________________
विमान-वत्थु
८४ – सेरिस्सविमानं (७।१०)
सुनोथ यक्कस्स च वाणिजान च समागमो यत्थ तदा अहोसि । यथा कथं इतरितरेन चापि सुभासितं तञ्च सुणाथ सब्बे ॥ १ ॥ यो सो अहु राजा पायासिनाम भुम्मानं सहव्यगतो यसस्सी । सो मोदमानो व सके विमाने अमानुसो मानुसे अज्झभासिति ॥२॥ ash अर अमनुस्सठाने कन्तारे अप्पोदके अप्पभक्खे | सुदुग्गमे वण्णुपथस्स मज्झे वकम्भया नट्टमना मनुस्सा ॥३॥ नयिध फला मूलमया च सन्ति उपादानं नत्थि कुतो ध भिक्खा | अञ्ञत्र पसूहि च वालुकाहि च तत्ताहि उण्हाहि च दारुणाहि ॥४॥ उज्जलं तत्तमिवं कपालं अनायसं परलोकेन तुल्यं । लद्दानमा वासमिदं पुराणं भूमिप्पदेसो अभिसत्तरूप ॥५॥ अथ तुम्हे केननुवण्णेन काय आसिप्सनाय इमं पदेसं । अनुपविट्ठा सहसा समेन्च लोभा भया अथ वासम्पमूळ्जाति ॥ ६ ॥ मगधेसु अङ्गेसु च सत्यवाहा आरोपियम्ह पणियं पहूतं । ते यामसे सिन्धुसोवीरभूमिं धनत्थिका उद्दयं पत्थयाना ॥ ७ ॥ दिवा पिपासं नाधिवासयन्ता योग्गान् कम्पञ्च समेक्खमाना । एतेन वेगेन आयाम सब्बे तेरति मग्गं पटिपन्ना विकाले ॥ ८ ॥ ते दुप्पयाता अपारद्धमग्गा अन्धा कुला विप्पनट्ठा अरजे । सदुग्गमे वण्णुपथस्स मज्झे दिसं न जानाम पमूळ्ह चित्ता ||९|| इदञ्च दिवान अदिट्ठपुब्बं विमानसेट्ठञ्च तुवञ्च यक्ख ततुत्तरं जीवितमासिङसना दिस्वा पपीता सुमना उदग्गाति ॥ १० ॥ पारं समुहस्स इमञ्च वष्णुं वेताचरमं सकुपथञ्च मग्गं । नदियो पन पब्बतानञ्च दुग्गा पुथु दिसा गच्छथ भोगहेतु ॥११॥ पक्खन्दियानं विजितं परेसं वेरज्जके मानुसे पेक्खमाना । यं वो सुतं अथवापि दिट्ठ अच्छेरकं तं वो सुणोम ताताति ॥ १२॥ इतोपि अच्छेरतरं कुमार ननो सुतं वा अथवापि दिट्ठ । अतीतमानुस्सकमेव सब्बं दिस्वान तप्पाम अनोमवण्णं ॥१३॥ वेहासयं पोक्खर सवन्ति पहूतमाल्या वहुपुण्डरीका । दुमा च ते निच्चफलूपपन्ना अतीवगन्धा सुरभी पवायन्ति ॥ १४ ॥ वेळुरियत्थम्बा सतमुस्सितासे सिलप्पवाळस्स च आयतसा । मसारगल्ला सह लोहितङका थम्बा इमे जोतिरसा मयासे ॥ १५॥
७६ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७११०
www.umaragyanbhandar.com