________________
७।१०]
सेरिस्सकविमानं
[ ७७
सहस्सत्थम्ब अतुलानुभावं तेसुप्परी साधुमिदं विमानं । रतनत्तरं कञ्चनवेदिमिस्सं तपनीयपट्टेहि च साधुच्छन्नं ॥१६॥ जम्बोनदुत्तत्तमिदं सुमट्ठो पासादसो पानफलूपपन्नो । दळ्हो च वग्गू च सुसङ्गतो च अतीव निज्झानखमो मनुज्ञे ॥१७॥ रतनत्तरस्मि बहुअन्नपानं परिवारितो अच्छरासंगणेन । मुरज-आळम्बरतुरिय-संघुरो अभिवन्दितोसि युतिवन्दनाय ॥१८॥ सो मोदसि नारिगणप्पबोधनो विमान-पासादवरे मनोरमे। अचिन्तियो सब्ब गुणूपपन्नो राजा यथा वेस्सवणो नलिन्या ॥१९॥ देवो नु आसि उदा होसि यक्खो उदाहु देविन्दो मनुस्सभूतो । पुच्छन्ति तं वाणिजसत्थवाहा आचिक्ख को नाम तुवं सि यक्खोति ॥२०॥ सेरिस्सको नाम अहम्हि यक्खो कन्तारियो वण्णुपथम्हि गत्तो । इमं पदेसं अभिपालयामि वचनकरो वेस्सवणस्स रझोति ॥२१॥ अधिच्चलद्धं परिणामजन्ते सयं कतं उदाहु देवेहि दिन्नं । पुच्छन्ति तं वाणिजसत्थवाहा कथं तया लद्धमिदं मनुञ्ज ॥२२॥ नाधिच्चलद्धं न परिणामजम्मे न सयं कतं न हि देवेहि दिन्नं । सकेहि कम्मेहि अपापकेहि पुओहि मे लद्धमिदं मनुझं ॥२३॥ किं ते वतं किं पन ब्रह्मचरियं किस्स सुचिण्णस्स अयं विपाको । पुच्छन्ति तं वाणिजसत्थवाहा कथं तया लद्धमिदं विमानं ॥२४॥ मम पायासीति अह समझाना रज्जं यदा कारयिं कोसलानं । नत्थि कुदिदि कदरियो पापधम्मो उच्छेदवादी च तदा अहोसि ॥२५।। समणो च खो आसि कुमारकस्सपो बहुस्सुतो चित्तकथी उळारो । सो मे तदा धम्मकथं अकासि दिट्ठिविसूकानि विनोदयि मे ॥२६॥ ताहं तस्स धम्मकथं सुणित्वा उपासकत्तं पटिवेदयिस्सं ।। पाणातिपाता विरतो अहोसिं लोके अदिन्नं परिवज्जयिस्सं । अमज्जपो नो च मुसा अभाणि सकेन दारेन च होमि तुट्रो ॥२७॥ तं मे वतं तं पन ब्रह्मचरियं तस्स सुचिण्णस्स अयं विपाको । तेहेव कम्मेहि अपापकेहि पुओहि मे लद्धमिदं विमानं ॥२८॥ सच्चं किराहंसु नरा सपना अनाथा वचनं पण्डितानं । यहिं यहिं गच्छति पुञकम्मो तहिं तहिं मोदति कामकामि ॥२९॥ यहिं यहि सोकपरिहवो च वधो च बन्धो च परिक्किलेसो । तहि तहिं गच्छति पापकम्मो न मुच्चति दुग्गतिया कदाचि ॥३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com