण्णो...पे.. वण्णो च मे सब्बदिसा पभासतीति ॥९,१०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com