________________
७८ ]
विमान-वत्थु
[ ७।१०
सम्मूळ्हरूपो व जनो अहोसि अस्मि मुहुत्ते कलली कतो च । जनस्सिमस्स तुम्हञ्च कुमार अप्पच्चयो केननु खो अहोसि ॥ ३१॥ इमे पि सिरिसपवना च ताता दिब्बा च गन्धा सुरभी पवन्ति । ते सम्पवयन्ति इदं विमानं दिवा च रत्तो च तमं निहन्ता ||३२|| इमेसञ्च खो वस्ससतच्चयेन सिपाटिका फलन्ति एकमेका । मानुस्सकं वस्ससतं अतीतं यदग्गे कायम्हि इधूपपन्नो ॥३३॥ दिब्बानहं वस्ससतानि पञ्च अस्मि विमानम्हि ठत्वान ताता । आयुक्खया पुञ्ज्ञक्खया च विस्सं तेनेव सोकेन पमुच्छितोस्मि ॥ ३४॥ कथं नु सोचेय्य तथाविधो सो लद्धा विमानं अतुलं चिराय ।
॥४०॥
ये चापि खो इत्तरमुपपन्नो ते नून सोचेय्य परित पुनाति ॥ ३५ ॥ अनुच्छवि ओवदियंञ्च मे तं यं मं तुम्हे पेय्यवाचं वदेथ । तुम्हे व खो तातयानुगुत्ता ये निच्छकं तेन पलेथ सोत्थिन्ति ॥३६॥ गन्त्वा मयं सिन्धुसोवीरभूमिं धनत्थिका उद्दद्यपत्थयाना । यथा पयोगा परिपुण्ण चागा काहाम सेरिस्स महं उळारन्ति ॥३७॥ मा हेव सेरिस्समहं अकट्ठ सब्बञ्च वो भविस्सति यं वदेथ । पापानि कम्मानि विवज्जयाथ धम्मानु योगञ्च अधिट्ठहाथाति ॥ ३८॥ उपासको अत्थि इमम्हि संघे बहुस्सुतो सीलवतूपपन्नो । सद्धो च चागी च सुपेसलो च विचक्खणो सन्तुसितो मुतीमा ॥३९॥ सञ्ञान मानो न मुसा भणेय्य परूपघाताय न चेतपेय्य । वेभूतिकं पेसुणं नो करेय्य सण्हञ्च वाचं सखिलं भणेय्य सगारवो सप्पतिस्सो विनीतो अपापको अधिसीले विसुद्धो । सो मातरं पितरञ्चापि जन्तु धम्मे न पोसेति अरिवृत्ति ॥ ४१ ॥ म सो मातापितुनं हि कारणा भोगानि परियेसति न अत्थहेतु । मातापितञ्च यो अच्चयेन नेक्खम्म पोणो चरिस्सति ब्रह्मचरियं ॥ ४२॥ उजूअवङको असथो अमायो न लेसकप्पेन च वोहरेय्य । सो तादिसो सुकतकम्मकारी धम्मे ठितो किन्ति लभेथ दुक्खं ॥४३॥ तं कारुणा पातुकतोम्हि अत्तना तस्मा च मं परसथ वाणिजासे । अञ्ञा तेन हि भस्मी भवेथ अन्धाकुला विप्पनट्ठा अर । तं खिप्पमानेन लहु परेन सुखो हवे सप्पुरिसेन सङ्गमोति ॥ ४४ ॥ किन्नाम सो किञ्च करोति कम्मं किं नामधेय्यं किं पन तस्स गोत्तं । मयम्प नं दत्थुकामम्ह यक्ख यस्सानुम्पाय इधागतो सि । लाभा हि तस्स यस्स तुवं पि हेसीति ॥ ४५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com