________________
३४ ]
विमान-वत्थु
[ ३८
मगधवर पुरत्थिमे नाळक-गामको नाम अत्थि भन्ते । तत्थ अहोसिं पुरे सुणिसा सेसवती ति तत्थ जानिंसु ममं ॥१०॥ साहं अपचि तत्थ कम्मकुसलं देवमनुस्सपूजितं महन्तं । उपतिस्सं निब्बतं अप्पमेय्यं मुदितमना कुसुमेहि अब्भोकिरि ॥११।। परमगतिगतञ्च पूजयित्वा अन्तिमदेहधरं इसिं उळारं । पहाय मानुसकं समुस्सयं तदिसागता इध मावसामि ठानन्ति ।।१२।।
सेसवतीविमानं सत्तमं ॥७॥
३६—मल्लिकाविमानं (३।८) पीतवत्ये पीतधजे पीतालङ्कारभूसिते । पीतन्तराहि वग्गूहि अपिलन्धा व सोभसि ॥१॥ ककम्बुकायुरघरे कञ्चना वेळभूसिते । हेमजालकसञ्च्छन्ने नानारतनमालिनी ॥२॥ सोवण्णमया लोहितङ्कमया च मुत्तामया वेळुरिया मया च । मसारगल्ला सहलोहितका पारेवतक्खीनी मणीहि चित्तता ॥३॥ कोचि कोचि एत्थ मयूरसुस्सरो हंसस्स रञो करवीकसुस्सरो। तेसं सरो सुय्यति वग्गुरूपो पञ्चङ्गिकं तुरियमिव प्पवादितं ॥४॥ रथो च ते सुभो वग्ग् नानारतनचित्तितो। नानावण्णाहि धातुहि सुविभत्तो व सोभति ॥५॥ तस्मि रथे काञ्चनबिम्बवण्णे या त्वं ठिता भाससि मं पदेसं । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलन्ति ॥६॥ सोवन्न जालं मणिसोण्णचित्तं मुत्ता चित्तं हेम जालेन छन्नं । परिनिब्बुते गोतमे अप्पमेय्ये पसन्नचित्ता अहमाभिरोपयिं ॥७॥ ताई कम्म करित्वान कुसलं बुद्धवण्णितं । अपेतसोका सुखिता सम्पमोदाम नामयाति ॥८॥
मल्लिकाविमानं अट्ठमं ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com