________________
३।६ ]
दद्दल्लविमानं
[ ३१
(२४) मोदक (२५) सक्खलिं तस्सा मे पस्स विमान मच्छरा कामवणिती हमस्मि अच्छरासहस्सस्स पवरा पस्स पुञानं विपाकं ॥१८८॥ तेन मे तादिसो वण्णो..पे (२६,७) वण्णो च मे सब्बदिसा पभासतीति ॥१८९,१९०॥ स्वागतं वत मे अज्ज सुप्पभातं सुहट्ठितं । यं अहसं देवतयो अच्छरा कामवणिनियो ॥१९॥ तासहं धम्म सुत्वान काहामि कुसलं बहुं । दानेन समचरियाय संयमेन दमेन च । साहं तत्थ गमिस्सामि यत्थ गन्त्वा न सोचरेति ॥१९२॥
गुत्तिलविमानं पञ्चमं ॥५॥
३४—दद्दल्लविमानं (३।६) . दहल्लमानो वण्णेन यससा च यसस्सिनी । सब्बे देवे तातिसे वण्णेन अतिरोचसि ॥१॥ दस्सनं नाभिजानामि इदं पठमदस्सनं । कस्मा काया नु आगम्म नामेन भाससे ममन्ति ।।२।। अहं भद्दे सुभद्दासिं पुब्बे मानुसके भवे । सहभरिया च ते आसिं भगिनी च कनिद्रिका ॥३॥ साहं कायस्स भेदाय विप्पमुत्ता ततो चुता । निम्मानरति देवानं उपपन्ना सहव्यतन्ति ॥४॥ पहूतकतकल्याणा ते देवेयन्ति पाणिनो। येसं त्वं कित्तयिस्ससि सुभद्दे जातिमत्तनो ॥५॥ कथं त्वं केन वण्णेन केन वा अनुसासिता । केदिसेनेव दानेन सुब्बतेन यसस्सिनी ॥६॥ यसं एतादिसं पत्ता विसेसं विपुलमज्झगा । देवते पुच्छिता' चिक्ख किस्स कम्मस्सिदं फलं ।।७।। अद्वैव पिण्डपातानि यं दानं अददं पुरे । दक्खिणेय्यस्स संघस्स पसन्ना सकेहि पाणिहि ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com