________________
३।५ ]
गुतिलविमान
(इतरं चतुरविमानं यथा वत्युदायिकाविमान तथा वित्थारेतब्बं) ओमासेन्ती दिसा सख्या ओसनी विय तारका ।
केन ते तादिसो वण्णो केन ते इधमिज्झति ।
उप्पजन्ति च ते भोगा ये केचि मनसो पिया ||४||
पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥
सा देवता अत्तमना मोग्गल्लानेन पुच्छिता ।
पञ्हें पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥ ६ ॥
वत्थुत्तमदायिका नारि पवरा होति नरेसु नारीसु ।
एवं पियरूपदायिका मनापं दिव्वं सा लभते उपेच्च ठानं ॥ ७॥ तस्सा मे परस विमानं अच्छरा कामवणिनी हमस्मि । अच्छरा सहस्सस्साई पवरा पस्स पुणस्स विपार्क ||८|| तेन मे तादिसो वण्णो
ओभासेन्ती दिसा सब्बा ओसधी वियतारका । मिज्झति ।
केन ते तादिसो वण्णो केन ते
उप्पजन्ति च ते भोगा ये केचि मनसो पिया ||४||
पे... वण्णो च मे सब्बदिसा पभासतीति ॥९, १०॥ (२) गन्धुमदाधिका
पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥
सा देवता अंत्तमना मोग्गल्लानेन पुच्छिता ।
पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥६॥
यत्युत्तमदायिका नारि पवरा होति नरेसु नारिसु । एवं पियरूपदायिका मनापं दिव्वं सा लभते उपेच्च ठानं ॥७॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरा सहस्सस्सा हूं पवरा पस्स पुनस्स विपार्क ||८|| तेन मे तादिसो वण्णो
पे.
[ २७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
(३) समदाधिका
भोभासेन्ती दिसा सब्बा ओसधी विय तारका । केन ते तादिसो वणो केन ते इधमिज्झति । उप्पजन्ति च ते भोगा ये केचि मनसो पिया ॥४॥
वण्णो च मे सब्बदिसा पभासतीति ॥ ९, १० ॥
www.umaragyanbhandar.com