________________
३२]
विमान-वत्थु
[ ३६
तेन मे तादिसो वण्णो . . पे (श६,७) वण्णो च मे सब्बदिसा पभासतीति ॥९,१०॥ अहं तया बहुतरे भिक्खू सञते ब्रह्मचारिनो। तप्पेसि अन्नपानेन पसन्ना सकेहि पाणिहि ।।१।। तया बहुतरं दत्वा होनकायुपगा अहं । कथं त्वं अप्पतरं दत्वा विसेसं विपुलमज्झगा । देवते पुच्छिता, चिक्ख किस्स कम्मस्तिदं फलं ।।१२।। मनोभावनियो भिक्खु सन्दिट्ठो मे पुरे अहु। ताहं भत्तेन निमन्तेसि रेवतं अत्तनम ॥१३॥ सो मे अप्पपुरेक्खारो अनुकम्पाय रेवतो । संघे देहीति में अवोच तस्साहं वचनं करिं ॥१४॥ सा दक्खिणा संघगता अप्पमेय्या पतिद्विता । पुग्गलेसु तया दिन्न न तं तव महप्फलन्ति ॥१५॥ इदानेवाहं जानामि संघे दिन्नं महप्फलं । साहं गत्वा मनुस्सत्तं वदनं वीतमच्छरा । संघे दानं दस्सामहं अप्पमत्ता पुनप्पुनन्ति ॥१६॥ का एसा देवता भद्दे तया मन्तयते सह । सब्बे देवे तावतिसे वण्णेन अतिरोचि ॥१७॥ मनुस्सभूता देविन्द पुब्बे मानुसके भवे । सहभरिया च मे आसि भगिनीच कनिट्टिका । संघे दानानि दत्वान कतपूचा विरोचति ।।१८।। धम्मेन पुब्बेभगिनी तया भहे विरोचसि ।। यं संघस्मि अप्पमेय्ये पतिट्ठापेसि दक्खिणं ॥१९॥ पुच्छितो हि मया बुद्धो गिज्झकूटस्मि पब्बते । विपाकं संविभागस्स यत्थ दिन्नं महप्फलं ॥२०॥ यजमानानं मनुस्सानं पुझपेखान पाणिनं । करोतं ओपधिकं पुशं यत्थ दिन्नं महप्फलं ॥२१॥ तं मे वियाकासि जानं कम्मप्फलं सकं । विपाकं संविविभागस्स यत्थ दिन्नं महप्फलं ॥२२॥ चत्तारो च पटिपन्ना चत्तारो च फलेठिता ।। एस संघो उजुभूतो पुझसीलसमाहितो ॥२३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com