________________
[ २६
३५ ]
गुत्तिलविमानं (२)अभिक्कन्तेन वण्णेन .. पे (११३-५)
वण्णो च ते सब्बदिसा पभासतीति ॥४३-४५।। सा देवता अतमना . .पे (६).. यस्स कम्मस्सिदं फलं ॥४६॥ भिक्खू चाहं भिक्खुनियो च अद्दसामि पन्थ पटिपण्णे । तेसाहं धम्म सुत्वान एकूपोसथं उपवसिसं ॥५४॥ तस्सा मे पस्स विमानं अच्छरा कामवण्णिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुञानं विपाकं ॥४८॥
वण्णो च मे सब्बदिसा पभासतीति ॥४९, ५०॥ (३)अभिक्कन्तेन वण्णेन..पे (११३-५)
वण्णो च ते सब्बदिसा पभासतीति ॥४३-४५॥ सा देवता अत्तमना ..पे (६).. यस्स कम्मस्सिदं फलं ॥४६॥ उदके ठिता उदकमदासिं भिक्खुनो चित्तेन विप्पसन्नेन । तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुज्ञानं विपाकं ॥४८॥
वण्णो च मे सब्बदिसा पभासतीति ॥४९, ५०॥ (४)अभिक्कन्तेन वण्णेन ....पे (१।३-५)
वण्णो च ते सब्बदिसा पभासतीति ॥४३-४५।। सा देवता अत्तमना..पे (६)..यस्स कम्मस्सिदं फलं ॥४६।। सस्सुञ्चाहं सस्सुरे चे चण्डिके कोधरे च फरूसे च ॥५५॥ अनुस्सुय्यिका उपट्ठासि अप्पमत्ता सकेन सीलेन ॥५६॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुञानं विपाकं ॥४८॥
वण्णो च मे सब्बदिसा पभासतीति ॥४९,५०॥ (५)अभिक्कन्तेन वण्णेन ..पे (२३-५)
वण्णो च ते सब्बदिसां पभासतीति ॥४३-४५॥ सा देवता अत्तमना....पे (६).. यस्स कम्मस्सिदं फलं ॥४६।। परकम्मकारि आसिं अत्थेनातन्दिता दासी। अक्कोधना अनतिमानि संविभागिनी सकस्स भातस्स ॥६॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । अच्छरासहस्सस्साहं पवरा पस्स पुज्ञानं विपाकं ॥४८॥ वण्णो च मे सब्बदिसा पभासतीति ॥४९, ५०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com