________________
३० ]
विमान-वत्थु
[ ३६
(६)अभिक्कन्तेन वण्णेन .. पे (१,३-५)
वण्णो च ते सब्बदिसा पभासतीति ॥४३-४५॥ सा देवता अत्तमना ..पे (६).. यस्स कम्मस्सिदं फलं ॥४६।। खीरोदनमहमदासीम् भिक्खुनो पिण्डाय चरन्तस्स।
तेसु पञ्च वीसति विमानं यथा खीर-दायिका-विमानं तथा वित्थारेतब्बं । (७)अभिक्कन्तेन वण्णेन. . पे. .वण्णो च ते सब्बदिसा पभासतीति ।
सा देवता अत्तमना. . पे. .यस्स कम्मस्सिदं फलं ॥१४॥ तस्सा मे पस्स विमानं अच्छरा कामवणिनी हमस्मि । (१) फाणितं (२) उच्छुखण्डिकं (३) तिम्बरूसकं (४) कक्कारिक (५) एळालुकं (६) वल्लीफलं (७) फारूसकं (८) हत्थप्पतापकं (९) साकमट्टि (१०) पुप्फकमुट्ठि (११) मूलकं (१२) निम्बमुट्टि अहं अदासि भिक्खुनो पिण्डाय चरन्तस्स...पे...॥७५॥ (१३) अम्बकञ्जिकं (१४) दोणिनिम्मुज्जनं (१५) कायबन्धन (१६) अंसवट्टकं (१७) अयोगपढ़ें (१८) विभूपनं (१९) तालवण्ठं (२०) मोरहत्थं (२१) छत्तं (२२) उपाहनं (२३) पूर्व
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com