________________
२८ ]
विमान-वत्थु
[ ३१५
पूच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पहं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥६॥ वत्थुत्तमदायिका नारि पवरा होति नरेसु नारिसु । एवं पियरूपदायिका मनापं दिब्ब सा लभते उपेच्च ठानं ॥७॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरा सहस्सस्साहं पवरा पस्स पुनस्स विपाकं ॥८॥ तेन मे तादिसो वण्णो...पे...वण्णोच मे सब्बदिसा पभासतीति ॥९,१०॥
(४) रसुत्तमदायिकाओभासेन्ती दिसा सब्बा ओसधी विय तारका । केन ते तादिसो वण्णो केन ते इवमिज्झति । उप्पजन्ति च ते भोगा ये केचि मनसो पिया ॥४॥ पुच्छामि तं देवि महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवं जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ॥५॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पुट्ठा वियाकासि यस्स कम्मस्सिदं फलं ॥६॥ वत्थुत्तमदायिका नारि पवरा होति नरेसु नारिसु । एवं पियरूपदायिका मनापं दिब्बं सा लभते उपेच्छ ठानं ॥७॥ तस्सा मे पस्स विमानं अच्छरा कामवणिती हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुञस्स विपाकं ॥८॥
तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ॥९, १०॥ (१) अभिक्कन्तेन वण्णेन...(३-५)वण्णो च ते सब्बदिसा पभासत.ति ४३-४५
सा देवता अत्तमना . . (६). . यस्स कम्मस्सिदं फलं ॥४६॥ गन्धपञ्चङगुलिकं अहं अदासिं कस्सपस्स भगवतो थूपस्मि ॥४७।। तस्सा मे पस्स विमा अच्छरा कामवणिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पूज्ञानं विपाक ॥४८॥ ... वण्णो च मे सब्बदिसा पभासतीति ॥४९,५०॥ इतरं चतुर-विमानं यथा गन्धपञ्चङ्गलिक विमानं तथा वित्थारेतब्ब अच्छरासहस्सस्साहं पवरा पस्स पूज्ञानं विपाकं ॥४८॥ . वण्णो च मे सब्बदिसा पभासतीति ॥४९, ५०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com