________________
३७ ]
सेसवतीविमानं
[ ३३
यजमानानं मनुस्सानं पुञपेखान पाणिनं । करोतं ओपधिकं पुञ्ज संघे दिन्नं महप्फलं ॥२४॥ एसो हि संघो विपुलो महग्गतो एसप्पमेय्यो उदधीव सागरो । एतेहि सेट्ठानरविरियसावका पभंकरा धम्म कथमुदीरयन्ति ॥२५।। तेसं सुदिन्नं सुहृतं सुयिटुं यं संघमुद्दिस्स ददन्ति दानं । सा दक्खिणा संघगता पतिट्टिका महप्फला लोकविदूहि वण्णिता ॥२६॥ एतादिसं पुञ्जमनुस्सरन्ता ये वेदयता विचरन्ति लोके । विनेय्य मच्छरमलं समूलं अनिन्दिता सग्गमुपेन्ति ठानन्ति ॥२७॥
दद्दल्लविमानं छठें ॥६॥
३५-सेसवतीविमानं (३७) फकिरजतहेमजालच्छन्नं विविधविचित्रफलमद्दसं सुरम्म । व्यम्ह सुनिम्मितं तोरणूपपन्नं राजकूपकिण्णं इदं सुभं विमानं ॥१॥ भाति च दस दिसा नभेव सुरियो सरदे तमपनुदो सहस्सरंसी । तथा तपति मिदं तव विमानं जलमिव धमसिखो निसेनभग्गे ॥२॥ मुसतिव नयनं सतेरिताव आकासे ठपितमिदं मनुञ्ज । वीणामुरजसम्मताळघुट्ठ इद्धं इन्दपुरं यथा तव मिदं ॥३॥ पदमुकुमुद उप्पलकुवलयं योथिका भण्डिका नोजका च सन्ति । सालकुसुमितपुप्फिता असोका विविध दुमग्गसुगन्धसेवितमिदं ॥४॥ सलळबुजसुजकसंयुत्ता कुसुकसुफुल्लितलता व लम्बिनीहि । मणिजालसदिसयसस्सिनी रम्मा पोक्खरणी उपस्थिता ते ॥५॥ उदकरुहा च येत्थिपुप्फजाता फलजा येव सन्ति रुक्खजाता । मनुस्सका अमानुस्सका च दिब्बा सम्गे तुय्हं निवेसनम्हि जाता ॥६॥ किस्स समदमस्स अयं विपाको केनासि कम्मफलेनिधपपन्ना । यथा ते अधिगतमिदं विमानं तदनुपदं अवचासि अळारपखुमेति ॥७॥ यथा च मे अधिगतमिदं विमानं कोञ्चमयुरचकोरसंघचरितं । दिव्यपिलवहं सराजसिण्णं दिजकारण्डवकोकिलाभिनादितं ॥८॥ नानसन्तानकपुप्फरुक्खविविधा पाटलिजम्बु-असोक रुक्खवन्तं । यथा च मे अधिगतमिदं विमानं तन्ते पवेदिस्सामि सुणोहि भन्ते ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com